Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 2, 19.2 ceta etair anāviddhaṃ sthitaṃ sattve prasīdati //
BhāgPur, 1, 2, 20.1 evaṃ prasannamanaso bhagavadbhaktiyogataḥ /
BhāgPur, 1, 4, 27.1 nātiprasīdaddhṛdayaḥ sarasvatyāstaṭe śucau /
BhāgPur, 1, 9, 24.2 prasannahāsāruṇalocanollasan mukhāmbujo dhyānapathaścaturbhujaḥ //
BhāgPur, 1, 11, 10.1 kathaṃ vayaṃ nātha ciroṣite tvayi prasannadṛṣṭyākhilatāpaśoṣaṇam /
BhāgPur, 2, 1, 19.3 padaṃ tat paramaṃ viṣṇormano yatra prasīdati //
BhāgPur, 2, 4, 19.2 gatavyalīkairajaśaṅkarādibhirvitarkyaliṅgo bhagavān prasīdatām //
BhāgPur, 2, 4, 20.2 patirgatiścāndhakavṛṣṇisātvatāṃ prasīdatāṃ me bhagavān satāṃ patiḥ //
BhāgPur, 2, 4, 21.2 vadanti caitat kavayo yathārucaṃ sa me mukundo bhagavān prasīdatām //
BhāgPur, 2, 4, 22.2 svalakṣaṇā prādurabhūt kilāsyataḥ sa me ṛṣīṇām ṛṣabhaḥ prasīdatām //
BhāgPur, 2, 7, 8.2 tasmā adāddhruvagatiṃ gṛṇate prasanno divyāḥ stuvanti munayo yaduparyadhastāt //
BhāgPur, 2, 9, 15.1 bhṛtyaprasādābhimukhaṃ dṛgāsavaṃ prasannahāsāruṇalocanānanam /
BhāgPur, 3, 2, 17.2 tātāmba kaṃsād uruśaṅkitānāṃ prasīdataṃ no 'kṛtaniṣkṛtīnām //
BhāgPur, 3, 13, 49.2 śṛṇvīta bhaktyā śravayeta vośatīṃ janārdano 'syāśu hṛdi prasīdati //
BhāgPur, 3, 13, 50.1 tasmin prasanne sakalāśiṣāṃ prabhau kiṃ durlabhaṃ tābhir alaṃ lavātmabhiḥ /
BhāgPur, 3, 14, 36.1 sa naḥ prasīdatāṃ bhāmo bhagavān urvanugrahaḥ /
BhāgPur, 3, 14, 47.1 yatprasādād idaṃ viśvaṃ prasīdati yadātmakam /
BhāgPur, 3, 21, 8.1 tāvat prasanno bhagavān puṣkarākṣaḥ kṛte yuge /
BhāgPur, 3, 24, 8.2 praseduś ca diśaḥ sarvā ambhāṃsi ca manāṃsi ca //
BhāgPur, 3, 24, 27.2 kālena bhūyasā nūnaṃ prasīdantīha devatāḥ //
BhāgPur, 3, 25, 36.1 paśyanti te me rucirāṇy amba santaḥ prasannavaktrāruṇalocanāni /
BhāgPur, 3, 28, 1.3 mano yenaiva vidhinā prasannaṃ yāti satpatham //
BhāgPur, 3, 28, 13.1 prasannavadanāmbhojaṃ padmagarbhāruṇekṣaṇam /
BhāgPur, 3, 33, 23.2 sutaḥ prasannavadanaṃ samastavyastacintayā //
BhāgPur, 4, 1, 28.2 atrāgatās tanubhṛtāṃ manaso 'pi dūrādbrūta prasīdata mahān iha vismayo me //
BhāgPur, 4, 1, 52.3 manāṃsi kakubho vātāḥ praseduḥ sarito 'drayaḥ //
BhāgPur, 4, 3, 14.1 tan me prasīdedam amartya vāñchitaṃ kartuṃ bhavān kāruṇiko batārhati /
BhāgPur, 4, 7, 30.3 nātmanśritaṃ tava vidanty adhunāpi tattvaṃ so 'yaṃ prasīdatu bhavān praṇatātmabandhuḥ //
BhāgPur, 4, 7, 36.2 svāgataṃ te prasīdeśa tubhyaṃ namaḥ śrīnivāsa śriyā kāntayā trāhi naḥ /
BhāgPur, 4, 7, 47.1 sa prasīda tvam asmākam ākāṅkṣatāṃ darśanaṃ te paribhraṣṭasatkarmaṇām /
BhāgPur, 4, 8, 45.1 prasādābhimukhaṃ śaśvat prasannavadanekṣaṇam /
BhāgPur, 4, 9, 47.1 yasya prasanno bhagavānguṇair maitryādibhir hariḥ /
BhāgPur, 4, 20, 9.2 bhajate śanakaistasya mano rājanprasīdati //
BhāgPur, 4, 21, 40.1 pumānlabhetānativelamātmanaḥ prasīdato 'tyantaśamaṃ svataḥ svayam /
BhāgPur, 4, 21, 44.2 prasīdatāṃ brahmakulaṃ gavāṃ ca janārdanaḥ sānucaraśca mahyam //
BhāgPur, 4, 22, 8.2 yasya viprāḥ prasīdanti śivo viṣṇuśca sānugaḥ //
BhāgPur, 4, 24, 15.1 yaduktaṃ pathi dṛṣṭena giriśena prasīdatā /
BhāgPur, 4, 24, 20.2 mahanmana iva svacchaṃ prasannasalilāśayam //
BhāgPur, 4, 26, 26.1 tanme prasīda suhṛdaḥ kṛtakilbiṣasya svairaṃ gatasya mṛgayāṃ vyasanāturasya /
BhāgPur, 8, 6, 4.2 prasannacārusarvāṅgīṃ sumukhīṃ sundarabhruvam //
BhāgPur, 10, 1, 53.1 prasannavadanāmbhojo nṛśaṃsaṃ nirapatrapam /
BhāgPur, 10, 3, 2.1 diśaḥ prasedurgaganaṃ nirmaloḍugaṇodayam /
BhāgPur, 10, 3, 3.1 nadyaḥ prasannasalilā hradā jalaruhaśriyaḥ /
BhāgPur, 10, 3, 5.1 manāṃsyāsanprasannāni sādhūnāmasuradruhām /
BhāgPur, 10, 4, 28.2 kaṃsa evaṃ prasannābhyāṃ viśuddhaṃ pratibhāṣitaḥ /
BhāgPur, 11, 2, 31.2 yaiḥ prasannaḥ prapannāya dāsyaty ātmānam apy ajaḥ //
BhāgPur, 11, 8, 5.1 muniḥ prasannagambhīro durvigāhyo duratyayaḥ /
BhāgPur, 11, 20, 22.2 bhavāpyayāv anudhyāyen mano yāvat prasīdati //
BhāgPur, 11, 21, 43.3 māyāmātram anūdyānte pratiṣidhya prasīdati //