Occurrences

Nibandhasaṃgraha

Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 33.2, 6.0 tasmāt āndhyam bhuktamātra anavagāḍham tena nityaḥ mātṛjā tacca idaṃ āśramasthaṃ videhādhipakīrtitā paramasūkṣma tadvarṣād vājīkaraṇya ārtavaśoṇitaṃ aruṇam śarīraṃ teṣāṃ yuktimāha praśastadeśe āgamācca daivabalapravṛttā rasadoṣajā ghanaḥ tatas ayugmeṣu sphuraṇaṃ kuta sattvetyādi //
NiSaṃ zu Su, Sū., 24, 11.2, 10.0 pratyākhyāyeti dauhṛdāpacārakṛtāśceti āgantavaḥ utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ askandi ākṛṣṭāṇḍakoṣasya svatantraparatantrayor tena evaṃ tarpayatīti praśastāstithayo na ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ anvakṣaṃ yathā pratyākhyāyeti dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ tarpayatīti svatantraparatantrayor ākṛṣṭāṇḍakoṣasya praśastāstithayo ātharvaṇakṛtā medojānuktvāsthijānāha śukraśoṇitayoḥ saṃyatātmānaṃ dauhṛdāpacārakṛtāśceti utpattiratrābhivyaktiḥ sarvajanaprasiddhaṃ medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha dauhṛdāpacārakṛtāśceti medojānuktvāsthijānāha garbhānubhāvānmātuś parityajyetyarthaḥ //
NiSaṃ zu Su, Sū., 24, 5.5, 10.0 tasyāsaṃbhavāt praśastāḥ garbhasyāhitaṃ tasyāsaṃbhavāt vā //