Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 7, 10.2 praśiṣyā bahavasteṣāṃ prasīdatyevamīśvaraḥ //
LiPur, 1, 9, 55.2 nirudhyaiva tyajetsarvaṃ prasīdati maheśvaraḥ //
LiPur, 1, 9, 56.1 prasanne vimalā muktirvairāgyeṇa pareṇa vai /
LiPur, 1, 10, 4.1 śrautasmārtāviruddhānāṃ prasīdati maheśvaraḥ /
LiPur, 1, 10, 30.1 prasīdati na saṃdeho dharmaścāyaṃ dvijottamāḥ /
LiPur, 1, 10, 32.1 prasīdati na saṃdeho nigṛhya vividhaṃ tamaḥ /
LiPur, 1, 21, 84.1 krodhākāraḥ prasannātmā kāmadaḥ kāmagaḥ priyaḥ /
LiPur, 1, 21, 87.2 ye cāpyanye tvāṃ prasannā viśuddhāḥ svakarmabhiste divyabhogā bhavanti //
LiPur, 1, 29, 20.2 kutretyatha prasīdeti jajalpuḥ prītamānasāḥ //
LiPur, 1, 30, 26.1 uvāca bāladhīrmṛtaḥ prasīda ceti vai muneḥ /
LiPur, 1, 30, 30.3 prasīda bhaktirdeveśe bhavedrudre pinākini //
LiPur, 1, 31, 28.1 devadāruvanaṃ prāptaḥ prasannaḥ parameśvaraḥ /
LiPur, 1, 31, 42.2 pāsi haṃsi ca bhadraṃ te prasīda bhagavaṃstataḥ //
LiPur, 1, 31, 45.1 tato devaḥ prasannātmā svamevāsthāya śaṅkaraḥ /
LiPur, 1, 32, 9.2 etad icchāmahe boddhuṃ prasīda parameśvara //
LiPur, 1, 36, 10.2 prasīda devadeveśa prasīda parameśvara //
LiPur, 1, 36, 10.2 prasīda devadeveśa prasīda parameśvara //
LiPur, 1, 36, 11.1 prasīda tvaṃ jagannātha śaraṇyaṃ śaraṇaṃ gataḥ /
LiPur, 1, 36, 71.1 prasīda parameśāna durlabhā durjanairdvija /
LiPur, 1, 37, 24.1 prasīda dehi me sarvaṃ sarvātmatvaṃ tava prabho /
LiPur, 1, 37, 29.1 śrīvatsalakṣaṇaṃ devaṃ prasannāsyaṃ janārdanam /
LiPur, 1, 41, 52.2 pitāmahaḥ prasannātmā netraiḥ phullāmbujaprabhaiḥ //
LiPur, 1, 41, 61.2 kiṃtu deveśvaro rudraḥ prasīdati yadīśvaraḥ //
LiPur, 1, 42, 30.2 prasīda pitarau me'dya rudralokaṃ gatau vibho //
LiPur, 1, 62, 33.1 prasīda devadeveśa śaṅkhacakragadādhara /
LiPur, 1, 64, 85.1 īpsitaṃ yaccha sakalaṃ prasīda parameśvara /
LiPur, 1, 69, 71.2 sureśasaṃmitaṃ putraṃ prasanno dātumarhasi //
LiPur, 1, 70, 234.2 prasannaṃ gāyatastasya gandharvā jajñire yadā //
LiPur, 1, 72, 122.2 prasīda devadeveśa prasīda parameśvara /
LiPur, 1, 72, 122.2 prasīda devadeveśa prasīda parameśvara /
LiPur, 1, 72, 122.3 prasīda jagatāṃ nātha prasīdānandadāvyaya //
LiPur, 1, 72, 122.3 prasīda jagatāṃ nātha prasīdānandadāvyaya //
LiPur, 1, 72, 170.3 tvayi bhaktiṃ parāṃ me 'dya prasīda parameśvaram //
LiPur, 1, 72, 171.2 prasīda bhaktiyogena sārathyena ca sarvadā //
LiPur, 1, 72, 173.1 vāhanatvaṃ taveśāna nityamīhe prasīda me /
LiPur, 1, 79, 22.2 anena vidhinā devaḥ prasīdati maheśvaraḥ //
LiPur, 1, 85, 95.2 svareṇoccārayet samyag ekānte'pi prasannadhīḥ //
LiPur, 1, 85, 123.2 japena devatā nityaṃ stūyamānā prasīdati //
LiPur, 1, 85, 124.1 prasannā vipulān bhogāndadyānmuktiṃ ca śāśvatīm /
LiPur, 1, 85, 134.2 saṃdhyopāsanaśīlaḥ syātsāyaṃ prātaḥ prasannadhīḥ //
LiPur, 1, 86, 100.1 prasannaṃ ca yadekāgraṃ tadā jñānamiti smṛtam /
LiPur, 1, 86, 101.1 itthaṃ prasannaṃ vijñānaṃ gurusaṃparkajaṃ dhruvam /
LiPur, 1, 87, 1.3 procuḥ praṇamya vai bhītāḥ prasannaṃ parameśvaram //
LiPur, 1, 93, 24.2 tvayi bhaktiḥ prasīdeśa yadi deyo varaś ca me //
LiPur, 1, 94, 13.2 tvayā kṛtaṃ sarvamidaṃ prasīda sureśa lokeśa varāha viṣṇo //
LiPur, 1, 94, 16.2 aho pradattastu varaḥ prasīda vāgdevatā vārijasaṃbhavāya //
LiPur, 1, 98, 132.2 śucismitaḥ prasannātmā durjayo duratikramaḥ //
LiPur, 1, 98, 180.2 tvayi bhaktirmahādeva prasīda varamuttamam //
LiPur, 1, 98, 187.2 drakṣyase ca prasannena mitrabhūtamivātmanā //
LiPur, 1, 100, 41.1 prasīda kṣamyatāṃ sarvaṃ romajaiḥ saha suvrata /
LiPur, 1, 102, 52.1 atha teṣāṃ prasanno bhūddevadevastriyaṃbakaḥ /
LiPur, 1, 102, 53.1 tata evaṃ prasanne tu sarvadevanivāraṇam /
LiPur, 1, 103, 55.1 tvayi bhaktiḥ prasīdeti brahmākhyāṃ ca dadau tu saḥ /
LiPur, 1, 105, 6.1 tataḥ prasīdatād bhavān suvighnakarmakāraṇam /
LiPur, 1, 107, 63.1 prasīda devadeveśa tvayi cāvyabhicāriṇī /
LiPur, 1, 108, 16.2 yogināṃ saṃpradānena śivaḥ kṣipraṃ prasīdati //
LiPur, 2, 3, 75.1 svasti te 'stu mahāprājña gamiṣyāmi prasīda mām /
LiPur, 2, 5, 33.1 prasīda lokanātheśa mama nātha janārdana /
LiPur, 2, 17, 8.2 prasannavadanastasthau devānāṃ madhyataḥ prabhuḥ //
LiPur, 2, 19, 9.1 tasya pūrvamukhaṃ pītaṃ prasannaṃ puruṣātmakam /
LiPur, 2, 19, 11.1 prasannaṃ vāmadevākhyaṃ varadaṃ viśvarūpiṇam /
LiPur, 2, 19, 40.2 pātraṃ dṛḍhaṃ tāmramayaṃ prakalpya dāsye tavārghyaṃ bhagavanprasīda //
LiPur, 2, 20, 24.2 tāvadārādhayecchiṣyaḥ prasanno 'sau yathā bhavet //
LiPur, 2, 20, 25.1 suprasanne mahābhāge sadyaḥ pāśakṣayo bhavet /