Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 4, 15.2 praśaśaṃsuḥ praśastavyau gāyamānau kuśīlavau //
Rām, Bā, 4, 15.2 praśaśaṃsuḥ praśastavyau gāyamānau kuśīlavau //
Rām, Bā, 4, 18.1 evaṃ praśasyamānau tau tapaḥślāghyair maharṣibhiḥ /
Rām, Bā, 4, 21.1 praśasyamānau sarvatra kadācit tatra gāyakau /
Rām, Bā, 13, 12.1 annaṃ hi vidhivat svādu praśaṃsanti dvijarṣabhāḥ /
Rām, Bā, 29, 3.2 sarve te munayaḥ prītāḥ praśaśaṃsur nṛpātmajau //
Rām, Bā, 33, 20.2 praśasya muniśārdūlaṃ nidrāṃ samupasevate //
Rām, Bā, 38, 5.2 sa hi deśo naravyāghra praśasto yajñakarmaṇi //
Rām, Bā, 71, 12.2 vaivāhikaṃ praśaṃsanti bhago yatra prajāpatiḥ //
Rām, Bā, 75, 22.2 surāḥ sarṣigaṇā rāmaṃ praśaśaṃsur udāyudham //
Rām, Bā, 75, 23.1 rāmaṃ dāśarathiṃ rāmo jāmadagnyaḥ praśasya ca /
Rām, Ay, 6, 20.2 kathayanto mithas tatra praśaśaṃsur janādhipam //
Rām, Ay, 8, 6.2 rāmasyaiva guṇān devī kaikeyī praśaśaṃsa ha //
Rām, Ay, 9, 40.1 iti praśasyamānā sā kaikeyīm idam abravīt /
Rām, Ay, 46, 72.1 sā tvāṃ devi namasyāmi praśaṃsāmi ca śobhane /
Rām, Ay, 74, 16.1 nakṣatreṣu praśasteṣu muhūrteṣu ca tadvidaḥ /
Rām, Ay, 104, 2.2 tau bhrātarau mahātmānau kākutsthau praśaśaṃsire //
Rām, Ār, 21, 6.2 praśaśaṃsa punar maurkhyād bhrātaraṃ rakṣasāṃ varam //
Rām, Ār, 21, 7.1 tayā paruṣitaḥ pūrvaṃ punar eva praśaṃsitaḥ /
Rām, Ār, 28, 16.2 ātmanā katham ātmānam apraśasyaṃ praśaṃsasi //
Rām, Ār, 44, 14.2 vibhrājamānāṃ vapuṣā rāvaṇaḥ praśaśaṃsa ha //
Rām, Ār, 44, 31.1 iti praśastā vaidehī rāvaṇena durātmanā /
Rām, Ār, 52, 18.2 uvācaitān idaṃ vākyaṃ praśasya balavīryataḥ //
Rām, Ki, 3, 3.2 ābabhāṣe ca tau vīrau yathāvat praśaśaṃsa ca //
Rām, Ki, 11, 1.2 sugrīvaḥ pūjayāṃcakre rāghavaṃ praśaśaṃsa ca //
Rām, Ki, 54, 18.1 sugrīvaṃ caiva nindantaḥ praśaṃsantaś ca vālinam /
Rām, Ki, 62, 1.2 māṃ praśasyābhyanujñāpya praviṣṭaḥ sa svam āśramam //
Rām, Su, 1, 73.2 jaguśca devagandharvāḥ praśaṃsanto mahaujasam //
Rām, Su, 1, 122.2 praśaśaṃsuḥ surāḥ sarve siddhāśca paramarṣayaḥ //
Rām, Su, 1, 156.2 sādhu sādhviti bhūtāni praśaśaṃsustadā harim //
Rām, Su, 13, 52.2 jagāma manasā rāmaṃ praśaśaṃsa ca taṃ prabhum //
Rām, Su, 14, 1.1 praśasya tu praśastavyāṃ sītāṃ tāṃ haripuṃgavaḥ /
Rām, Su, 14, 1.1 praśasya tu praśastavyāṃ sītāṃ tāṃ haripuṃgavaḥ /
Rām, Su, 34, 5.2 parituṣṭā priyaṃ śrutvā prāśaṃsata mahākapim //
Rām, Su, 39, 1.1 sa ca vāgbhiḥ praśastābhir gamiṣyan pūjitastayā /
Rām, Su, 56, 33.1 tato 'haṃ sādhu sādhvīti sarvabhūtaiḥ praśaṃsitaḥ /
Rām, Yu, 46, 51.1 tatastu nīlo vijayī mahābalaḥ praśasyamānaḥ svakṛtena karmaṇā /
Rām, Yu, 53, 26.3 tam āśīrbhiḥ praśastābhiḥ preṣayāmāsa rāvaṇaḥ //
Rām, Yu, 57, 15.2 āśīrbhiśca praśastābhiḥ preṣayāmāsa saṃyuge //
Rām, Yu, 89, 22.1 evaṃ kathayamānaṃ taṃ praśasya pavanātmajam /
Rām, Yu, 93, 24.2 praśasyainaṃ bahuvidhaṃ yuddhalubdho 'bravīd idam //
Rām, Yu, 106, 20.1 itīdam uktvā vacanaṃ mahābalaiḥ praśasyamānaḥ svakṛtena karmaṇā /
Rām, Utt, 1, 24.2 atikramya mahāvīryau kiṃ praśaṃsatha rāvaṇim //
Rām, Utt, 1, 25.2 atikramya mahāvīryān kiṃ praśaṃsatha rāvaṇim //
Rām, Utt, 6, 20.2 yathā vāsaṃ yayur hṛṣṭāḥ praśaṃsanto janārdanam //
Rām, Utt, 37, 13.2 upapannaṃ ca kākutstha yat tvam asmān praśaṃsasi //
Rām, Utt, 39, 8.1 evam uktvā ca sugrīvaṃ praśasya ca punaḥ punaḥ /
Rām, Utt, 39, 12.2 sādhu sādhviti kākutsthaṃ praśaśaṃsuḥ punaḥ punaḥ //
Rām, Utt, 56, 1.1 evam uktvā tu kākutsthaṃ praśasya ca punaḥ punaḥ /
Rām, Utt, 86, 15.1 rājānaśca mahātmānaḥ praśaṃsanti sma rāghavam /