Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Chāndogyopaniṣad
Kauṣītakibrāhmaṇa
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Yogasūtrabhāṣya
Acintyastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Kathāsaritsāgara
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Sarvāṅgasundarā
Spandakārikā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Haribhaktivilāsa
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 7, 50, 3.1 īḍe agniṃ svāvasuṃ namobhir iha prasakto vi cayat kṛtaṃ naḥ /
Baudhāyanadharmasūtra
BaudhDhS, 2, 15, 10.2 bhojayet susamṛddho 'pi na prasajyeta vistare //
Chāndogyopaniṣad
ChU, 4, 1, 2.3 ho ho 'yi bhallākṣa bhallākṣa jānaśruteḥ pautrāyaṇasya samaṃ divā jyotir ātataṃ tan mā prasāṅkṣīs tat tvāṃ mā pradhākṣīr iti //
Kauṣītakibrāhmaṇa
KauṣB, 3, 5, 8.0 ned rudreṇa yajamānasya paśūn prasajānīti //
KauṣB, 10, 7, 16.0 ned rakṣasāṃ bhāgena daivaṃ bhāgaṃ prasajānīti //
Vasiṣṭhadharmasūtra
VasDhS, 11, 27.2 bhojayet susamṛddho 'pi na prasajjeta vistare //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 2, 20.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti ned aśṛtayā samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇataḥ parītya pratiprasthātā śrapayati //
ŚBM, 3, 8, 3, 10.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti śṛtaṃ santaṃ nedaṅgaśo vikṛttena krūrīkṛtena samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā ha yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇato nidhāya pratiprasthātāvadyati plakṣaśākhā uttarabarhir bhavanti tā adhyavadyati tad yat plakṣaśākhā uttarabarhir bhavanti //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 2, 4.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādyadayajñiyān yajñena prasajaty ayajñiyānvā etadyajñena prasajati śūdrāṃs tvad yāṃs tvan mitrābṛhaspatī vai yajñapatho brahma hi mitro brahma hi yajño brahma hi bṛhaspatir brahma hi yajñas tat punar yajñapathamapipadyate so 'pipadyaiva yajñapathaṃ dīkṣate tasmānmaitrābārhaspatyaṃ caruṃ nirvapati //
ŚBM, 5, 3, 2, 4.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādyadayajñiyān yajñena prasajaty ayajñiyānvā etadyajñena prasajati śūdrāṃs tvad yāṃs tvan mitrābṛhaspatī vai yajñapatho brahma hi mitro brahma hi yajño brahma hi bṛhaspatir brahma hi yajñas tat punar yajñapathamapipadyate so 'pipadyaiva yajñapathaṃ dīkṣate tasmānmaitrābārhaspatyaṃ caruṃ nirvapati //
Arthaśāstra
ArthaŚ, 2, 7, 10.1 pracāracaritrasaṃsthānānyanupalabhamāno hi prakṛtaḥ samudayam ajñānena parihāpayati utthānakleśāsahatvād ālasyena śabdādiṣvindriyārtheṣu prasaktaḥ pramādena saṃkrośādharmānarthabhīrubhayena kāryārthiṣvanugrahabuddhiḥ kāmena hiṃsābuddhiḥ kopena vidyādravyavallabhāpāśrayād darpeṇa tulāmānatarkagaṇitāntaropadhānāl lobhena //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 7, 13.1 tasya paricārakajanaṃ vāgdaṇḍapāruṣyātilabdhaṃ mārgeta duḥkhopahatam anyaprasaktaṃ vā strījanaṃ dāyavṛttistrījanābhimantāraṃ vā bandhum //
Buddhacarita
BCar, 8, 36.1 imā hi śocyā vyavamuktabhūṣaṇāḥ prasaktabāṣpāvilaraktalocanāḥ /
BCar, 8, 37.1 imāśca vikṣiptaviṭaṅkabāhavaḥ prasaktapārāvatadīrghanisvanāḥ /
BCar, 11, 11.1 jagatyanartho na samo 'sti kāmairmohācca teṣveva janaḥ prasaktaḥ /
BCar, 11, 43.1 dvandvāni sarvasya yataḥ prasaktānyalābhalābhaprabhṛtīni loke /
Carakasaṃhitā
Ca, Sū., 23, 34.1 jvarakāsaprasaktānāṃ kṛśānāṃ mūtrakṛcchriṇām /
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Ca, Śār., 6, 23.2 nābhyāṃ hyasya nāḍī prasaktā nāḍyāṃ cāparā aparā cāsya mātuḥ prasaktā hṛdaye mātṛhṛdayaṃ hyasya tām aparām abhisaṃplavate sirābhiḥ syandamānābhiḥ sa tasya raso balavarṇakaraḥ sampadyate sa ca sarvarasavān āhāraḥ /
Ca, Śār., 6, 23.2 nābhyāṃ hyasya nāḍī prasaktā nāḍyāṃ cāparā aparā cāsya mātuḥ prasaktā hṛdaye mātṛhṛdayaṃ hyasya tām aparām abhisaṃplavate sirābhiḥ syandamānābhiḥ sa tasya raso balavarṇakaraḥ sampadyate sa ca sarvarasavān āhāraḥ /
Ca, Śār., 8, 40.1 tāścaināṃ yathoktaguṇāḥ striyo'nuśiṣyuḥ anāgatāvīr mā pravāhiṣṭhāḥ yā hyanāgatāvīḥ pravāhate vyarthamevāsyāstat karma bhavati prajā cāsyā vikṛtā vikṛtimāpannā ca śvāsakāsaśoṣaplīhaprasaktā vā bhavati /
Ca, Indr., 1, 5.1 tatra prakṛtir jātiprasaktā ca kulaprasaktā ca deśānupātinī ca kālānupātinī ca vayo'nupātinī ca pratyātmaniyatā ceti /
Ca, Indr., 1, 5.1 tatra prakṛtir jātiprasaktā ca kulaprasaktā ca deśānupātinī ca kālānupātinī ca vayo'nupātinī ca pratyātmaniyatā ceti /
Ca, Indr., 5, 7.2 tasya nārīprasaktasya śoṣo 'ntāyopajāyate //
Ca, Cik., 22, 18.1 sarvāstvatiprasaktā rogakṛśānāṃ vamiprasaktānām /
Ca, Cik., 22, 18.1 sarvāstvatiprasaktā rogakṛśānāṃ vamiprasaktānām /
Mahābhārata
MBh, 1, 11, 2.2 agnihotre prasaktaḥ san bhīṣitaḥ pramumoha vai //
MBh, 1, 36, 7.1 sa ūrdhvaretāstapasi prasaktaḥ svādhyāyavān vītabhayaklamaḥ san /
MBh, 1, 79, 13.1 gurudāraprasakteṣu tiryagyonigateṣu ca /
MBh, 3, 12, 18.2 indriyāṇi prasaktāni viṣayeṣu yathā ratim //
MBh, 3, 34, 62.2 na tu prasaktaṃ bhavati vṛkṣacchāyeva haimanī //
MBh, 3, 181, 36.1 ye yogayuktās tapasi prasaktāḥ svādhyāyaśīlā jarayanti dehān /
MBh, 3, 232, 2.2 prasaktāni ca vairāṇi jñātidharmo na naśyati //
MBh, 4, 8, 21.2 prasaktāstvāṃ nirīkṣante pumāṃsaṃ kaṃ na mohayeḥ //
MBh, 4, 8, 24.2 prasaktam abhivīkṣethāḥ sa kāmavaśago bhavet //
MBh, 5, 9, 45.2 saṃkruddhayor mahāghoraṃ prasaktaṃ kurusattama //
MBh, 5, 27, 4.1 kāmā manuṣyaṃ prasajjanta eva dharmasya ye vighnamūlaṃ narendra /
MBh, 5, 27, 9.1 evaṃ punar arthacaryāprasakto hitvā dharmaṃ yaḥ prakarotyadharmam /
MBh, 5, 32, 15.2 upakrośaṃ ceha gato 'si rājan noheśca pāpaṃ prasajed amutra //
MBh, 5, 33, 83.2 tasmād eteṣu bhāveṣu na prasajjeta paṇḍitaḥ //
MBh, 5, 145, 23.3 dāreṣvatiprasaktaśca yakṣmāṇaṃ samapadyata //
MBh, 5, 164, 1.3 prasajya pāṇḍavair vairaṃ yotsyate nātra saṃśayaḥ //
MBh, 6, BhaGī 2, 44.1 bhogaiśvaryaprasaktānāṃ tayāpahṛtacetasām /
MBh, 6, BhaGī 16, 16.2 prasaktāḥ kāmabhogeṣu patanti narake 'śucau //
MBh, 7, 24, 60.2 droṇasyābhāvabhāveṣu prasaktānāṃ yathābhavat //
MBh, 7, 45, 21.3 tat prasaktam ivātyarthaṃ yuddham āsīd viśāṃ pate //
MBh, 7, 66, 26.1 prasaktān patato 'drākṣma bhāradvājasya sāyakān /
MBh, 7, 168, 11.2 kṣatradharmaprasaktena sarvam etad anuṣṭhitam //
MBh, 8, 4, 26.1 nityaprasaktavairo yaḥ pāṇḍavaiḥ pṛthivīpatiḥ /
MBh, 11, 24, 26.1 etenaitanmahad vairaṃ prasaktaṃ pāṇḍavaiḥ saha /
MBh, 12, 2, 20.1 so 'gnihotraprasaktasya kasyacid brahmavādinaḥ /
MBh, 12, 83, 19.2 atimanyuprasakto hi prasajya hitakāraṇam //
MBh, 12, 83, 19.2 atimanyuprasakto hi prasajya hitakāraṇam //
MBh, 12, 89, 18.2 kāmaprasaktaḥ puruṣaḥ kim akāryaṃ vivarjayet //
MBh, 12, 96, 18.2 sa vardhamānaḥ steyena pāpaḥ pāpe prasajati //
MBh, 12, 106, 19.1 ubhayatra prasaktasya dharme cādharma eva ca /
MBh, 12, 136, 29.1 āmiṣe tu prasaktaḥ sa kadācid avalokayan /
MBh, 12, 148, 21.2 na jātu nāham asmīti prasaktavyam asādhuṣu //
MBh, 12, 152, 16.1 dveṣakrodhaprasaktāśca śiṣṭācārabahiṣkṛtāḥ /
MBh, 12, 199, 3.2 tadvat kīṭapataṃgeṣu prasaktātmā svakarmabhiḥ //
MBh, 12, 212, 15.2 vartate kimadhiṣṭhānā prasaktā duḥkhasaṃtatiḥ //
MBh, 12, 251, 5.1 alabdhvā nipuṇaṃ dharmaṃ pāpaḥ pāpe prasajati /
MBh, 12, 277, 5.2 prasaktaḥ putrapaśuṣu dhanadhānyasamākulaḥ //
MBh, 12, 287, 15.1 prasaktabuddhir viṣayeṣu yo naro yo budhyate hyātmahitaṃ kadācana /
MBh, 12, 289, 62.1 kathā ca yeyaṃ nṛpate prasaktā deve mahāvīryamatau śubheyam /
MBh, 12, 290, 42.3 gurudāraprasaktānāṃ gatiṃ vijñāya cāśubhām //
MBh, 12, 308, 138.1 paratantraḥ sadā rājā svalpe so 'pi prasajjate /
MBh, 12, 316, 33.2 anarthe kiṃ prasaktastvaṃ svam arthaṃ nānutiṣṭhasi //
MBh, 12, 318, 15.1 tasya yonau prasaktasya garbho bhavati vā na vā /
MBh, 13, 32, 19.1 devatātithipūjāyāṃ prasaktā gṛhamedhinaḥ /
MBh, 13, 48, 37.2 ityarthaṃ na prasajjante pramadāsu vipaścitaḥ //
MBh, 14, 31, 10.1 lobhāddhi jāyate tṛṣṇā tataścintā prasajyate /
Manusmṛti
ManuS, 3, 125.2 bhojayet susamṛddho 'pi na prasajjeta vistare //
ManuS, 4, 16.1 indriyārtheṣu sarveṣu na prasajyeta kāmataḥ /
ManuS, 6, 55.1 ekakālaṃ cared bhaikṣaṃ na prasajjeta vistare /
ManuS, 6, 55.2 bhaikṣe prasakto hi yatir viṣayeṣv api sajati //
ManuS, 7, 46.1 kāmajeṣu prasakto hi vyasaneṣu mahīpatiḥ /
ManuS, 11, 44.2 prasaktaś cendriyārtheṣu prāyaścittīyate naraḥ //
ManuS, 12, 45.2 dyūtapānaprasaktāś ca jaghanyā rājasī gatiḥ //
Mūlamadhyamakārikāḥ
MMadhKār, 2, 4.1 gamyamānasya gamanaṃ yasya tasya prasajyate /
MMadhKār, 2, 5.1 gamyamānasya gamane prasaktaṃ gamanadvayam /
MMadhKār, 2, 6.1 dvau gantārau prasajyete prasakte gamanadvaye /
MMadhKār, 2, 6.1 dvau gantārau prasajyete prasakte gamanadvaye /
MMadhKār, 2, 10.1 pakṣo gantā gacchatīti yasya tasya prasajyate /
MMadhKār, 2, 11.1 gamane dve prasajyete gantā yadyuta gacchati /
MMadhKār, 2, 19.2 ekībhāvaḥ prasajyeta kartuḥ karmaṇa eva ca //
MMadhKār, 4, 2.1 rūpakāraṇanirmukte rūpe rūpaṃ prasajyate /
MMadhKār, 5, 1.2 alakṣaṇaṃ prasajyeta syāt pūrvaṃ yadi lakṣaṇāt //
MMadhKār, 8, 6.2 mārgaḥ sarvakriyāṇāṃ ca nairarthakyaṃ prasajyate //
MMadhKār, 8, 8.2 kartrā sarve prasajyante doṣāstatra ta eva hi //
MMadhKār, 10, 3.2 punarārambhavaiyarthyaṃ nityadīptaḥ prasajyate //
MMadhKār, 25, 4.2 prasajyetāsti bhāvo hi na jarāmaraṇaṃ vinā //
Rāmāyaṇa
Rām, Ay, 26, 1.2 prasaktāśrumukhī mandam idaṃ vacanam abravīt //
Rām, Ay, 50, 3.2 jahau nidrāṃ ca tandrīṃ ca prasaktaṃ ca pathi śramam //
Rām, Ār, 52, 29.2 prasajya rāmeṇa ca vairam uttamaṃ babhūva mohān muditaḥ sa rākṣasaḥ //
Rām, Ki, 29, 19.2 hitaṃ ca pathyaṃ ca nayaprasaktaṃ sasāma dharmārthasamāhitaṃ ca //
Rām, Ki, 36, 11.1 ye prasaktāś ca kāmeṣu dīrghasūtrāś ca vānarāḥ /
Rām, Su, 24, 1.1 prasaktāśrumukhītyevaṃ bruvantī janakātmajā /
Rām, Yu, 26, 16.1 viṣayeṣu prasaktena yatkiṃcitkāriṇā tvayā /
Rām, Yu, 60, 43.2 nipātayitvā harisainyam ugram asmāñ śarair ardayati prasaktam //
Rām, Yu, 77, 1.1 yudhyamānau tu tau dṛṣṭvā prasaktau nararākṣasau /
Rām, Utt, 99, 4.2 kuśān gṛhītvā pāṇibhyāṃ prasajya prayayāvatha //
Saundarānanda
SaundĀ, 6, 7.2 prītyāṃ prasaktaiva ca saṃjaharṣa priyopayānaṃ pariśaṅkamānā //
SaundĀ, 14, 40.1 anartheṣu prasaktāśca svārthebhyaśca parāṅmukhāḥ /
SaundĀ, 15, 18.1 yadyadeva prasaktaṃ hi vitarkayati mānavaḥ /
SaundĀ, 16, 4.1 bādhātmakaṃ duḥkhamidaṃ prasaktaṃ duḥkhasya hetuḥ prabhavātmako 'yam /
SaundĀ, 17, 19.1 yataḥ prasūtasya ca karmayogaḥ prasajyate bandhavighātahetuḥ /
Amaruśataka
AmaruŚ, 1, 103.1 cakṣuḥprītiprasakte manasi paricaye cintyamānābhyupāye rāge yāte'tibhūmiṃ vikasati sutarāṃ gocare dūtikāyāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 4.2 prasaktavamathuplīhatimirakṛmikoṣṭhinaḥ //
AHS, Sū., 18, 7.1 prasaktavamathoḥ pūrve prāyeṇāmajvaro 'pi ca /
AHS, Cikitsitasthāna, 3, 100.2 strīprasaktān kṛśān varṇasvarahīnāṃśca bṛṃhayet //
AHS, Cikitsitasthāna, 6, 24.2 payāṃsi pathyopahitāni lehāśchardiṃ prasaktāṃ praśamaṃ nayanti //
AHS, Cikitsitasthāna, 7, 104.2 prasaktavegeṣu hitaṃ mukhanāsāvarodhanam //
AHS, Kalpasiddhisthāna, 1, 33.1 gulme jvare prasakte ca kalkaṃ māṃsarasaiḥ pibet /
Bodhicaryāvatāra
BoCA, 9, 62.1 ajānānaṃ yadi jñānaṃ kāṣṭhaṃ jñānaṃ prasajyate /
BoCA, 9, 67.2 jñānatā cet tataḥ sarvapuṃsāmaikyaṃ prasajyate //
BoCA, 9, 69.2 atha jñaścetanāyogādajño naṣṭaḥ prasajyate //
BoCA, 9, 126.1 karoty anicchann īśaś cet parāyattaḥ prasajyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 12.1 pānaprasaktamātaṅgamaṇḍalaprahitekṣaṇam /
Daśakumāracarita
DKCar, 2, 2, 48.1 niśamyaitanniyatibalānnu tatpāṭavānnu svabuddhimāndyānnu svaniyamam anādṛtya tasyāmasau prāsajat //
Kirātārjunīya
Kir, 4, 18.2 rathāṅgasīmantitasāndrakardamān prasaktasampātapṛthakkṛtān pathaḥ //
Kir, 16, 26.1 prasaktadāvānaladhūmadhūmrā nirundhatī dhāma sahasraraśmeḥ /
Kir, 16, 59.1 jalaughasaṃmūrchanamūrchitasvanaḥ prasaktavidyullasitaidhitadyutiḥ /
Kāmasūtra
KāSū, 3, 5, 7.1 bhrātaram asyā vā samānavayasaṃ veśyāsu parastrīṣu vā prasaktam asukareṇa sāhāyadānena priyopagrahaiśca sudīrghakālam anurañjayet /
KāSū, 5, 1, 11.9 gamiṣyatītyanāyatir anyatra prasaktamatir iti ca /
KāSū, 6, 1, 8.1 kṣayī rogī kṛmiśakṛdvāyasāsyaḥ priyakalatraḥ paruṣavāk kadaryo nirghṛṇo gurujanaparityaktaḥ steno dambhaśīlo mūlakarmaṇi prasakto mānāpamānayor anapekṣī dveṣyair apyarthahāryo vilajja ityagamyāḥ //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 2.2 pūrvasya cet savarṇo 'sāvāḍāmbhāvaḥ prasajyate //
Kūrmapurāṇa
KūPur, 2, 21, 8.2 gurudevāgnipūjāsu prasakto jñānatatparaḥ //
KūPur, 2, 26, 71.2 dhanalobhe prasaktastu brāhmaṇyādeva hīyate //
KūPur, 2, 29, 2.1 ekakālaṃ cared bhaikṣaṃ na prasajyeta vistare /
KūPur, 2, 29, 2.2 bhaikṣe prasakto hi yatirviṣayeṣvapi sajati //
Laṅkāvatārasūtra
LAS, 2, 101.31 pratijñāhānir niyamanirodhaśca mahāmate prasajyate kriyākarmakaraṇavaiyarthyaṃ ca sadasato bruvataḥ /
LAS, 2, 132.44 yadi punarmahāmate hetulakṣaṇasaṃyuktaṃ nityācintyatā tīrthakarāṇāṃ hetubhāvasvalakṣaṇabhāvābhāvācchaśaviṣāṇatulyā mahāmate nityācintyatā vāgvikalpamātrā ca mahāmate tīrthakarāṇāṃ prasajyate /
LAS, 2, 173.11 hetupratyayasaṃkaraśca evamanyonyānavasthā prasajyate /
LAS, 2, 173.13 bhagavānāha na mahāmate mamāhetukakāraṇavādo hetupratyayasaṃkaraśca prasajyate asmin satīdaṃ bruvataḥ grāhyagrāhakābhāvāt svacittadṛśyamātrāvabodhāt /
LAS, 2, 173.14 ye tu mahāmate grāhyagrāhakābhiniviṣṭāḥ svacittadṛśyamātraṃ nāvabudhyante bāhyasvaviṣayabhāvābhāvatvena teṣāṃ mahāmate eṣa doṣaḥ prasajyate na tu mama pratītyakāraṇavyapadeśaṃ kurvataḥ //
Liṅgapurāṇa
LiPur, 1, 8, 41.2 nigraho hyapahṛtyāśu prasaktānīndriyāṇi ca //
LiPur, 1, 92, 173.2 mahāsnāne prasaktaṃ tu snānamaṣṭaguṇaṃ smṛtam //
LiPur, 2, 1, 48.2 lokakārye prasaktānāṃ dattadṛṣṭiśca mādhavaḥ //
LiPur, 2, 47, 28.2 ratnanyāse prasakte 'tha vāmādyā nava śaktayaḥ //
Matsyapurāṇa
MPur, 17, 14.1 bhojayetsusamṛddho'pi na prasajjate vistare /
MPur, 33, 14.1 gurudāraprasakteṣu tiryagyonirateṣu ca /
MPur, 70, 4.1 nirbharāpānagoṣṭhīṣu prasaktābhiralaṃkṛtaḥ /
MPur, 93, 105.2 kāryāvayutahome tu na prasajyeta vistare //
MPur, 119, 45.1 evaṃ sa rājā tapasi prasaktaḥ sampūjayandevavaraṃ sadaiva /
MPur, 120, 3.1 puṣpoccayaprasaktānāṃ krīḍantīnāṃ yathāsukham /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 8.1 akṛte sukhaduḥkhahetau karmaṇi puruṣasya sukhaṃ duḥkham abhyāgacchatīti prasajyeta //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 113.2 ye prasaktā vilīnāste ye sthitāste divaṃ gatāḥ //
PABh zu PāśupSūtra, 5, 21, 26.0 nṛtyaprasaktacittadṛṣṭāntāt kasmāt //
Saṃvitsiddhi
SaṃSi, 1, 12.1 prasaktaṃ pūrvavat sarvaṃ bahuvrīhau samasyati /
SaṃSi, 1, 93.2 guruśiṣyādibhedaś ca nirnimittaḥ prasajyate //
SaṃSi, 1, 97.3 sāpi saṃvit tad ātmeti yato nānā prasajyate //
SaṃSi, 1, 188.2 arthāntaraṃ vā tanmātre sadadvaitaṃ prasajyate /
Suśrutasaṃhitā
Su, Sū., 46, 491.1 na caikarasasevāyāṃ prasajyeta kadācana /
Su, Nid., 6, 3.1 divāsvapnāvyāyāmālasyaprasaktaṃ śītasnigdhamadhuramedyadravānnapānasevinaṃ puruṣaṃ jānīyāt pramehī bhaviṣyatīti //
Su, Cik., 33, 15.1 svaropaghātādhyayanaprasaktaduśchardiduḥkoṣṭhatṛḍārtabālān /
Su, Utt., 1, 26.2 prasaktasaṃrodanakopaśokakleśābhighātādatimaithunācca //
Su, Utt., 39, 62.1 prasaktaścābhighātotthaścetanāprabhavastu yaḥ /
Su, Utt., 46, 18.2 mūrcchāṃ prasaktāṃ tu śirovirekair jayedabhīkṣṇaṃ vamanaiśca tīkṣṇaiḥ //
Su, Utt., 49, 14.2 chardiṃ prasaktāṃ kuśalo nārabheta cikitsitum //
Su, Utt., 52, 8.2 prasaktam antaḥkapham īraṇena kāsettu śuṣkaṃ svarabhedayuktaḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.3 sa eva viṣayatayā yasyāstyanumānasya taccheṣavad yad āhuḥ prasaktapratiṣedhe 'nyatrāprasaṅgācchiṣyamāṇe saṃpratyaya iti /
Viṣṇupurāṇa
ViPur, 5, 27, 14.1 prasajantīṃ tu tāmāha sa kārṣṇiḥ kamalekṣaṇām /
ViPur, 5, 31, 8.3 prasaktaiḥ siddhagandharvaiḥ stūyamānaḥ surarṣibhiḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 24.1, 1.21 dvayos tulyayor ekasmin yugapat kāmite 'rthe navam idam astu purāṇam idam astv ity ekasya siddhāv itarasya prākāmyavidhātād ūnatvaṃ prasaktam /
YSBhā zu YS, 2, 13.1, 9.1 anādikālapracitasyāsaṃkhyeyasyāviśiṣṭakarmaṇaḥ sāṃpratikasya ca phalakramāniyamād anāśvāso lokasya prasaktaḥ sa cāniṣṭa iti //
YSBhā zu YS, 2, 13.1, 12.1 anekeṣu karmasv ekaikam eva karmānekasya janmanaḥ kāraṇam ity avaśiṣṭasya vipākakālābhāvaḥ prasaktaḥ sa cāpy aniṣṭa iti //
Acintyastava
Acintyastava, 1, 34.2 athavā tatkriyākartṛkārakasya prasajyate //
Acintyastava, 1, 49.2 antavān nāntavāṃś cāpi lokas tasya prasajyate //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 4.2 sa sādhu mene na cireṇa takṣakā nalaṃ prasaktasya viraktikāraṇam //
BhāgPur, 1, 19, 14.2 nirvedamūlo dvijaśāparūpo yatra prasakto bhayam āśu dhatte //
BhāgPur, 3, 25, 35.2 ye 'nyonyato bhāgavatāḥ prasajya sabhājayante mama pauruṣāṇi //
BhāgPur, 3, 27, 5.1 ata eva śanaiś cittaṃ prasaktam asatāṃ pathi /
BhāgPur, 11, 17, 43.2 mayy arpitātmā gṛha eva tiṣṭhan nātiprasaktaḥ samupaiti śāntim //
Bhāratamañjarī
BhāMañj, 5, 169.2 na teṣāṃ rajjudīrgheyaṃ prasaktānuprasaktikā //
BhāMañj, 7, 282.1 prasaktaṃ vrajatastasya puraḥ kuñjarabhedinaḥ /
BhāMañj, 13, 855.2 puṃsāṃ damaprasaktānāṃ śatrurnāma na vidyate //
BhāMañj, 13, 991.2 arthakāmaprasaktānāṃ nṛpāṇāṃ narake sthitim /
Garuḍapurāṇa
GarPur, 1, 115, 68.2 paranārīprasaktasya paradravyaharasya ca //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 2.1 strīpadaṃ strītvena prasaktā saṃskāryatvanivāraṇārthaṃ saṃskāryatvārtham iti kalpatarukāraḥ //
Kathāsaritsāgara
KSS, 3, 5, 53.1 śvaśuradvayabandhūnāṃ prasaktānuprasaktitaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 32.3 kāryatvāt tena jagataḥ kartā dehī prasajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 16.0 īdṛśābhyāṃ ca hetudṛṣṭāntābhyāṃ sādhyasiddhyupagame 'nyatrāpy ayam eva nyāyaḥ prasajyata ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 1.1 pramāṇaprameyavyavahārāṅgīkaraṇe sati advaitahānir ataḥ svābhyupagamavirodhaḥ tadapahnave tu niṣpramāṇakatvam kiṃca bhogasāmyam avimokṣaś cātmavādibhir anabhyupagatau doṣau prasajyete //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 20.0 ye 'pi ca grāhakatvena svasaṃvedanasiddhā ātmāno bhoktāras tata utpannā ity ucyante te 'py utpādyatvāt ghaṭādivad acetanāḥ prasajyanta ity anekadoṣāśrayasya paramātmādvaitasyānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 6.0 tathā hi aghaṭaśabde ghaṭo na bhavatīti prasajyapratiṣedho vā syāt ghaṭād anyaḥ paṭādir iti vā paryudāsaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 28.2 anīśvaravināśyādikartṛkatvaṃ prasajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 1.0 saiṣā bādhā sarvasyāpy anumānavādinaḥ prasaktā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 7.0 nahy eṣāṃ pratyakṣād anyatkiṃcit pramāṇaṃ siddhāv api vā anumīyamānasyātmano devadattādivatparatvaṃ prasajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 3.0 tad ato'nyatheti yadi tu tadañjanamato 'nyatheti hetum anapekṣyaivātmānam āśliṣyati tadānīṃ muktān apyātmano ruṇaddhi uparuddhadṛkkriyān karotīti prasaktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 1.0 atha proktavadbuddher apyānarthakyaprasaṅgatayā vyañjakāntarasadbhāve vyañjakasyānarthakyaṃ prasajyata ityevaṃ na paryanuyujyate kiṃtu karaṇatvavivakṣayaivaṃ kecidbruvate codyaṃ kurvanti yaduta buddhyākhye karaṇe satyapi kiṃ vidyābhidhānena karaṇena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 7.0 etadvā bhogyatvaṃ rāgasyāṅgīkriyate tarhi vītarāgastato hataḥ tata iti evamabhyupagamādvītarāgābhāvadoṣaḥ prasajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 8.0 seyaṃ prakṛtiniyamagamake viṣayaniyame 'ṅgīkriyamāṇe niṣphalā kleśaparamparā prasajyate //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 102.0 atha paścātkaraṇamanukaraṇaṃ talloke 'py anukaraṇātmatātiprasaktā //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 6.2, 8.1 kṛṣīvalasya tilādidhānyasampannasya dhanalobhena prasaktas tilādivikrayastaṃ nivārayati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 668.0 nanu śiṣṭācāraprāmāṇye svaduhitṛvivāho 'pi prasajyeta //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 39.0 yato rūpavattve 'bhyupagamyamāne sparśavattvamasya prasajyeta rūpasya sparśena nityasambandhāt //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.1 ekacintāprasaktasya yataḥ syād aparodayaḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 9.2, 6.0 nanu ca grāhakāhambhāvātmani kṣobhe kṣīṇe nistaraṅgajaladhiprakhyam aspandameva tattvaṃ prasaktam ityāśaṅkāṃ śamayati //
SpandaKārNir zu SpandaKār, 1, 16.2, 11.0 yadi ca kāryonmukhaprayatnalope sa lupyeta tadottarakālam anyasya kasyāpyupalambho na bhavet anyopalambhābhāvaḥ prasajyetety arthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 2.0 iti nītyā ekasyāṃ kasyāṃcid ālambanaviśeṣanibhṛtavikārātmikāyāṃ cintāyāṃ prasaktasya ekāgrībhūtasya yogino yata iti tadekāgratāprakarṣollasatsaṃvitsphāratas tadālambananimīlanājjhaṭiti grastasamastacintāsaṃtater agnīṣomāvibhedātmanaḥ spandatattvādapara evodayaściccamatkārātmānya eva lokottara ullāsaḥ syāt sa taccamatkāronmeṣakatvād evonmeṣo vijñātavyo 'nveṣaṇīyaḥ ittham eva yoginā jñātuṃ śakyaḥ tataśca svayamiti idaṃtāviṣayatvābhāvād akṛtakaprayatnātmanāvadhānenāhaṃtayaivopetyātmani lakṣayet asādhāraṇena camatkārātmanā pratyabhijānīyāt //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 3.0 yata ekasyāṃ viṣayavicārādicintāyāṃ prasaktasya aparasyāś cintāyā jhaṭityudayaḥ syāt sa cintādvayavyāpaka unmeṣaḥ ityanye //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 20.0 atha dūṣaṇam sarvāprāptagrāhakatvaṃ cakṣuḥśrotralakṣaṇasya dharmiṇaḥ prasajyate tad adūṣaṇam anumānabādhanāt //
Tantrasāra
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
Tantrāloka
TĀ, 8, 173.1 tanvakṣādau mā prasāṅkṣīdaṇḍateti padāntaram /
TĀ, 8, 176.1 guṇatanmātrabhūtaughamaye tattve prasajyate /
TĀ, 9, 16.1 tataśca citrākāro 'sau tāvānkaścitprasajyate /
Āryāsaptaśatī
Āsapt, 2, 528.1 vakrāḥ kapaṭasnigdhāḥ malināḥ karṇāntike prasajantaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 100.2, 2.0 viṣayapravaṇaṃ viṣayeṣu prasajat //
ĀVDīp zu Ca, Śār., 1, 100.2, 4.0 dhṛtirhi niyamātmiketi yasmād dhṛtirakāryaprasaktaṃ mano nivartayati svarūpeṇa tasmānmanoniyamaṃ kartumaśaktā dhṛtiḥ svakarmabhraṣṭā bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 139.2, 4.0 sthire iti acale ātmajñānaprasakta eveti yāvat //
Haribhaktivilāsa
HBhVil, 3, 117.2 sarvapāpaprasakto 'pi dhyāyan nimiṣam acyutam /
Kokilasaṃdeśa
KokSam, 2, 24.1 ukteṣveva prasajati punarnavyalāvaṇyasāreṣv aṅgeṣvasyā mama kathayato hanta vācāṃ pravṛttiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 184, 14.2 raktāmbarā raktamālyopayuktā kṛṣṇā nārī raktadāmaprasaktā //