Occurrences

Jaiminigṛhyasūtra
Muṇḍakopaniṣad
Vasiṣṭhadharmasūtra
Ṛgvidhāna
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Ṛtusaṃhāra
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasahṛdayatantra
Rasaratnasamuccaya
Rasādhyāya
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Mugdhāvabodhinī
Nāḍīparīkṣā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Jaiminigṛhyasūtra
JaimGS, 1, 12, 51.0 athainaṃ saṃśāsti brahmacāryācāryādhīnaḥ praśānto 'dhaḥśāyī daṇḍamekhalājinajaṭādhārī stryanṛtamadhumāṃsagandhamālyavarjī bhaveti trirātram akṣārālavaṇāśī //
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 13.1 tasmai sa vidvān upasannāya samyak praśāntacittāya śamānvitāya /
MuṇḍU, 3, 2, 5.1 samprāpyainam ṛṣayo jñānatṛptāḥ kṛtātmāno vītarāgāḥ praśāntāḥ /
Vasiṣṭhadharmasūtra
VasDhS, 6, 30.1 svādhyāyotthaṃ yonimantaṃ praśāntaṃ vaitānasthaṃ pāpabhīruṃ bahujñam /
Ṛgvidhāna
ṚgVidh, 1, 2, 2.1 tasmād dvijaḥ praśāntātmā japahomaparāyaṇaḥ /
Avadānaśataka
AvŚat, 13, 4.6 sahacittotpādād bhagavataḥ śakreṇa māhendraṃ varṣam utsṛṣṭam śītalāś ca vāyavaḥ preṣitāḥ yatas teṣāṃ vaṇijāṃ tṛṣā vigatā dāhaś ca praśāntaḥ /
AvŚat, 14, 5.17 taddhetutatpratyayaṃ ca sarvā ītayaḥ praśāntāḥ /
AvŚat, 21, 2.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsampannam /
Buddhacarita
BCar, 5, 80.2 vigatahanuravaḥ praśāntaheṣaścakitavimuktapadakramo jagāma //
BCar, 7, 32.2 tato havirdhūmavivarṇavṛkṣaṃ tapaḥpraśāntaṃ sa vanaṃ viveśa //
BCar, 13, 8.1 atha praśāntaṃ munimāsanasthaṃ pāraṃ titīrṣuṃ bhavasāgarasya /
Carakasaṃhitā
Ca, Sū., 1, 58.1 praśāmyatyauṣadhaiḥ pūrvo daivayuktivyapāśrayaiḥ /
Ca, Sū., 1, 60.2 viparītaguṇaiḥ pittaṃ dravyairāśu praśāmyati //
Ca, Sū., 5, 31.2 dhūmapānāt praśāmyanti balaṃ bhavati cādhikam //
Ca, Sū., 5, 86.2 praśāntamārutābādhaṃ kleśavyāyāmasaṃsaham //
Ca, Sū., 6, 7.0 varṣāśaraddhemanteṣu dakṣiṇābhimukhe'rke kālamārgameghavātavarṣābhihatapratāpe śaśini cāvyāhatabale māhendrasalilapraśāntasaṃtāpe jagati arūkṣā rasāḥ pravardhante'mlalavaṇamadhurā yathākramaṃ tatra balamupacīyate nṛṇāmiti //
Ca, Sū., 7, 59.1 sumukhāḥ sarvabhūtānāṃ praśāntāḥ śaṃsitavratāḥ /
Ca, Sū., 14, 3.2 svedasādhyāḥ praśāmyanti gadā vātakaphātmakāḥ //
Ca, Sū., 24, 58.2 sevanānmadamūrcchāyāḥ praśāmyanti śarīriṇām //
Ca, Nid., 8, 21.1 kaściddhi rogo rogasya heturbhūtvā praśāmyati /
Ca, Nid., 8, 21.2 na praśāmyati cāpyanyo hetvarthaṃ kurute 'pi ca //
Ca, Vim., 7, 26.3 sa yadā jānīyādviramati śabdaḥ praśāmyati ca phenaḥ prasādamāpadyate snehaḥ yathāsvaṃ ca gandhavarṇarasotpattiḥ saṃvartate ca bhaiṣajyamaṅgulibhyāṃ mṛdyamānam anatimṛdvanatidāruṇam anaṅguligrāhi ceti sa kālastasyāvatāraṇāya /
Ca, Vim., 8, 8.1 athādhyāpanavidhiḥ adhyāpane kṛtabuddhirācāryaḥ śiṣyamevāditaḥ parīkṣeta tad yathā praśāntam āryaprakṛtikam akṣudrakarmāṇam ṛjucakṣurmukhanāsāvaṃśaṃ tanuraktaviśadajihvam avikṛtadantauṣṭham aminminaṃ dhṛtimantam anahaṅkṛtaṃ medhāvinaṃ vitarkasmṛtisampannam udārasattvaṃ tadvidyakulajamathavā tadvidyavṛttaṃ tattvābhiniveśinam avyaṅgam avyāpannendriyaṃ nibhṛtam anuddhatam arthatattvabhāvakam akopanam avyasaninaṃ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannam adhyayanābhikāmam arthavijñāne karmadarśane cānanyakāryam alubdham analasaṃ sarvabhūtahitaiṣiṇam ācāryasarvānuśiṣṭipratikaram anuraktaṃ ca evaṃguṇasamuditam adhyāpyam āhuḥ //
Ca, Vim., 8, 38.2 tatra dṛṣṭārtho nāma tribhir hetubhirdoṣāḥ prakupyanti ṣaḍbhirupakramaiśca praśāmyanti sati śrotrādisadbhāve śabdādigrahaṇamiti /
Ca, Śār., 1, 14.2 ekaḥ praśānto bhūtātmā kair liṅgair upalabhyate //
Ca, Śār., 1, 15.2 sarvaṃ yathāvat provāca praśāntātmā punarvasuḥ //
Ca, Śār., 5, 11.1 nivṛttirapavargaḥ tat paraṃ praśāntaṃ tattadakṣaraṃ tadbrahma sa mokṣaḥ //
Ca, Śār., 7, 20.2 nirdoṣo niḥspṛhaḥ śāntaḥ praśāmyatyapunarbhavaḥ //
Ca, Cik., 1, 77.0 harītakyāmalakavibhītakaharidrāsthirābalāviḍaṅgāmṛtavallīviśvabheṣajamadhukapippalīsomavalkasiddhena kṣīrasarpiṣā madhuśarkarābhyāmapi ca saṃnīyāmalakasvarasaśataparipītam āmalakacūrṇam ayaścūrṇacaturbhāgasamprayuktaṃ pāṇitalamātraṃ prātaḥ prātaḥ prāśya yathoktena vidhinā sāyaṃ mudgayūṣeṇa payasā vā sasarpiṣkaṃ śāliṣaṣṭikānnam aśnīyāt trivarṣaprayogādasya varṣaśatam ajaraṃ vayas tiṣṭhati śrutam avatiṣṭhate sarvāmayāḥ praśāmyanti viṣamaviṣaṃ bhavati gātre gātram aśmavat sthirībhavati adhṛṣyo bhūtānāṃ bhavati //
Ca, Cik., 2, 4.2 asya prayogādvarṣaśataṃ vayo'jaraṃ tiṣṭhati śrutamavatiṣṭhate sarvāmayāḥ praśāmyanti apratihatagatiḥ strīṣu apatyavān bhavatīti //
Ca, Cik., 3, 7.2 vimuñcataḥ praśāntasya cihnaṃ yacca pṛthak pṛthak //
Ca, Cik., 3, 8.2 praśāntaḥ kāraṇairyaiśca punarāvartate jvaraḥ //
Ca, Cik., 3, 267.2 tena sukhoṣṇena tailenoṣṇābhiprāyiṇaṃ jvaritamabhyañjyāt tathā śītajvaraḥ praśāmyati etaireva cauṣadhaiḥ ślakṣṇapiṣṭaiḥ sukhoṣṇaiḥ pradehaṃ kārayet etaireva ca śṛtaṃ sukhoṣṇaṃ salilamavagāhanārthaṃ pariṣekārthaṃ ca prayuñjīta śītajvarapraśamārtham //
Ca, Cik., 3, 290.1 śākhānusārī raktasya so 'vasekāt praśāmyati /
Ca, Cik., 3, 331.2 tathā jvaraḥ śamaṃ yāti praśānto jāyate na ca //
Ca, Cik., 5, 32.2 na praśāmyati raktasya so 'vasekāt praśāmyati //
Ca, Cik., 5, 32.2 na praśāmyati raktasya so 'vasekāt praśāmyati //
Ca, Cik., 5, 112.1 mande 'gnau vardhate gulmo dīpte cāgnau praśāmyati /
Ca, Cik., 1, 4, 30.2 ahiṃsakamanāyāsaṃ praśāntaṃ priyavādinam //
Lalitavistara
LalVis, 1, 57.2 praśāntakāyaṃ śubhaśāntamānasaṃ muniṃ samāśliṣyata śākyasiṃham //
LalVis, 1, 63.1 samanantaraspṛṣṭāśca khalu punaste śuddhāvāsakāyikā devaputrāḥ tasyā buddhānusmṛtyasaṅgājñānālokāyā raśmyā ābhiścaivaṃrūpābhirgāthābhiḥ saṃcoditāḥ samantataḥ praśāntāḥ samādhervyutthāya tān buddhānubhāvenāprameyāsaṃkhyeyāgaṇanāsamatikrāntakalpātikrāntān buddhān bhagavanto 'nusmaranti sma //
LalVis, 1, 65.1 atha khalu tasyāṃ rātrau praśāntāyāmīśvaraśca nāma śuddhāvāsakāyiko devaputro maheśvaro nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca praśāntavinīteśvaraścaite cānye ca saṃbahulāḥ śuddhāvāsakāyikā devaputrā atikrāntātikrāntairvarṇaiḥ sarvāvantaṃ jetavanaṃ divyenāvabhāsenāvabhāsya yena bhagavāṃstenopasaṃkrāman upasaṃkramya bhagavataḥ pādau śirasābhivandya ekānte tasthuḥ //
LalVis, 1, 73.1 niṣadya bhagavān bhikṣūnāmantrayati smeti hi bhikṣavo rātrau praśāntāyāmīśvaro nāma śuddhāvāsakāyiko devaputro maheśvaraśca nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca vinīteśvaraścaite cānye ca saṃbahulāḥ śuddhāvāsakāyikā devaputrāḥ pūrvavadyāvattatraivāntardadhuḥ //
LalVis, 1, 80.1 maheśvaraścandana īśa nando praśāntacitto mahitaḥ sunandanaḥ /
LalVis, 6, 55.12 ayaṃ heturayaṃ pratyayo yadbodhisattvo rātryāṃ praśāntāyāṃ dakṣiṇaṃ pāṇiṃ saṃcārya vicārayati sma /
LalVis, 6, 60.6 ayaṃ bhikṣavo heturayaṃ pratyayo yena bodhisattvaḥ praśāntāyāṃ rātryāṃ kāyāt prabhāmutsṛjati sma //
LalVis, 7, 26.1 atha khalu māyādevī lumbinīvanamanupraviśya tasmādrathavarādavatīrya naramarukanyāparivṛtā vṛkṣeṇa vṛkṣaṃ paryaṭantī vanādvanaṃ caṅkramyamāṇā drumād drumaṃ nirīkṣamāṇā anupūrveṇa yenāsau plakṣo mahādrumaratnavarapravaraḥ suvibhaktaśākhaḥ samapatramañjarīdharo divyamānuṣyanānāpuṣpasaṃpuṣpito varapravarasurabhigandhinānāgandhinānāraṅgavastrābhipralambito vividhamaṇivicitraprabhojjvalitaḥ sarvaratnamūladaṇḍaśākhāpatrasamalaṃkṛtaḥ suvibhaktavistīrṇaśākhaḥ karatalanibhe bhūmibhāge suvibhaktavistīrṇanīlatṛṇamayūragrīvāsaṃnibhe kācilindikasukhasaṃsparśe dharaṇītale saṃsthitaḥ pūrvajinajanetryābhinivāsitaḥ devasaṃgītyanugītaḥ śubhavimalaviśuddhaḥ śuddhāvāsadevaśatasahasraiḥ praśāntacittair abhinatajaṭāmakuṭāvalambitāvanatamūrdhabhir abhinandyamānastaṃ plakṣavṛkṣamupajagāma //
LalVis, 13, 154.1 tathā abhiniṣkramaṇakāle tasmin samaye bodhisattvasya hrīdevo nāma tuṣitakāyiko devaputro 'nuttarāyāḥ samyaksaṃbodheḥ sa rātrau praśāntāyāṃ dvātriṃśatā devaputrasahasraiḥ parivṛtaḥ puraskṛto yena bodhisattvasyopasthānaprāsādas tenopasaṃkrāmat /
LalVis, 14, 1.1 iti hi bhikṣavo bodhisattvaḥ saṃcoditaḥ san tena devaputreṇa rājñaḥ śuddhodanasyemaṃ svapnamupadarśayati sma yadrājā śuddhodanaḥ suptaḥ svapnāntaragato 'drākṣīt bodhisattvaṃ rātrau praśāntāyāmabhiniṣkramantaṃ devagaṇaparivṛtam /
Mahābhārata
MBh, 1, 165, 18.3 brāhmaṇeṣu kuto vīryaṃ praśānteṣu dhṛtātmasu /
MBh, 2, 50, 9.2 krīḍan strībhir nirātaṅkaḥ praśāmya bharatarṣabha //
MBh, 2, 57, 19.2 satāṃ peyaṃ yanna pibantyasanto manyuṃ mahārāja piba praśāmya //
MBh, 3, 2, 25.2 praśānte mānase duḥkhe śārīram upaśāmyati //
MBh, 3, 3, 28.1 dehakartā praśāntātmā viśvātmā viśvatomukhaḥ /
MBh, 3, 78, 1.2 praśānte tu pure hṛṣṭe sampravṛtte mahotsave /
MBh, 3, 113, 18.2 praśāntabhūyiṣṭharajāḥ prahṛṣṭaḥ samāsasādāṅgapatiṃ purastham //
MBh, 3, 148, 33.2 vedācārāḥ praśāmyanti dharmayajñakriyās tathā //
MBh, 3, 203, 10.1 tato 'sya sarvadvaṃdvāni praśāmyanti parasparam /
MBh, 3, 209, 22.1 yaḥ praśānteṣu bhūteṣu manyur bhavati pāvakaḥ /
MBh, 3, 211, 7.1 praśānte 'gnir mahābhāga pariśrānto gavāṃpatiḥ /
MBh, 3, 211, 11.1 yaḥ praśānteṣu bhūteṣu manyur bhavati dāruṇaḥ /
MBh, 5, 2, 3.2 dhruvaṃ praśāntāḥ sukham āviśeyus teṣāṃ praśāntiśca hitaṃ prajānām //
MBh, 5, 27, 23.2 satāṃ peyaṃ yanna pibantyasanto manyuṃ mahārāja piba praśāmya //
MBh, 5, 33, 93.1 na vairam uddīpayati praśāntaṃ na darpam ārohati nāstam eti /
MBh, 5, 61, 13.2 tvayi praśānte tu mama prabhāvaṃ drakṣyanti sarve bhuvi bhūmipālāḥ //
MBh, 5, 70, 37.1 dharmanityaḥ praśāntātmā kāryayogavahaḥ sadā /
MBh, 5, 70, 42.2 praśāntāḥ samabhūtāśca śriyaṃ tān aśnuvīmahi //
MBh, 5, 70, 59.2 sukhaṃ praśāntaḥ svapiti hitvā jayaparājayau //
MBh, 5, 72, 22.2 bhrātṝṇām astu saubhrātraṃ dhārtarāṣṭraḥ praśāmyatām //
MBh, 5, 79, 3.2 avadhena praśāmyeta mama manyuḥ suyodhane //
MBh, 5, 81, 23.2 śivaścānuvavau vāyuḥ praśāntam abhavad rajaḥ //
MBh, 5, 88, 83.1 na hi vairaṃ samāsādya praśāmyati vṛkodaraḥ /
MBh, 5, 88, 83.2 sucirād api bhīmasya na hi vairaṃ praśāmyati /
MBh, 5, 94, 44.2 praśāmya bharataśreṣṭha mā ca yuddhe manaḥ kṛthāḥ //
MBh, 5, 127, 53.2 tad alaṃ tāta lobhena praśāmya bharatarṣabha //
MBh, 5, 136, 9.1 praśāmya bharataśreṣṭha bhrātṛbhiḥ saha pāṇḍavaiḥ /
MBh, 5, 178, 14.2 ayācaṃ bhṛguśārdūlaṃ na caiva praśaśāma saḥ //
MBh, 6, BhaGī 6, 7.1 jitātmanaḥ praśāntasya paramātmā samāhitaḥ /
MBh, 6, BhaGī 6, 14.1 praśāntātmā vigatabhīrbrahmacārivrate sthitaḥ /
MBh, 6, BhaGī 6, 27.1 praśāntamanasaṃ hyenaṃ yoginaṃ sukhamuttamam /
MBh, 6, 53, 22.1 praśaśāma rajo bhaumaṃ vyukṣitaṃ raṇaśoṇitaiḥ /
MBh, 6, 98, 21.2 praśaśāma tato vāyuḥ prasannāścābhavan diśaḥ //
MBh, 7, 2, 5.2 sa cet praśāntaḥ paravīrahantā manye hatān eva hi sarvayodhān //
MBh, 7, 103, 48.1 kaccid bhīṣmeṇa no vairam ekenaiva praśāmyati /
MBh, 7, 162, 30.2 praśaśāma rajo bhaumaṃ śīghratvād anilasya ca //
MBh, 7, 169, 52.2 niyaccha manyuṃ pāñcālyāt praśāmya śinipuṃgava //
MBh, 7, 171, 19.2 tato nārāyaṇāstraṃ tat praśāntaṃ śatrutāpanam //
MBh, 7, 171, 20.1 tasmin praśānte vidhinā tadā tejasi duḥsahe /
MBh, 7, 171, 21.1 pravavuśca śivā vātāḥ praśāntā mṛgapakṣiṇaḥ /
MBh, 9, 16, 55.2 samyagghuta iva sviṣṭaḥ praśānto 'gnir ivādhvare //
MBh, 9, 16, 78.2 vividhaiḥ śoṇitasrāvaiḥ praśāntaṃ puruṣarṣabha //
MBh, 10, 8, 120.2 tato muhūrtāt prāśāmyat sa śabdastumulo mahān //
MBh, 12, 1, 39.2 sahasotpatitaḥ krodhaḥ karṇaṃ dṛṣṭvā praśāmyati //
MBh, 12, 15, 19.2 yajante mānavāḥ kecit praśāntāḥ sarvakarmasu //
MBh, 12, 17, 2.2 nirāmiṣo vinirmuktaḥ praśāntaḥ susukhī bhava //
MBh, 12, 17, 5.1 yatheddhaḥ prajvalatyagnir asamiddhaḥ praśāmyati /
MBh, 12, 87, 8.2 prasiddhavyavahāraṃ ca praśāntam akutobhayam //
MBh, 12, 99, 10.2 āsīd yodhaḥ praśāntātmā so 'yaṃ kasmād atīva mām //
MBh, 12, 136, 169.2 praśāntād api me prājña bhetavyaṃ balinaḥ sadā //
MBh, 12, 137, 22.2 kṣipraṃ prabadhyate mūḍho na hi vairaṃ praśāmyati //
MBh, 12, 156, 15.2 praśāntavāṅmanā nityaṃ hrīstu dharmād avāpyate //
MBh, 12, 157, 15.2 kutsā saṃjāyate rājann upekṣābhiḥ praśāmyati //
MBh, 12, 168, 43.2 priyāpriye parityajya praśāntātmā bhaviṣyasi //
MBh, 12, 171, 55.2 gītaṃ videharājena janakena praśāmyatā //
MBh, 12, 172, 29.2 upaśamarucir ātmavān praśānto vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 172, 31.1 apagatabhayarāgamohadarpo dhṛtimatibuddhisamanvitaḥ praśāntaḥ /
MBh, 12, 173, 25.1 na tṛptiḥ priyalābhe 'sti tṛṣṇā nādbhiḥ praśāmyati /
MBh, 12, 185, 4.2 anindhanaṃ jyotir iva praśāntaṃ sa brahmalokaṃ śrayate dvijātiḥ //
MBh, 12, 188, 19.2 saṃharet kramaśaścaiva sa samyak praśamiṣyati //
MBh, 12, 208, 3.2 praśānto jñānavān bhikṣur nirapekṣaścaret sukham //
MBh, 12, 220, 118.2 praśāntacetā muditaḥ svam ālayaṃ triviṣṭapaṃ prāpya mumoda vāsavaḥ //
MBh, 12, 222, 15.1 sarvataśca praśāntā ye sarvabhūtahite ratāḥ /
MBh, 12, 225, 7.2 praśāmyati tadā jyotir vāyur dodhūyate mahān //
MBh, 12, 225, 9.2 praśāmyati tadā vāyuḥ khaṃ tu tiṣṭhati nānadat //
MBh, 12, 230, 7.2 tapasvinaḥ praśāntāśca sattvasthāśca kṛte yuge //
MBh, 12, 238, 7.2 anīśvaraḥ praśāntātmā tato 'rchatyamṛtaṃ padam //
MBh, 12, 238, 18.1 ślāghate ślāghanīyāya praśāntāya tapasvine /
MBh, 12, 239, 20.2 praśāntam iva saṃśuddhaṃ sattvaṃ tad upadhārayet //
MBh, 12, 297, 21.2 apraśānta praśāmya tvam aprājña prājñavaccara //
MBh, 13, 14, 114.2 praśāntaṃ ca kṣaṇenaiva devadevasya māyayā //
MBh, 13, 17, 54.2 hutāśanasahāyaśca praśāntātmā hutāśanaḥ //
MBh, 13, 20, 46.3 suprajñātā supraśāntā śeṣā gacchantu chandataḥ //
MBh, 13, 33, 12.1 sarvakarmasu dṛśyante praśānteṣvitareṣu ca /
MBh, 13, 72, 25.2 dāntaḥ kṣānto devatārcī praśāntaḥ śucir buddho dharmaśīlo 'nahaṃvāk //
MBh, 13, 72, 37.1 svādhyāyāḍhyaṃ śuddhayoniṃ praśāntaṃ vaitānasthaṃ pāpabhīruṃ kṛtajñam /
MBh, 14, 8, 16.2 giriśāya praśāntāya yataye cīravāsase //
MBh, 14, 14, 6.1 praśāntacetāḥ kauravyaḥ svarājyaṃ prāpya kevalam /
MBh, 14, 15, 1.2 vijite pāṇḍaveyaistu praśānte ca dvijottama /
MBh, 14, 15, 2.2 vijite pāṇḍaveyaistu praśānte ca viśāṃ pate /
MBh, 14, 15, 16.1 praśāntām akhilāṃ pārtha pṛthivīṃ pṛthivīpatiḥ /
MBh, 14, 16, 21.1 carantaṃ muktavat siddhaṃ praśāntaṃ saṃyatendriyam /
MBh, 14, 18, 14.2 damaḥ praśāntatā caiva bhūtānāṃ cānukampanam //
MBh, 14, 19, 7.2 dhātukṣayapraśāntātmā nirdvaṃdvaḥ sa vimucyate //
MBh, 14, 31, 3.2 jetuṃ parān utsahate praśāntātmā jitendriyaḥ //
MBh, 14, 52, 13.2 kauraveṣu praśānteṣu tvayā nāthena mādhava //
Manusmṛti
ManuS, 4, 186.2 pratigraheṇa hy asyāśu brāhmaṃ tejaḥ praśāmyati //
ManuS, 12, 27.2 praśāntam iva śuddhābhaṃ sattvaṃ tad upadhārayet //
Rāmāyaṇa
Rām, Bā, 7, 12.2 praśāntaṃ sarvam evāsīd rāṣṭraṃ puravaraṃ ca tat //
Rām, Bā, 50, 24.2 praśāntahariṇākīrṇaṃ dvijasaṃghaniṣevitam //
Rām, Bā, 74, 6.1 kṣatraroṣāt praśāntas tvaṃ brāhmaṇasya mahāyaśāḥ /
Rām, Bā, 76, 1.1 gate rāme praśāntātmā rāmo dāśarathir dhanuḥ /
Rām, Ay, 1, 15.1 sa hi nityaṃ praśāntātmā mṛdupūrvaṃ ca bhāṣate /
Rām, Ay, 106, 7.2 praśāntamārutoddhūtāṃ jalormim iva niḥsvanām //
Rām, Ār, 7, 13.2 praśāntamṛgayūthāni śāntapakṣigaṇāni ca //
Rām, Ār, 10, 78.2 praśāntamṛgayūthaś ca nānāśakunināditaḥ //
Rām, Ār, 10, 81.2 tadā prabhṛti nirvairāḥ praśāntā rajanīcarāḥ //
Rām, Ār, 11, 16.2 praśāntahariṇākīrṇam āśramaṃ hy avalokayan //
Rām, Ār, 61, 9.2 yuktadaṇḍā hi mṛdavaḥ praśāntā vasudhādhipāḥ //
Rām, Ki, 27, 15.1 rajaḥ praśāntaṃ sahimo 'dya vāyur nidāghadoṣaprasarāḥ praśāntāḥ /
Rām, Ki, 27, 15.1 rajaḥ praśāntaṃ sahimo 'dya vāyur nidāghadoṣaprasarāḥ praśāntāḥ /
Rām, Ki, 29, 26.2 nādaḥ prasravaṇānāṃ ca praśāntaḥ sahasānagha //
Rām, Yu, 18, 12.2 praśānto guruvartī ca samprahāreṣvamarṣaṇaḥ //
Rām, Yu, 78, 45.1 praśāntapīḍābahulo vinaṣṭāriḥ praharṣavān /
Rām, Utt, 75, 16.2 tvatkṛtena hi sarvaṃ syāt praśāntam ajaraṃ jagat //
Rām, Utt, 77, 18.1 praśāntaṃ ca jagat sarvaṃ sahasrākṣe pratiṣṭhite /
Saundarānanda
SaundĀ, 11, 34.2 praśāntā cānavadyā ca nāstyadhyātmasamā ratiḥ //
SaundĀ, 17, 6.2 praśāntacetā niyamasthacetāḥ svasthastato 'bhūd viṣayeṣvanāsthaḥ //
SaundĀ, 17, 62.2 praśāntacetāḥ paripūrṇakāryo vāṇīmimāmātmagatāṃ jagāda //
SaundĀ, 18, 61.2 svasthaḥ praśāntahṛdayo vinivṛttakāryaḥ pārśvānmuneḥ pratiyayau vimadaḥ karīva //
Śvetāśvataropaniṣad
ŚvetU, 6, 22.2 nāpraśāntāya dātavyaṃ nāputrāyāśiṣyāya vā punaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 40.2 yonir mṛdur bhavet tena śūlaṃ cāsyāḥ praśāmyati //
AHS, Cikitsitasthāna, 9, 69.2 pravāhite tena male praśāmyatyudarāmayaḥ //
AHS, Cikitsitasthāna, 20, 18.2 śvitraṃ kasyacid eva praśāmyati kṣīṇapāpasya //
AHS, Cikitsitasthāna, 21, 7.1 svinnasyāśu praśāmyanti mārdavaṃ copajāyate /
AHS, Cikitsitasthāna, 21, 9.2 yadyetena sadoṣatvāt karmaṇā na praśāmyati //
AHS, Utt., 25, 24.1 yojyaṃ śopho hi śuddhānāṃ vraṇaścāśu praśāmyati /
AHS, Utt., 36, 53.1 skanne tu rudhire sadyo viṣavegaḥ praśāmyati /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 393.1 athāṃśumati śītāṃśau praśāntaprabalaśramaḥ /
BKŚS, 19, 100.1 praśāntotpātavātatvāt sāgare cāmbarasthire /
BKŚS, 20, 24.2 praśāntāgantusaṃtāpā śītapīḍāturābhavat //
BKŚS, 21, 61.2 praśāntajanasaṃpāte pradoṣe tam abhāṣata //
BKŚS, 22, 105.1 praśāntocchvāsaniḥśvāse tasmin saṃmīlitekṣaṇe /
Daśakumāracarita
DKCar, 2, 3, 164.1 praśānte ca sahasā dhūmodgame tasmin ahamaviśam //
DKCar, 2, 6, 48.1 praśāntaṃ ca taṃ nirdayaprahārairudapātayat //
Divyāvadāna
Divyāv, 2, 358.0 sadyaḥ praśāntendriya eva tasthau evaṃ sthito buddhamanorathena //
Divyāv, 2, 574.0 ehīti coktā hi tathāgatena muṇḍāśca saṃghāṭiparītadehāḥ sadyaḥ praśāntendriyā eva tasthurevaṃ sthitā buddhamanorathena //
Divyāv, 8, 95.0 tacchṛṇuta bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani asminneva jambudvīpe vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati sma ṛddhaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskaradurbhikṣarogāpagatam //
Divyāv, 10, 4.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani vārāṇasyāṃ nagaryāṃ brahmadatto nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamarataskararogāpagataṃ śālīkṣugomahiṣīsampannamakhilamakaṇṭakam //
Divyāv, 12, 287.1 sadyaḥ praśāntendriyā eva tasthurevaṃ sthitā buddhamanorathena //
Divyāv, 19, 444.2 sadyaḥ praśāntendriya eva tasthāvupasthito buddhamanorathena //
Divyāv, 19, 455.1 tena khalu samayena bandhumatyāṃ rājadhānyāṃ bandhumān nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ākīrṇabahujanamanuṣyaṃ ca praśāntakalikalahaḍimbaḍamaraṃ taskararogāpagataṃ śālīkṣugomahiṣīsampannam //
Harivaṃśa
HV, 26, 13.1 praśāntaḥ sa vanasthas tu brāhmaṇenāvabodhitaḥ /
Kirātārjunīya
Kir, 1, 19.1 udārakīrter udayaṃ dayāvataḥ praśāntabādhaṃ diśato 'bhirakṣayā /
Kir, 8, 28.1 praśāntagharmābhibhavaḥ śanair vivān vilāsinībhyaḥ parimṛṣṭapaṅkajaḥ /
Kir, 11, 71.1 anirjayena dviṣatāṃ yasyāmarṣaḥ praśāmyati /
Kir, 14, 2.2 ayaṃ pramāṇīkṛtakālasādhanaḥ praśāntasaṃrambha ivādade vacaḥ //
Kāvyālaṃkāra
KāvyAl, 2, 12.1 sādhuḥ saṃsārādbibhyadasmādasārāt kṛtvā kleśāntaṃ yāti vartma praśāntam /
Kūrmapurāṇa
KūPur, 1, 11, 69.1 praśāntaṃ saumyavadanamanantāścaryasaṃyutam /
KūPur, 1, 24, 10.2 praśāntaiḥ satyasaṃkalpair niḥśokair nirupadravaiḥ //
KūPur, 1, 46, 17.3 praśāntadoṣair akṣudrair brahmavidbhir mahātmabhiḥ //
KūPur, 2, 1, 53.2 praśāntamānasāḥ sarve jñānamīśvarabhāṣitam //
KūPur, 2, 37, 140.1 praśāntaḥ saṃyatamanā bhasmoddhūlitavigrahaḥ /
Liṅgapurāṇa
LiPur, 1, 59, 12.2 jale cābjaḥ samāviṣṭo nādbhir agniḥ praśāmyati //
LiPur, 1, 62, 28.1 tataḥ praśemuḥ sarvatra vighnarūpāṇi tatra vai /
LiPur, 1, 65, 80.1 hutāśanasahāyaś ca praśāntātmā hutāśanaḥ /
LiPur, 1, 68, 35.1 praśāntaḥ sa vanastho'pi brāhmaṇaireva bodhitaḥ /
LiPur, 1, 70, 37.2 praśāntaghoramūḍhatvādaviśeṣāstataḥ punaḥ //
LiPur, 1, 71, 35.2 praśāntaiḥ kupitaiścaiva kubjair vāmanakais tathā //
LiPur, 1, 86, 23.2 duḥkhenaikena vai duḥkhaṃ praśāmyatīha duḥkhinaḥ //
LiPur, 1, 96, 15.2 ityādiṣṭo gaṇādhyakṣaḥ praśāntavapurāsthitaḥ //
LiPur, 1, 98, 157.2 praśāntabuddhirakṣudraḥ kṣudrahā nityasundaraḥ //
LiPur, 2, 26, 7.1 aghorebhyaḥ praśāntahṛdayāya namaḥ /
Matsyapurāṇa
MPur, 7, 51.2 vinīto 'bhavad avyagraḥ praśāntavadano bahiḥ //
MPur, 9, 3.1 ekacittaḥ praśāntātmā śṛṇu mārtaṇḍanandana /
MPur, 17, 29.1 praśāntacittaḥ satataṃ darbhapāṇiraśeṣataḥ /
MPur, 23, 47.2 tatheti covāca himāṃśumālī yuddhād apākrāmadataḥ praśāntaḥ /
MPur, 44, 30.2 praśāntaścāśramasthaśca brāhmaṇenāvabodhitaḥ //
MPur, 47, 155.2 amoghāya praśāntāya sumedhāya vṛṣāya ca //
MPur, 150, 18.2 kṣaṇātpraśāntanirhrādaṃ jvaladulkāsamācitam //
MPur, 150, 205.1 tasminpraśānte vajrāstre kālanemiranantaram /
MPur, 153, 97.1 tataḥ praśānte śailāstre jambho bhūdharasaṃnibhaḥ /
MPur, 154, 381.1 praśāntāśeṣasattvaughaṃ navastimitakānanam /
MPur, 172, 47.1 pravavuśca śivā vātāḥ praśāntāśca diśo daśa /
MPur, 172, 48.1 na vigrahaṃ grahāścakruḥ praśāntāścāpi sindhavaḥ /
Suśrutasaṃhitā
Su, Sū., 5, 32.2 ītayaste praśāmyantu sadā bhava gatavyathaḥ //
Su, Sū., 11, 23.1 āgneyenāgninā tulyaḥ kathaṃ kṣāraḥ praśāmyati /
Su, Nid., 1, 29.1 tathā majjagate ruk ca na kadācit praśāmyati /
Su, Nid., 16, 25.1 vardhanaḥ sa mato vyādhirjāte ruk ca praśāmyati /
Su, Śār., 4, 42.2 sambhavatyabhighātācca pratyanīkaiḥ praśāmyati //
Su, Cik., 10, 12.1 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta jīrṇe yathāvyādhyāhāram upaseveta /
Su, Cik., 16, 22.1 karañjādyena haviṣā praśāmyanti na saṃśayaḥ /
Su, Cik., 30, 27.2 tapasā tejasā vāpi praśāmyadhvaṃ śivāya vai //
Su, Cik., 39, 4.1 so 'nnairatyarthagurubhir upayuktaiḥ praśāmyati /
Su, Cik., 40, 10.2 itarayor vyapetadhūmāṅgāre sthire samāhite śarāve prakṣipya vartiṃ mūlacchidreṇānyena śarāveṇa pidhāya tasmin chidre netramūlaṃ saṃyojya dhūmamāseveta praśānte dhūme vartimavaśiṣṭāṃ prakṣipya punar api dhūmaṃ pāyayed ā doṣaviśuddheḥ eṣa dhūmapānopāyavidhiḥ //
Su, Utt., 18, 20.2 tataḥ praśāntadoṣeṣu puṭapākakṣameṣu ca //
Su, Utt., 39, 59.2 tayoḥ praśāntayoḥ pittamante dāhaṃ karoti ca //
Su, Utt., 39, 60.2 praśānte kurutas tasmin śītam ante ca tāvapi //
Su, Utt., 39, 75.1 vegahānau praśāmyeta yathāmbhaḥ sāgare tathā /
Su, Utt., 39, 181.1 vāmayetpāyayitvā tu tena tṛṣṇā praśāmyati /
Su, Utt., 39, 184.1 kṣaudreṇa yuktaṃ pibato jvaradāhau praśāmyataḥ /
Su, Utt., 39, 286.1 lipte 'ṅge dāhatṛṇmūrcchāḥ praśāmyanti ca sarvaśaḥ /
Su, Utt., 40, 153.1 praśānte mārute cāpi śāntiṃ yāti pravāhikā /
Su, Utt., 42, 84.2 śītābhikāmo bhavati śītenaiva praśāmyati //
Su, Utt., 42, 95.1 madyena vātajaṃ śūlaṃ kṣipram eva praśāmyati /
Su, Utt., 47, 79.2 praśāntopadrave cāpi śodhanaṃ prāptamācaret //
Su, Utt., 51, 49.1 khastho vilayanaṃ yāti mārutaśca praśāmyati /
Viṣṇupurāṇa
ViPur, 1, 15, 50.2 tāṃ pradāsyanti vo vṛkṣāḥ kopa eṣa praśāmyatām //
ViPur, 1, 22, 49.1 praśāntam abhayaṃ śuddhaṃ durvibhāvyam asaṃśrayam /
ViPur, 3, 7, 24.1 vimalamatiramatsaraḥ praśāntaḥ śucicarito 'khilasattvamitrabhūtaḥ /
ViPur, 3, 9, 33.2 anindhanaṃ jyotiriva praśāntaḥ sa brahmalokaṃ śrayate dvijātiḥ //
ViPur, 3, 11, 90.1 svasthaḥ praśāntacittastu kṛtāsanaparigrahaḥ /
ViPur, 4, 20, 28.1 āgaccha he rājann alam atrātinirbandhena praśānta evāsāv anāvṛṣṭidoṣaḥ patito 'yam anādikālam abhihitavedavacanadūṣaṇoccāraṇāt //
ViPur, 5, 24, 8.1 baladevo 'pi maitreya praśāntākhilavigrahaḥ /
ViPur, 6, 4, 22.1 praśāmyati tadā jyotir vāyur dodhūyate mahān /
ViPur, 6, 4, 24.2 praśāmyati tato vāyuḥ khaṃ tu tiṣṭhaty anāvṛtam //
ViPur, 6, 7, 87.2 cintayed bhagavadrūpaṃ praśāntaṃ sākṣasūtrakam //
Viṣṇusmṛti
ViSmṛ, 97, 1.1 ūrusthottānacaraṇaḥ savye kare karam itaraṃ nyasya tālusthācalajihvo dantair dantān asaṃspṛśan svaṃ nāsikāgraṃ paśyan diśaścānavalokayan vibhīḥ praśāntātmā caturviṃśatyā tattvair vyatītaṃ cintayet //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 13.1, 1.1 cittasyāvṛttikasya praśāntavāhitā sthitiḥ /
Śatakatraya
ŚTr, 2, 12.2 muktānāṃ satatādhivāsarucirau vakṣojakumbhāv imāvitthaṃ tanvi vapuḥ praśāntam api te rāgaṃ karoty eva naḥ //
ŚTr, 3, 97.2 svātantryeṇa niraṅkuśaṃ viharaṇaṃ svāntaṃ praśāntaṃ sadā sthairyaṃ yogamahotsave 'pi ca yadi trailokyarājyena kim //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 32.2 madajanitavilāsair dṛṣṭipātair munīndrān stanabharanatanāryaḥ kāmayanti praśāntān //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 24.1 mayy anantamahāmbhodhau cittavāte praśāmyati /
Bhāgavatapurāṇa
BhāgPur, 1, 19, 31.1 praśāntam āsīnam akuṇṭhamedhasaṃ muniṃ nṛpo bhāgavato 'bhyupetya /
BhāgPur, 2, 6, 40.1 ṛṣe vidanti munayaḥ praśāntātmendriyāśayāḥ /
BhāgPur, 2, 7, 10.2 yat pāramahaṃsyam ṛṣayaḥ padam āmananti svasthaḥ praśāntakaraṇaḥ parimuktasaṅgaḥ //
BhāgPur, 2, 7, 47.1 śaśvat praśāntam abhayaṃ pratibodhamātraṃ śuddhaṃ samaṃ sadasataḥ paramātmatattvam /
BhāgPur, 3, 1, 25.1 sa vāsudevānucaraṃ praśāntaṃ bṛhaspateḥ prāk tanayaṃ pratītam /
BhāgPur, 3, 4, 7.1 śyāmāvadātaṃ virajaṃ praśāntāruṇalocanam /
BhāgPur, 3, 15, 32.3 tasmin praśāntapuruṣe gatavigrahe vāṃ ko vātmavat kuhakayoḥ pariśaṅkanīyaḥ //
BhāgPur, 3, 24, 44.2 pratyakpraśāntadhīr dhīraḥ praśāntormir ivodadhiḥ //
BhāgPur, 3, 24, 44.2 pratyakpraśāntadhīr dhīraḥ praśāntormir ivodadhiḥ //
BhāgPur, 3, 32, 5.2 niḥsaṅgā nyastakarmāṇaḥ praśāntāḥ śuddhacetasaḥ //
BhāgPur, 4, 13, 10.2 lakṣitaḥ pathi bālānāṃ praśāntārcirivānalaḥ //
BhāgPur, 11, 4, 6.1 dharmasya dakṣaduhitary ajaniṣṭa mūrtyāṃ nārāyaṇo nara ṛṣipravaraḥ praśāntaḥ /
BhāgPur, 11, 14, 38.1 samaṃ praśāntaṃ sumukhaṃ dīrghacārucaturbhujam /
Bhāratamañjarī
BhāMañj, 5, 348.2 praśāntavairarajasāmavandhyā rajanī nṛṇām //
BhāMañj, 6, 244.1 asṛkpravāhaiḥ sahasā praśānte reṇumaṇḍale /
BhāMañj, 7, 218.1 praśāntamapi taṃ dṛṣṭvā kṣatraveṇuvanānalam /
BhāMañj, 11, 92.1 tataḥ praśānte brahmāstre pāṇḍavāḥ saha śauriṇā /
BhāMañj, 13, 105.2 sa babhūva tapoyogātpraśāntānuśayajvaraḥ //
BhāMañj, 13, 162.1 śamayitvā mithaḥ śāpaṃ praśānte manyuviplave /
BhāMañj, 13, 400.1 praśāmyati bahiḥ kopo rājñāṃ sāmādibhiḥ kṣaṇāt /
BhāMañj, 13, 406.1 sadācārāstapoyuktāḥ praśāntāḥ satyavādinaḥ /
BhāMañj, 13, 735.2 tṛṣṇāṃ nininda sahasā praśāntānuśayajvaraḥ //
BhāMañj, 13, 788.2 cetasyacalatāṃ yāte praśāntāśeṣaviplave //
BhāMañj, 13, 1349.1 praśāntaramaṇīyena satvenānandadāyinā /
BhāMañj, 13, 1652.2 yānti praśāntāḥ saṃsārātparaṃ dhāma svayaṃbhuvaḥ /
BhāMañj, 15, 25.1 jarāśubhreṣu keśeṣu praśānte viṣayādare /
Devīkālottarāgama
DevīĀgama, 1, 30.1 nirindhano yathā vahniḥ svayameva praśāmyati /
Garuḍapurāṇa
GarPur, 1, 162, 33.2 śīghraṃ nāsau vā praśamen madhye prāgdahate tanum //
GarPur, 1, 167, 7.2 bhūtvā bhūtvā praśāmyanti muhurāvirbhavanti ca //
Hitopadeśa
Hitop, 4, 99.1 etacchrutvā sa kauṇḍinyaḥ kapilopadeśāmṛtapraśāntaśokānalo yathāvidhi daṇḍagrahaṇaṃ kṛtavān /
Kathāsaritsāgara
KSS, 1, 8, 28.2 praśāntaśeṣaśāpāgnidhūmikābhir ivābhitaḥ //
KSS, 2, 2, 209.2 praśāntādāśramāttasmātsahasrānīkabhūpatiḥ //
KSS, 2, 4, 123.1 so 'pyaṅgīkṛtya tadvipro lohajaṅghaḥ praśāntadhīḥ /
KSS, 2, 6, 18.2 praśāntaśokāḥ śikhinaḥ savidyutamivāmbudam //
KSS, 5, 2, 279.2 āryasyāśokadattasya praśāntā sā daśā mama //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.4 praśāntarāgadveṣāṇāṃ sākṣātkṛtabhūtabhaviṣyadarthānāṃ munīnām api mithyāvāditvābhyupagame manvādayo 'pi dattadakṣiṇās tvayety aho svadarśanakauśalam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 22.2, 1.0 yad etad bhagavatā asmabhyam upadeṣṭum ārabdham itarebhyo jñānebhyaḥ sātiśayaphalatvāc chreṣṭhatamaṃ jñānaṃ tat kathaṃ maheśvarāt praśāntasvarūpān niṣkalāc chivāt prasṛtam //
Rasahṛdayatantra
RHT, 19, 49.1 parame brahmaṇi līnaḥ praśāntacittaḥ samatvamāpannaḥ /
Rasaratnasamuccaya
RRS, 14, 43.2 elāṃ maricasaṃyuktāṃ yāvad vāntiḥ praśāmyati //
Rasādhyāya
RAdhy, 1, 39.2 aśvagandhārasenaivaṃ viṣadoṣaḥ praśāmyati //
Tantrāloka
TĀ, 3, 285.2 viśvaṃ dravati mayyetaditi paśyanpraśāmyati //
TĀ, 5, 34.1 praśāmyadbhāvayeccakraṃ tataḥ śāntaṃ tataḥ śamam /
TĀ, 6, 27.2 mahāsandhyā tṛtīyā tu supraśāntātmikā sthitā //
TĀ, 6, 158.1 tāvatī caiśvarī rātriryatra prāṇaḥ praśāmyati /
TĀ, 17, 82.2 dvyātmakaṃ vā kṣipetpūrṇāṃ praśāntakaraṇena tu //
TĀ, 17, 85.1 tena saṃtarpayetsamyak praśāntakaraṇena tu /
TĀ, 17, 87.2 khamivātiṣṭhate yāvatpraśāntaṃ tāvaducyate //
Ānandakanda
ĀK, 1, 2, 74.2 śuddhasphaṭikasaṃkāśaṃ praśāntaṃ varadābhayam //
ĀK, 1, 17, 22.2 yathā yathāmbuno vṛddhistathā doṣaḥ praśāmyati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 5.2, 4.0 itare punarādāna iti apraśāntātirūkṣāśca āgneyādānasambandhāhitarūkṣatvāt //
Mugdhāvabodhinī
MuA zu RHT, 19, 49.2, 2.0 rasāyanakartā parame brahmaṇi citsvarūpe līnaḥ tanmayatāṃ prāpto bhavet praśāntacittaśca viṣayebhyo nivṛttamanā bhavet samatvamāpannaḥ svasute śatrau ca nirvairo yathā syāt tathā trivargaṃ dharmārthakāmarūpaṃ vijitya rasānandaparitṛpto bhavet harṣaparipūrita ityarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 68.2 atitanvī suvegā ca sannipāte praśāmyati /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 159.1 yathā yathā dravyāṇyupayujyante tathā tathā vyādhayaḥ praśāmyantīti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 12, 16.1 paṭhanti ye stotramidaṃ dvijendrāḥ śṛṇvanti ye cāpi narāḥ praśāntāḥ /
SkPur (Rkh), Revākhaṇḍa, 18, 10.2 praṇaṣṭanakṣatratamo'ndhakāre praśāntavātāstamitaikanīḍeḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 38.2 paṭhanti ye stotramidaṃ narendra śṛṇvanti bhaktyā parayā praśāntāḥ /