Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 696.2 aho duryodhanaśceti praśaṃsanprayayau janaḥ //
BhāMañj, 1, 723.1 tatprayuktāḥ sabhāmadhye praśaśaṃsustato janāḥ /
BhāMañj, 1, 841.2 dvijakāryasamudyuktāṃ praśaṃsandharmanandanaḥ //
BhāMañj, 5, 123.1 na mahāntaḥ praśaṃsanti yuddhaṃ saṃśayapañjaram /
BhāMañj, 5, 160.1 ityukte daityarājena praśaṃsansatyaśīlatām /
BhāMañj, 5, 258.2 praśaṃsanmanasā devaṃ vavande garuḍadhvajam //
BhāMañj, 5, 304.1 iti bruvāṇaṃ rājānaṃ praśaṃsati pitāmahe /
BhāMañj, 6, 55.2 karma durmatiyogyaṃ māṃ praśaṃsasi vimohayan //
BhāMañj, 6, 488.1 bhīṣmastatkarmatuṣṭo 'tha praśaśaṃsa dhanaṃjayam /
BhāMañj, 7, 529.2 saumadatteśca caritaṃ praśaśaṃsuḥ surā divi //
BhāMañj, 7, 597.2 anyapakṣāśrayaḥ ko hi bandīvānyānpraśaṃsati //
BhāMañj, 7, 701.1 ityukte sainikāḥ sarve praśaṃsanto dhanaṃjayam /
BhāMañj, 8, 29.2 kiṃtu kartavyakāleṣu na praśaṃsanti mūkatām //
BhāMañj, 10, 4.1 iti śrutvā kurupatiḥ praśaṃsaṃstatparākramam /
BhāMañj, 10, 87.2 praśaṃsantaśca tadyuddhaṃ prayayurvyomacāriṇaḥ //
BhāMañj, 11, 63.2 paryantagrasitāvyaktabhāṣitaiḥ praśaśaṃsa tān //
BhāMañj, 13, 72.1 praśaśaṃsa tadabhyāse gṛhasthānvighasāśinaḥ /
BhāMañj, 13, 94.2 phalguṇeneti kathite devasthāne praśaṃsati //
BhāMañj, 13, 243.2 praṇamyopāviśansarve praśaṃsantaḥ pitāmaham //
BhāMañj, 13, 250.2 vyāsanāradamukhyāśca praśaśaṃsuḥ smayena tau //
BhāMañj, 13, 341.1 ārjavaṃ na tu kośeṣu praśaṃsantyarthadarśinaḥ /
BhāMañj, 13, 378.1 śrutvaitadvismito rājā praśaṃsanvīravikramān /
BhāMañj, 13, 606.1 aho nu bhagavanprāṇalobhātpāpaṃ praśaṃsasi /
BhāMañj, 13, 648.2 santaḥ śokāmaye nṝṇāṃ na praśaṃsanti bheṣajam //
BhāMañj, 13, 757.2 jīvanmuktadaśāṃ tasya prahlādaḥ praśaśaṃsa tām //
BhāMañj, 13, 1557.2 gopradānaṃ mahatpuṇyaṃ praśaśaṃsa muhurmuhuḥ //
BhāMañj, 13, 1593.2 yayurmithaḥ praśaṃsantaḥ puṇyasaṃtoṣaśīlatām //
BhāMañj, 13, 1713.2 na hi santaḥ praśaṃsanti tapaḥ strīṇāmataḥ param //
BhāMañj, 14, 155.2 ānandanirbharastasya praśaśaṃsa parākramam //
BhāMañj, 19, 22.2 bahūnāṃ prāṇarakṣārthamekahiṃsā praśasyate //