Occurrences

Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Vaitānasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Avadānaśataka
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Tantrāloka
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 16.1 parivrājakaḥ parityajya bandhūn aparigrahaḥ pravrajed yathāvidhi //
BaudhDhS, 2, 17, 2.1 so 'ta eva brahmacaryavān pravrajatīty ekeṣām //
Bhāradvājagṛhyasūtra
BhārGS, 2, 27, 1.1 yady asmai subhṛtyāḥ pravrajeyur agnim upasamādhāyeṇḍvāni juhuyāt /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 21.14 etam eva pravrājino lokam icchantaḥ pravrajanti //
BĀU, 4, 5, 2.2 pravrajiṣyan vā are 'ham asmāt sthānād asmi /
Chāndogyopaniṣad
ChU, 8, 8, 3.4 tau ha śāntahṛdayau pravavrajatuḥ //
ChU, 8, 9, 2.3 maghavan yacchāntahṛdayaḥ prāvrājīḥ sārdhaṃ virocanena kim icchan punar āgama iti /
ChU, 8, 10, 1.3 sa ha śāntahṛdayaḥ pravavrāja /
ChU, 8, 10, 3.3 maghavan yacchāntahṛdayaḥ prāvrājīḥ kim icchan punar āgama iti /
ChU, 8, 11, 1.3 sa ha śāntahṛdayaḥ pravavrāja /
ChU, 8, 11, 2.2 taṃ ha prajāpatir uvāca maghavan yacchāntahṛdayaḥ prāvrājīḥ kim icchan punar āgama iti /
Gautamadharmasūtra
GautDhS, 2, 9, 16.1 pravrajite tu nivṛttiḥ prasaṅgāt //
Gopathabrāhmaṇa
GB, 1, 1, 33, 38.0 athotthāya prāvrājīd ity etad vā ahaṃ veda naitāsu yoniṣv ita etebhyo vā mithunebhyaḥ sambhūto brahmacārī mama purāyuṣaḥ preyād iti //
GB, 1, 3, 12, 42.0 yat prātar udamārkṣaṃ ye prātaḥ pravrajanti dakṣiṇāṃs tānudanaiṣam iti brāhmaṇam //
Jaiminīyabrāhmaṇa
JB, 1, 75, 5.0 te hotthāya pravavrajur namo 'smai brāhmaṇāyāstu vidāṃ vā ayam idaṃ cakāreti //
JB, 2, 155, 8.0 taṃ ha droṇakalaśenaiva pratidhāya pītvā pravavrāja //
Kauṣītakibrāhmaṇa
KauṣB, 8, 8, 9.0 praitu brahmaṇaspatir iti pravrajatsu pravatīṃ brāhmaṇaspatyām abhirūpām abhiṣṭauti //
Vaitānasūtra
VaitS, 7, 3, 14.1 saṃvatsarānte gārhapatye 'dharāraṇiṃ prahṛtyāhavanīya uttarāraṇim ayaṃ te yonir ity ātmann agniṃ saṃspṛśyāraṇyāya pravrajet //
Vasiṣṭhadharmasūtra
VasDhS, 19, 34.1 anicchantyo vā pravrajeran //
Āpastambadharmasūtra
ĀpDhS, 1, 18, 31.0 avidhinā ca pravrajitaḥ //
ĀpDhS, 2, 21, 8.0 ata eva brahmacaryavān pravrajati //
ĀpDhS, 2, 21, 19.0 ata eva brahmacaryavān pravrajati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 23, 23.1 etenāgne brahmaṇā vāvṛdhasveti dakṣiṇāgnāvājyāhutiṃ hutvā yathārthaṃ pravrajet //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 19, 9.0 taṃ ha pāṇāvabhipadya pravavrāja //
Arthaśāstra
ArthaŚ, 2, 1, 29.1 putradāram apratividhāya pravrajataḥ pūrvaḥ sāhasadaṇḍaḥ striyaṃ ca pravrājayataḥ //
ArthaŚ, 2, 1, 30.1 luptavyāyāmaḥ pravrajed āpṛcchya dharmasthān //
Avadānaśataka
AvŚat, 8, 3.7 sa taṃ dharmaṃ śrutvā bhagavatsakāśe pravrajitaḥ /
AvŚat, 9, 6.18 asmin khalu dharmaparyāye bhāṣyamāṇe teṣāṃ brāhmaṇagṛhapatīnāṃ kaiścid buddhadharmasaṃgheṣu prasādaḥ pratilabdhaḥ kaiściccharaṇagamanaśikṣāpadāni gṛhītāni kaiścit pravrajya idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 11, 2.9 atha bhagavāṃs teṣāṃ nāvikānām āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekair nāvikaiḥ srotaāpattiphalāni prāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekabodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 12, 4.1 tena bhagavāṃs tat prāsādam antardhāpya anityatāpratisaṃyuktāṃ tādṛśīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā anekaiḥ kauravyanivāsibhir manuṣyaiḥ srotaāpattiphalāny anuprāptāni kaiścit sakṛdāgāmiphalāni kaiścid anāgāmiphalāni kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 13, 5.2 teṣāṃ bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā kaiścit srotaāpattiphalam adhigatam kaiścit sakṛdāgāmiphalam kaiścid anāgāmiphalam kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau /
AvŚat, 14, 3.4 tatas tebhyo bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair brāhmaṇagṛhapatibhiḥ srotaāpattiphalam anuprāptam aparaiḥ sakṛdāgāmiphalam aparaiḥ anāgāmiphalam aparaiḥ pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 17, 4.8 yacchravaṇād āvarjitaḥ supriyo gandharvarājo vīṇāṃ gandhakuṭyāṃ niryātya bhagavatsakāśe pravrajitaḥ /
AvŚat, 21, 5.2 bhagavān āha kāśyape bhagavati pravrajito babhūva tatrānena keśanakhastūpe gandhāvasekaḥ kṛtaḥ puṣpāṇi cāvaropitāni pratyekabodhau cānena mārgo bhāvitaḥ /
Buddhacarita
BCar, 5, 17.2 narapuṃgava janmamṛtyubhītaḥ śramaṇaḥ pravrajito 'smi mokṣahetoḥ //
BCar, 10, 11.2 sa eṣa śākyādhipatestanūjo nirīkṣyate pravrajito janena //
Lalitavistara
LalVis, 3, 10.7 saced agārādanagārikāṃ pravrajiṣyati vāntachandarāgo netā ananyadevaḥ śāstā devānāṃ ca manuṣyāṇāṃ ceti //
LalVis, 7, 86.15 sacetpunaragārādanagārikāṃ pravrajiṣyati tathāgato bhaviṣyati arhan samyaksaṃbuddho netā ananyaneyaḥ śāstā loke saṃbuddhaḥ /
LalVis, 7, 94.4 sacetpunaragārādanagārikāṃ pravrajati tathāgato bhaviṣyati vighuṣṭaśabdaḥ samyaksaṃbuddhaḥ /
LalVis, 7, 102.1 atha khalu dvayaṃ saṃkramya tatra khalvasito maharṣirnaradattaṃ māṇavakametadavocad yadā tvaṃ naradatta śṛṇuyā buddho loke utpanna iti tadā tvaṃ gatvā tasya śāsane pravrajeḥ /
LalVis, 14, 1.2 abhiniṣkramya pravrajitaṃ cādrākṣīt kāṣāyavastraprāvṛtam /
Mahābhārata
MBh, 1, 24, 12.4 tato niṣādāstvaritāḥ pravavrajur yato mukhaṃ tasya bhujaṃgabhojinaḥ //
MBh, 1, 81, 10.2 rājye 'bhiṣicya muditaḥ pravavrāja vanaṃ tadā //
MBh, 1, 89, 53.1 devāpistu pravavrāja teṣāṃ dharmaparīpsayā /
MBh, 1, 110, 24.3 prasādya sarve vaktavyāḥ pāṇḍuḥ pravrajito vanam //
MBh, 1, 110, 37.2 gatvā nāgapuraṃ vācyaṃ pāṇḍuḥ pravrajito vanam //
MBh, 1, 122, 31.1 evam uktaḥ pravavrāja kṛtāstro 'haṃ dhanepsayā /
MBh, 2, 70, 21.2 pāṇḍavā vigatānandā vanāyaiva pravavrajuḥ //
MBh, 3, 13, 1.2 bhojāḥ pravrajitāñśrutvā vṛṣṇayaś cāndhakaiḥ saha /
MBh, 3, 35, 12.1 tatra dyūtam abhavanno jaghanyaṃ tasmiñjitāḥ pravrajitāśca sarve /
MBh, 3, 161, 14.1 yadaiva dhaumyānumate mahātmā kṛtvā jaṭāḥ pravrajitaḥ sa jiṣṇuḥ /
MBh, 3, 161, 15.2 yat kāmyakāt pravrajitaḥ sa jiṣṇus tadaiva te śokahatā babhūvuḥ //
MBh, 4, 4, 49.2 yājñasenīṃ puraskṛtya ṣaḍ evātha pravavrajuḥ //
MBh, 4, 5, 8.4 pravavrāja mahābāhur arjunaḥ priyadarśanaḥ /
MBh, 4, 25, 9.2 tatra goṣṭhīṣvathānyāsu siddhapravrajiteṣu ca //
MBh, 5, 53, 10.2 pāṇḍaveṣu vanaṃ rājan pravrajatsu punaḥ punaḥ //
MBh, 5, 70, 25.2 grāmāyaike vanāyaike nāśāyaike pravavrajuḥ //
MBh, 5, 71, 17.2 ślāghate jñātimadhye sma tvayi pravrajite vanam //
MBh, 5, 76, 15.1 adharmeṇa jitān dṛṣṭvā vane pravrajitāṃstathā /
MBh, 5, 81, 44.1 pravrajanto 'nvadhāvat sā kṛpaṇā putragṛddhinī /
MBh, 5, 126, 10.2 duḥśāsanena kaunteyāḥ pravrajantaḥ paraṃtapāḥ //
MBh, 5, 157, 14.1 apriyāṇāṃ ca vacane pravrajatsu punaḥ punaḥ /
MBh, 5, 173, 14.2 pravrājitum ihecchāmi tapastapsyāmi duścaram //
MBh, 7, 107, 14.1 yaccāpi tān pravrajataḥ kṛṣṇājinanivāsinaḥ /
MBh, 12, 11, 2.2 ajātaśmaśravo mandāḥ kule jātāḥ pravavrajuḥ //
MBh, 12, 12, 31.2 tīrtheṣv anabhisaṃtyajya pravrajiṣyasi ced atha //
MBh, 12, 35, 27.1 pārivittyaṃ ca patite nāsti pravrajite tathā /
MBh, 12, 36, 17.2 pāṇāvādhāya vā śephaṃ pravrajed ūrdhvadarśanaḥ //
MBh, 12, 37, 28.1 yathā pravrajito bhikṣur gṛhasthaḥ svagṛhe vaset /
MBh, 12, 107, 7.1 yastvaṃ pravrajito rājyād vyasanaṃ cottamaṃ gataḥ /
MBh, 12, 133, 8.1 āraṇyakān pravrajitān brāhmaṇān paripālayan /
MBh, 12, 236, 27.1 abhayaṃ sarvabhūtebhyo yo dattvā pravrajed dvijaḥ /
MBh, 12, 237, 3.2 pravrajecca paraṃ sthānaṃ parivrajyām anuttamām //
MBh, 12, 269, 20.1 abhayaṃ sarvabhūtebhyo dattvā yaḥ pravrajed gṛhāt /
MBh, 14, 46, 9.2 grāmānniṣkramya cāraṇyaṃ muniḥ pravrajito vaset //
MBh, 16, 8, 57.2 samantato 'vakṛṣyanta kāmāccānyāḥ pravavrajuḥ //
MBh, 16, 8, 70.2 vajreṇākrūradārāstu vāryamāṇāḥ pravavrajuḥ //
MBh, 17, 1, 6.1 tato yuyutsum ānāyya pravrajan dharmakāmyayā /
Manusmṛti
ManuS, 6, 34.2 bhikṣābalipariśrāntaḥ pravrajan pretya vardhate //
ManuS, 6, 38.2 ātmany agnīn samāropya brāhmaṇaḥ pravrajed gṛhāt //
ManuS, 6, 39.1 yo dattvā sarvabhūtebhyaḥ pravrajaty abhayaṃ gṛhāt /
Rāmāyaṇa
Rām, Bā, 16, 16.1 gṛhṇīyur api mātaṃgān mattān pravrajato vane /
Rām, Ay, 19, 12.2 tat tu nārhāmi saṃkleṣṭuṃ pravrajiṣyāmi māciram //
Rām, Ay, 42, 22.1 na hi pravrajite rāme jīviṣyati mahīpatiḥ /
Rām, Ay, 45, 12.1 asmin pravrajito rājā na ciraṃ vartayiṣyati /
Rām, Ay, 57, 3.1 sa rājā rajanīṃ ṣaṣṭhīṃ rāme pravrajite vanam /
Rām, Ay, 71, 6.2 tasmin vanaṃ pravrajite śūnye tyakto 'smy ahaṃ tvayā //
Rām, Ār, 35, 10.2 kariṣyāmīti dharmātmā tataḥ pravrajito vanam //
Rām, Ār, 45, 13.2 vane pravraja kākutstha pitaraṃ mocayānṛtāt //
Rām, Ār, 45, 17.2 anvagacchad dhanuṣpāṇiḥ pravrajantaṃ mayā saha //
Rām, Su, 20, 5.2 vadhārhām avamānārhāṃ mithyāpravrajite ratām //
Rām, Su, 29, 7.2 sabhāryaḥ saha ca bhrātrā vīraḥ pravrajito vanam //
Rām, Yu, 67, 16.1 adya hatvāhave yau tau mithyā pravrajitau vane /
Rām, Yu, 70, 40.1 tvayi pravrajite vīra gurośca vacane sthite /
Rām, Yu, 114, 5.1 yathā pravrajito rāmo mātur datte vare tava /
Saundarānanda
SaundĀ, 3, 28.2 śākyatanayavṛṣabhāḥ kṛtino vṛṣabhā ivānalabhayāt pravavrajuḥ //
SaundĀ, 5, 35.2 śanaistatastaṃ samupetya nando na pravrajiṣyāmyahamityuvāca //
SaundĀ, 5, 37.1 mayyagraje pravrajite 'jitātman bhrātṛṣvanupravrajiteṣu cāsmān /
SaundĀ, 18, 23.1 adyāsi supravrajito jitātmannaiśvaryamapyātmani yena labdham /
Saṅghabhedavastu
SBhedaV, 1, 182.0 karṇasya gautamā rājño dvau gautamo bharadvājaś ca tayor gautamo naiṣkarmyābhinandī bharadvājo rājyābhinandī sa pitaraṃ paśyati dharmādharmeṇa rājyaṃ kārayantaṃ sa saṃlakṣayati aham api pitur atyayād rājā bhaviṣyāmy aham api dharmādharmeṇa rājyaṃ kārayitvā narakaparāyaṇo bhaviṣyāmi kim atra prāptakālam agārād anagārikāṃ pravrajiṣye iti viditvā yena karṇo rājā tenopasaṃkrāntaḥ //
SBhedaV, 1, 183.0 upasaṃkramya pādayor nipatya vijñāpayati tātānujānīhi māṃ pravrajāmi śraddhayā agārād anagārikām iti sa kathayati putra yasyārthe yajñā ijyante homā hūyante tapāṃsi tapyante tat tava karatalagataṃ rājyaṃ mamātyayād rājā bhaviṣyasi //
SBhedaV, 1, 184.0 kimarthaṃ pravrajasīti //
SBhedaV, 1, 185.0 sa kathayati tāta na śakyaṃ mayā dharmādharmeṇa rājyaṃ kārayituṃ tad anujānīhi pravrajāmīti tato rājñā avaśyaṃ nirbandhaṃ jñātvā anujñātaḥ //
SBhedaV, 1, 187.0 sa tena pravrajitaḥ kṛṣṇadvaipāyano ṛṣiḥ phalamūlāṃbubhakṣaḥ tasyāpi gautama ṛṣiḥ gautama ṛṣiḥ iti saṃjñā saṃvṛttā //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 90.2 vidūṣitamadhusparśāḥ pravrajanti mumukṣavaḥ //
Divyāvadāna
Divyāv, 1, 332.0 sa saṃlakṣayati yadi ahaṃ mātāpitṛbhyāṃ mṛta eva gṛhītaḥ kasmādbhūyo 'haṃ gṛhaṃ praviśāmi gacchāmi āryamahākātyāyanasyāntikāt pravrajāmīti //
Divyāv, 1, 402.0 pravrajiṣyāmi samyageva śraddhayā agārādanagārikām //
Divyāv, 1, 405.0 yāvadāvāṃ jīvāmaḥ tāvanna pravrajitavyam //
Divyāv, 1, 406.0 yadā kālaṃ kariṣyāmaḥ tadā pravrajiṣyasi //
Divyāv, 1, 414.0 sa āyuṣmatā mahākātyāyanena pravrajitaḥ //
Divyāv, 1, 415.0 tena pravrajya mātṛkādhītā anāgāmiphalaṃ sākṣātkṛtam //
Divyāv, 1, 528.0 mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 2, 312.0 te kathayanti asti śramaṇo gautamaḥ śākyaputraḥ śākyakulātkeśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajitaḥ //
Divyāv, 2, 320.0 yadyanujānāsi pravrajāmīti //
Divyāv, 2, 321.0 sa kathayati yadāsmākaṃ gṛhe vārtā nāsti tadā na pravrajitaḥ //
Divyāv, 2, 322.0 idānīṃ kāmārthaṃ pravrajasi //
Divyāv, 2, 362.0 yadarthaṃ kulaputrāḥ keśaśmaśrūṇi avatārya kāṣāyāṇi vastrāṇi ācchādya samyageva śraddhayā agārādanagārikāṃ pravrajanti tadanuttaraṃ brahmacaryaparyavasānaṃ dṛṣṭadharme svayamabhijñāya sākṣātkṛtvopasaṃpadya pravrajayeyam kṣīṇā me jātir uṣitaṃ brahmacaryaṃ kṛtaṃ karaṇīyaṃ nāparamasmādbhavaṃ prajānāmīti //
Divyāv, 2, 577.0 tam yāvadabhiprasādayāmi paścāt pravrajiṣyāmīti //
Divyāv, 2, 644.0 tato janakāyaḥ kathayati bhadanto 'yaṃ pravrajito vṛddhaḥ //
Divyāv, 2, 672.0 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā pūrṇena karma kṛtam yenāḍhye mahādhane mahābhoge kule jātaḥ kiṃ karma kṛtam yena dāsyāḥ kukṣau upapannaḥ pravrajya ca sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam bhagavānāha pūrṇena bhikṣavo bhikṣuṇā karmāṇi kṛtāni upacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitāni avaśyambhāvīni //
Divyāv, 2, 678.0 tasyāyaṃ śāsane pravrajitaḥ //
Divyāv, 2, 690.0 yadā asya paryavasthānaṃ vigataṃ tadā tasya sakāśamupasaṃkramya kathayati jānīṣe tvaṃ ko 'hamiti sa kathayati jāne tvaṃ kāśyapasya samyaksambuddhasya śāsane pravrajito 'hamapīti //
Divyāv, 2, 691.0 sa kathayati yadyapyevaṃ tathāpi tu yanmayā pravrajya caraṇīyaṃ tatkṛtam ahaṃ sakalabandhanābaddhaḥ //
Divyāv, 2, 700.0 yattatra paṭhitaṃ svādhyāyitaṃ skandhakauśalaṃ ca kṛtam tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 3, 119.0 śaṅkho 'pi rājā aśītikoṭṭarājasahasraparivāro maitreyaṃ samyaksambuddhaṃ pravrajitamanupravrajiṣyati //
Divyāv, 3, 120.0 yadapyasya strīratnaṃ viśākhā nāma sāpi aśītistrīsahasraparivārā maitreyaṃ samyaksambuddhaṃ pravrajitamanupravrajiṣyati //
Divyāv, 4, 5.0 sahadarśanādasyā etadabhavat ayaṃ sa bhagavāñ śākyakulanandanaścakravartikulād rājyamapahāya sphītamantaḥpuraṃ sphītāni ca kośakoṣṭhāgārāṇi pravrajita idānīṃ bhikṣāmaṭate //
Divyāv, 4, 52.0 tvaṃ gautama cakravartirājyamapahāya pravrajitaḥ //
Divyāv, 9, 67.0 te kathayanti āryāḥ tiṣṭhata kim yuṣmākaṃ śramaṇo gautamaḥ karoti so 'pi pravrajitaḥ yūyamapi pravrajitā bhikṣācarāḥ //
Divyāv, 9, 67.0 te kathayanti āryāḥ tiṣṭhata kim yuṣmākaṃ śramaṇo gautamaḥ karoti so 'pi pravrajitaḥ yūyamapi pravrajitā bhikṣācarāḥ //
Divyāv, 9, 75.0 sā saṃlakṣayati ayaṃ bhagavāñ śākyakulanandanaḥ śākyakulādrājyamapahāya pravrajitaḥ //
Divyāv, 11, 87.1 so 'pareṇa samayena dānāni dattvā cakravartirājyamapahāya keśaśmaśrūṇyavatārya kāṣāyāṇi vastrāṇi samyageva śraddhayā agārādanagārikāṃ pravrajya pratyekāṃ bodhiṃ sākṣātkariṣyati aśokavarṇo nāma pratyekabuddho bhaviṣyati //
Divyāv, 12, 283.1 carema vayaṃ bhagavato 'ntike pravrajya brahmacaryam //
Divyāv, 12, 410.1 kaiścit pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 13, 300.1 tatastaṃ bhagavānāha vatsa kiṃ na pravrajasīti sa kathayati pravrajāmi bhagavanniti //
Divyāv, 13, 300.1 tatastaṃ bhagavānāha vatsa kiṃ na pravrajasīti sa kathayati pravrajāmi bhagavanniti //
Divyāv, 13, 310.1 yadā āyuṣmān svāgataḥ svākhyāte dharmavinaye pravrajitaḥ tadā sāmantakena śabdo visṛtaḥ śramaṇena gautamenāsau durāgataḥ kroḍamallakaḥ pravrajitaḥ //
Divyāv, 13, 310.1 yadā āyuṣmān svāgataḥ svākhyāte dharmavinaye pravrajitaḥ tadā sāmantakena śabdo visṛtaḥ śramaṇena gautamenāsau durāgataḥ kroḍamallakaḥ pravrajitaḥ //
Divyāv, 13, 313.1 atra kiṃ sāmantaprāsādikamityasya yatredānīṃ durāgataprabhṛtayo 'pi kroḍamallakāḥ pravrajantīti atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāmajñātamadṛṣṭamaviditamavijñātam //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 13, 504.1 yatpraṇidhānaṃ kṛtam tena mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Divyāv, 13, 507.1 yasya bhikṣorantike pravrajitaḥ sa bhagavatā kāśyapena samyaksambuddhenābhīkṣṇaṃ tejodhātuṃ samāpadyamānānāmagro nirdiṣṭaḥ //
Divyāv, 13, 509.1 sa maraṇasamaye praṇidhānaṃ kartumārabdho yanmayā bhagavati kāśyape samyaksambuddhe 'nuttare dakṣiṇīye yāvadāyurbrahmacaryaṃ caritam na ca kaścidguṇaguṇo 'dhigataḥ anenāhaṃ kuśalamūlena yo 'sau bhagavatā kāśyapena samyaksambuddhenottaro māṇavo vyākṛto bhaviṣyasi tvaṃ māṇava varṣaśatāyuṣi prajāyāṃ śākyamunirnāma tathāgato 'rhan samyaksambuddha iti tasyāhaṃ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkuryām //
Divyāv, 17, 49.1 te bhagavatā eta bhikṣavaścarata brahmacaryam pravrajitāḥ //
Divyāv, 17, 131.1 kaiścit pravrajitvārhattvaṃ prāptam //
Divyāv, 17, 140.1 bhagavatā ete bhikṣavaḥ pravrajitāḥ //
Divyāv, 17, 145.1 pravrajitvārhattvaṃ prāptam //
Divyāv, 17, 148.1 yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 466.1 yatastena rājñā tasya janasya tāvadevaṃvidhā dharmadeśanā kṛtā kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitas tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṃ saṃśritā ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 466.1 yatastena rājñā tasya janasya tāvadevaṃvidhā dharmadeśanā kṛtā kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitas tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṃ saṃśritā ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 475.1 tatra tāvanmayā ānanda sarāgeṇa sadveṣeṇa samohena aparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa maraṇakālasamaye tāvadevaṃvidhā parikathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣibhyaḥ pravrajitvā kāmeṣu kāmacchandaṃ vyapahāya tadbahulavihāriṇo brahmalokamupapāditāḥ //
Divyāv, 17, 477.1 anekāni ṛṣiśatasahasrāṇi eta bhikṣava iti pravrajitāni //
Divyāv, 17, 480.1 anekāni vaiśālikāni prāṇiśatasahasrāṇi yeṣāṃ kecitsrotāpattiphale vyavasthāpitāḥ kecit sakṛdāgāmiphale kecidanāgāmiphale kaiścit pravrajitvārhattvaṃ prāptaṃ kaiścit śrāvakabodhau kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittamutpāditāni kaiściccharaṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 18, 85.1 bhagavānāha yena mayendrāya balabodhyaṅgaratnānyadhigatāni kiṃ tathāgatasya bhūyaḥ prākṛtaratnaiḥ karaṇīyaṃ yadi cecchata asmacchāsane vatsāḥ pravrajitum āgacchatha //
Divyāv, 18, 87.1 yadvayametāni ratnāni tyaktvā bhagavato 'ntike pravrajema iti //
Divyāv, 18, 88.1 paścāt te tāni ratnāni mātāpitṛbhyaḥ putradāradāsīdāsakarmakaramitrāmātyajñātisālohitebhyo yathānyāyataḥ saṃvibhajya pravrajitāḥ //
Divyāv, 18, 89.1 pravrajya tairyujyadbhirghaṭadbhir vyāyacchadbhiryāvadarhattvaṃ sākṣātkṛtam //
Divyāv, 18, 92.1 tasya ca śāsane eta eva ca pravrajitā abhūvan //
Divyāv, 18, 93.1 tatra pravrajya ca na kaścit tadrūpo guṇagaṇo 'dhigato nānyatra sabrahmacāriṇāmuddiṣṭamadhītaṃ svādhyāyitaṃ ca //
Divyāv, 18, 95.1 bhagavānāha kiṃ manyadhve bhikṣavo yāni tāni pañcabhikṣuśatānyatīte 'dhvanyāsan kāśyapasya samyaksambuddhasya śāsane pravrajitāni etāvantyetāni pañcabhikṣuśatāni //
Divyāv, 18, 146.1 tatra pravraja //
Divyāv, 18, 147.1 tatra ca tvaṃ pravrajitaḥ kuśalānāṃ dharmāṇāṃ saṃcayaṃ kariṣyasi //
Divyāv, 18, 152.1 bhikṣumupasaṃkramyaivaṃ vadaty arya pravrajitumicchāmi //
Divyāv, 18, 161.1 yata upādhyāyenāsya saṃlakṣitas taruṇavayasā pravrajito dīptāgnitayā na tṛptimupayāti //
Divyāv, 18, 170.1 tasya ca yataḥ pravrajitasya na kadācidannapānena kukṣiḥ pūrṇaḥ //
Divyāv, 18, 267.1 yato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ pṛcchanti bhagavan dharmarucirihaiva śrāvastyāṃ jāto 'sminneva jetavane pravrajito na kutaścidāgato na kutracidgataḥ //
Divyāv, 18, 490.1 yatastasya sumatiḥ kathayaty āgacchasva buddhasya bhagavato 'ntike pravrajāvaḥ //
Divyāv, 18, 491.1 tatastau sumatirmatiśca dīpaṃkarasya samyaksambuddhasya pravacane pravrajitau //
Divyāv, 18, 492.1 sumatinā ca pravrajya trīṇi piṭakānyadhītāni dharmeṇa parṣat saṃgṛhītā //
Divyāv, 18, 612.1 sa yadā nirvāsitastasmādadhiṣṭhānāt tadā cintayituṃ pravṛtto 'sti cāsya buddhaśāsane kaścidevānunaya evaṃ manasi kṛtaṃ gacchāmi idānīṃ pravrajāmīti //
Divyāv, 18, 613.1 sa ca vihāraṃ gatvā bhikṣusakāśamupasaṃkramya evaṃ kathayaty ārya pravrajeyam //
Divyāv, 18, 619.1 tataḥ sa puruṣo 'nyasya bhikṣoḥ sakāśamupasaṃkramya kathayaty ārya pravrajeyam //
Divyāv, 19, 13.1 bhagavānāha gṛhapate putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati //
Divyāv, 19, 20.1 kiṃ tena vyākṛtam ārya mayā tasya patnī darśitā kiṃ janayiṣyati sa kathayati putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 30.1 gehapate asti kaścit tvayā dṛṣṭo manuṣyabhūto divyamānuṣīṃ śriyaṃ pratyanubhavan yatkathayati mama śāsane pravrajiṣyatīti idaṃ satyam //
Divyāv, 19, 31.1 yadā asya na bhaktaṃ na vastram tadā niścayena śramaṇasya gautamasyāntike pravrajiṣyati //
Divyāv, 19, 34.1 subhadro viṣādamāpannaḥ kathayati ārya atra mayā kathaṃ pratipattavyamiti bhūrikaḥ kathayati gṛhapate vayaṃ pravrajitāḥ śamānuśikṣāḥ //
Divyāv, 19, 57.1 śramaṇena gautamena subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati //
Divyāv, 19, 93.1 sa brāhmaṇadārakaḥ kṣatriyadārakasya kathayati vayasya bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 104.1 rājñā bimbisāreṇa śrutaṃ bhagavatā subhadrasya gṛhapateḥ patnī vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyati //
Divyāv, 19, 157.1 sā bhagavatā vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 160.1 śrutvā ca punaḥ saṃlakṣayati bhagavatā asau vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyāṃ mānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 163.1 sā bhagavatā vyākṛtā putraṃ janayiṣyati kulamuddyotayiṣyati divyamānuṣīṃ śriyaṃ pratyanubhaviṣyati mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 433.1 ajātaśatruṇā jyotiṣkasya dūto 'nupreṣito muñcata mamāyaṃ khalīkāra saṃlakṣayate yena nāma pitā jīvitād vyaparopitaḥ sa māṃ na praghātayiṣyatīti kuta etat sarvathā ahaṃ bhagavatā vyākṛto mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkariṣyatīti //
Divyāv, 19, 434.1 gacchāmi pravrajāmīti //
Divyāv, 19, 449.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadanta āyuṣmatā jyotiṣkeṇa karma kṛtam yena citāmāropitaḥ divyamānuṣī śrīḥ prādurbhūtā bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtamiti bhagavānāha jyotiṣkeṇaiva bhikṣavaḥ karmāṇi kṛtānyupacitāni labdhasaṃhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyambhāvīni //
Divyāv, 19, 583.1 mama śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam //
Kūrmapurāṇa
KūPur, 1, 3, 3.2 pravrajed brahmacaryāt tu yadīcchet paramāṃ gatim //
KūPur, 1, 3, 9.2 pravrajeta gṛhī vidvān vanād vā śruticodanāt //
KūPur, 1, 19, 35.3 pravrajed vidhivad yajñairiṣṭvā pūrvaṃ surottamān //
KūPur, 2, 28, 2.1 agnīn ātmani saṃsthāpya dvijaḥ pravrajito bhavet /
Matsyapurāṇa
MPur, 35, 11.2 rājye'bhiṣicya muditaḥ pravavrāja vanaṃ tadā //
Nāradasmṛti
NāSmṛ, 2, 1, 161.1 mahāpathikasāmudravaṇikpravrajitāturāḥ /
NāSmṛ, 2, 12, 97.1 naṣṭe mṛte pravrajite klībe ca patite patau /
NāSmṛ, 2, 13, 24.1 bhrātām aprajaḥ preyāt kaścic cet pravrajet tu vā /
Viṣṇupurāṇa
ViPur, 5, 38, 26.2 ābhīrairapakṛṣyanta kāmāccānyāḥ pravavrajuḥ //
Viṣṇusmṛti
ViSmṛ, 6, 27.1 dhanagrāhiṇi prete pravrajite dvidaśāḥ samāḥ pravasite vā tatputrapautrair dhanaṃ deyam //
ViSmṛ, 36, 7.1 svasuḥ sakhyāḥ sagotrāyā uttamavarṇāyāḥ kumāryā antyajāyā rajasvalāyāḥ śaraṇāgatāyāḥ pravrajitāyā nikṣiptāyāś ca //
ViSmṛ, 96, 1.1 atha triṣv āśrameṣu pakvakaṣāyaḥ prājāpatyām iṣṭiṃ kṛtvā sarvavedasaṃ dakṣiṇāṃ dattvā pravrajyāśramī syāt //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 2.2 yaṃ pravrajantam anupetam apetakṛtyaṃ dvaipāyano virahakātara ājuhāva /
BhāgPur, 2, 1, 16.1 gṛhāt pravrajito dhīraḥ puṇyatīrthajalāplutaḥ /
BhāgPur, 3, 23, 49.1 patiṃ sā pravrajiṣyantaṃ tadālakṣyośatī bahiḥ /
BhāgPur, 3, 23, 52.2 kaścit syān me viśokāya tvayi pravrajite vanam //
BhāgPur, 3, 33, 21.1 vanaṃ pravrajite patyāv apatyavirahāturā /
BhāgPur, 11, 17, 38.1 gṛhaṃ vanaṃ vopaviśet pravrajed vā dvijottamaḥ /
BhāgPur, 11, 18, 12.2 virāgo jāyate samyaṅ nyastāgniḥ pravrajet tataḥ //
Bhāratamañjarī
BhāMañj, 13, 71.1 akāle śritavairāgyā vanametya pravavrajuḥ /
Garuḍapurāṇa
GarPur, 1, 107, 29.2 naṣṭe mṛte pravrajite klībe vā patite patau //
GarPur, 1, 115, 2.1 dharmaḥ pravrajitastapaḥ pracalitaṃ satyaṃ ca dūraṃ gataṃ pṛthvī vandhyaphalā janāḥ kapaṭino laulye sthitā brāhmaṇāḥ /
Tantrāloka
TĀ, 8, 94.2 prāvrajannatha jambvākhye rājā yo 'gnīdhranāmakaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 4, 30.1 naṣṭe mṛte pravrajite klībe ca patite patau /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 113.1 te taṃ bhagavantam abhiniṣkrāntagṛhāvāsaṃ viditvā anuttarāṃ ca samyaksaṃbodhimabhisaṃbuddhaṃ śrutvā sarvarājyaparibhogānutsṛjya taṃ bhagavantamanu pravrajitāḥ //
SDhPS, 5, 138.1 atha sa puruṣastamarthaṃ gṛhītvā pravrajitaḥ //
SDhPS, 7, 197.1 tena khalu punarbhikṣavaḥ samayena te ṣoḍaśa rājakumārāḥ kumārabhūtā eva samānāḥ śraddhayā agārād anāgārikāṃ pravrajitāḥ //
SDhPS, 7, 204.1 tena khalu punarbhikṣavaḥ samayena tān bālān dārakān rājakumārān pravrajitān śrāmaṇerān dṛṣṭvā yāvāṃstasya rājñaścakravartinaḥ parivāras tato 'rdhaḥ pravrajito 'bhūdaśītiprāṇikoṭīnayutaśatasahasrāṇi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 16.1 vāgyataḥ pravrajet tāvad yāvat sīmāṃ na laṅghayet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 10, 14.0 praitu brahmaṇaspatir iti pravrajatsu //
ŚāṅkhŚS, 16, 16, 1.4 araṇyaṃ pravrajet //