Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Jaiminigṛhyasūtra
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Skandapurāṇa
Smaradīpikā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 3, 35, 2.0 anavānam prathamark śaṃstavyāgnīn vā eṣo 'rcīṃṣy aśāntān prasīdann eti ya āgnimārutaṃ śaṃsati prāṇenaiva tad agnīṃs tarati //
Baudhāyanadharmasūtra
BaudhDhS, 4, 6, 10.1 prasannahṛdayo vipraḥ prayogād asya karmaṇaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 14.1 udagayana āpūryamāṇapakṣe puṇye nakṣatre yugmān brāhmaṇān varān prahiṇoti pra su gmantā dhiyasānasya sakṣaṇi varebhir varān abhi ṣu prasīdata /
Jaiminigṛhyasūtra
JaimGS, 1, 6, 7.0 atha catuṣṭayam ādāya vrīhiyavapuṣpasarṣapāṇīti saha tair evodakumbham ādāya manaḥ samādhīyatāṃ prasīdantu bhavanta ityuktvā sapraṇavaṃ nāndīmukhāḥ pitaraḥ prīyantām ityevam //
Kaṭhopaniṣad
KaṭhUp, 6, 13.2 astīty evopalabdhasya tattvabhāvaḥ prasīdati //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 3, 5.0 yo vā aśvaṃ pratigṛhṇāti varuṇaṃ sa prasīdati //
MS, 2, 3, 3, 16.0 yaddhi punaḥ pratigṛhṇīyāt punar varuṇaṃ prasīdet //
MS, 2, 7, 10, 8.1 prasadya bhasmanā yonim apaś ca pṛthivīm agne /
Pañcaviṃśabrāhmaṇa
PB, 1, 3, 4.0 yo ma ātmā yā me prajā ye me paśavas tair ahaṃ mano vācaṃ prasīdāmi //
PB, 8, 7, 5.0 vaiśvānaraṃ vā etad udgātānu prasīdann etīty āhur yad yajñāyajñīyasyarcaṃ saṃpratyāheti parikrāmatevodgeyaṃ vaiśvānaram eva parikrāmati //
Taittirīyāraṇyaka
TĀ, 2, 20, 3.1 namo gaṅgāyamunayor madhye ye vasanti te me prasannātmānaś ciraṃ jīvitaṃ vardhayanti namo gaṅgāyamunayor munibhyaś ca namo namo gaṅgāyamunayor munibhyaś ca namaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 38.1 prasadya bhasmanā yonim apaś ca pṛthivīm agne /
Vārāhaśrautasūtra
VārŚS, 2, 1, 3, 35.1 prasadya bhasmanā /
Āpastambadharmasūtra
ĀpDhS, 2, 17, 4.0 prayataḥ prasannamanāḥ sṛṣṭo bhojayed brāhmaṇān brahmavido yonigotramantrāntevāsyasaṃbandhān //
Āpastambaśrautasūtra
ĀpŚS, 16, 12, 12.1 bhasmano 'pādāya prapīḍya prasadya bhasmaneti dvābhyām ukhāyāṃ pratyavadhāya punar ūrjā saha rayyeti punar udaiti //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 6, 8, 2, 6.5 prasadya bhasmanā yonim apaś ca pṛthivīm agna iti /
ŚBM, 6, 8, 2, 6.6 prasanno hy eṣa bhasmanā yonim apaś ca pṛthivīṃ ca bhavati /
Ṛgveda
ṚV, 5, 15, 1.2 ghṛtaprasatto asuraḥ suśevo rāyo dhartā dharuṇo vasvo agniḥ //
ṚV, 5, 60, 1.1 īᄆe agniṃ svavasaṃ namobhir iha prasatto vi cayat kṛtaṃ naḥ /
ṚV, 10, 32, 1.1 pra su gmantā dhiyasānasya sakṣaṇi varebhir varāṁ abhi ṣu prasīdataḥ /
Arthaśāstra
ArthaŚ, 1, 3, 17.2 trayyābhirakṣito lokaḥ prasīdati na sīdati //
Avadānaśataka
AvŚat, 6, 6.2 prasannacittaś ca rājñaḥ prasenajito nivedya bhagavantaṃ saśrāvakasaṃghaṃ bhojayitvā śatasahasreṇa vastreṇācchādya sarvapuṣpamālyair abhyarcitavān /
AvŚat, 11, 4.7 prasannacittaś ca bhagavantam āmantritavān tatprathamataram eva bhagavantaṃ tārayiṣyāmīti /
AvŚat, 15, 5.14 tato bhagavatā indradamanena samyaksaṃbuddhena rājño 'dhyeṣayā mahāprātihāryaṃ vidarśitaṃ buddhāvataṃsakavikrīḍitam yaddarśanād rājā sāmātyanaigamajānapadaḥ sarve ca nāgarāḥ suprasannāḥ śāsane saṃraktatarāḥ saṃvṛttāḥ //
Aṣṭasāhasrikā
ASāh, 3, 12.28 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayann adhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyād dhārayed vācayet paryavāpnuyāt pravartayed deśayedupadiśed uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.33 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayet vācayet paryavāpnuyāt pravartayet deśayet upadiśet uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.38 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo 'bhūt mā saddharmāntardhānam /
ASāh, 3, 12.42 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayed deśayedupadiśeduddiśetsvādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.46 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣet yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.50 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 14.10 tasmāttarhi kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 31.2 yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 31.6 prasannacittena bodhāya cittamutpādya satkṛtya adhyāśayena śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā parebhyaś ca vistareṇa saṃprakāśayitavyā arthato vivaritavyā manasānvavekṣitavyā yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta /
ASāh, 5, 1.1 atha khalu śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayed upadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 10, 2.1 atha khalvāyuṣmān śāriputraḥ śakrasya devānāmindrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya bhagavantametadavocat yo bhagavan ihaivaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ kulaputro vā kuladuhitā vā abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya enāṃ prajñāpāramitāmudgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyaty upadekṣyaty uddekṣyati svādhyāsyati tathatvāya śikṣiṣyate tathatvāya pratipatsyate tathatvāya yogamāpatsyate yathāvinivartanīyo bodhisattvo mahāsattvastathā sa dhārayitavyaḥ /
ASāh, 10, 10.10 na hyanupacitakuśalamūlāḥ sattvā asyāṃ bhūyastvena bhūtakoṭyāṃ praskandanti prasīdanti /
ASāh, 10, 10.11 upacitakuśalamūlāḥ khalu punaste bhagavan sūpacitakuśalamūlāḥ kulaputrāḥ kuladuhitaraśca veditavyāḥ yeṣāmasyāṃ bhūtakoṭyāṃ cittaṃ praskandati prasīdati /
ASāh, 11, 1.25 na vayamatra vyākṛtāḥ prajñāpāramitāyām ityaprasannacittā utthāyāsanāt prakramiṣyanti /
Buddhacarita
BCar, 1, 9.1 tataḥ prasannaśca babhūva puṣyastasyāśca devyā vratasaṃskṛtāyāḥ /
BCar, 1, 26.2 diśaḥ prasedurvimale nirabhre vihāyase dundubhayo nineduḥ //
BCar, 1, 31.2 mukhaiḥ praphullaiścakitaiśca dīptaiḥ bhītaprasannaṃ nṛpametya procuḥ //
BCar, 6, 41.2 snigdhatyāgo na sadṛśo nivartasva prasīda me //
BCar, 12, 105.1 svasthaprasannamanasaḥ samādhirupapadyate /
Carakasaṃhitā
Ca, Sū., 5, 61.2 mukhaṃ prasannopacitaṃ svaraḥ snigdhaḥ sthiro mahān //
Ca, Sū., 5, 83.1 indriyāṇi prasīdanti sutvagbhavati cānanam /
Ca, Sū., 16, 18.1 indriyāṇi manobuddhir varṇaścāsya prasīdati /
Ca, Sū., 24, 24.1 prasannavarṇendriyamindriyārthānicchantamavyāhatapaktṛvegam /
Ca, Nid., 4, 16.1 yasya saṃhanyate mūtraṃ kiṃcit kiṃcit prasīdati /
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Vim., 8, 15.2 tadvidyasaṃbhāṣā hi jñānābhiyogasaṃharṣakarī bhavati vaiśāradyamapi cābhinirvartayati vacanaśaktimapi cādhatte yaśaścābhidīpayati pūrvaśrute ca saṃdehavataḥ punaḥ śravaṇācchrutasaṃśayamapakarṣati śrute cāsaṃdehavato bhūyo 'dhyavasāyamabhinirvartayati aśrutamapi ca kaṃcid arthaṃ śrotraviṣayamāpādayati yaccācāryaḥ śiṣyāya śuśrūṣave prasannaḥ krameṇopadiśati guhyābhimatam arthajātaṃ tat paraspareṇa saha jalpan piṇḍena vijigīṣurāha saṃharṣāt tasmāttadvidyasaṃbhāṣāmabhipraśaṃsanti kuśalāḥ //
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 96.2 tasya snehācchleṣmalāḥ snigdhāṅgāḥ ślakṣṇatvācchlakṣṇāṅgāḥ mṛdutvāddṛṣṭisukhasukumārāvadātagātrāḥ mādhuryāt prabhūtaśukravyavāyāpatyāḥ sāratvāt sārasaṃhatasthiraśarīrāḥ sāndratvād upacitaparipūrṇasarvāṅgāḥ mandatvān mandaceṣṭāhāravyāhārāḥ staimityād aśīghrārambhakṣobhavikārāḥ gurutvāt sārādhiṣṭhitāvasthitagatayaḥ śaityādalpakṣuttṛṣṇāsaṃtāpasvedadoṣāḥ vijjalatvāt suśliṣṭasārasandhibandhanāḥ tathācchatvāt prasannadarśanānanāḥ prasannasnigdhavarṇasvarāśca bhavanti /
Ca, Vim., 8, 103.1 tatra snigdhaślakṣṇamṛduprasannasūkṣmālpagambhīrasukumāralomā saprabheva ca tvak tvaksārāṇām /
Ca, Vim., 8, 109.1 saumyāḥ saumyaprekṣiṇaḥ kṣīrapūrṇalocanā iva praharṣabahulāḥ snigdhavṛttasārasamasaṃhataśikharadaśanāḥ prasannasnigdhavarṇasvarā bhrājiṣṇavo mahāsphicaśca śukrasārāḥ /
Ca, Śār., 5, 15.2 śuddhaḥ sthiraḥ prasannārcirdīpo dīpāśaye yathā //
Ca, Indr., 12, 84.2 svapne devaiḥ sapitṛbhiḥ prasannaiścābhibhāṣaṇam //
Ca, Cik., 2, 3.2 anena cyavanādayo maharṣayaḥ punaryuvatvam āpur nārīṇāṃ ceṣṭatamā babhūvuḥ sthirasamasuvibhaktamāṃsāḥ susaṃhatasthiraśarīrāḥ suprasannabalavarṇendriyāḥ sarvatrāpratihataparākramāḥ kleśasahāś ca /
Lalitavistara
LalVis, 7, 33.8 vyapagatatamorajodhūmanīhārāśca sarvadiśaḥ suprasannā virājante sma /
LalVis, 7, 41.8 amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ /
LalVis, 12, 99.2 guptendriyā sunibhṛtāśca manaḥprasannāḥ kiṃ tādṛśāna vadanaṃ pratichādayitvā //
Mahābhārata
MBh, 1, 1, 1.20 prasannavadanaṃ dhyāyet sarvavighnopaśāntaye /
MBh, 1, 16, 33.2 prasannabhāḥ samutpannaḥ somaḥ śītāṃśur ujjvalaḥ //
MBh, 1, 20, 1.4 prasannā mokṣayed asmāṃstasmācchāpācca bhāminī /
MBh, 1, 20, 14.15 prasīda naḥ patagapate prayācatāṃ śivaśca no bhava bhagavan sukhāvahaḥ /
MBh, 1, 23, 3.1 prasannasalilaiścāpi hradaiścitrair vibhūṣitam /
MBh, 1, 40, 10.1 saraḥsu phulleṣu vaneṣu caiva ha prasannacetā vijahāra vīryavān /
MBh, 1, 50, 17.2 evaṃ stutāḥ sarva eva prasannā rājā sadasyā ṛtvijo havyavāhaḥ /
MBh, 1, 53, 21.2 taiścāpyukto bhāgineyaḥ prasannair etat satyaṃ kāmam evaṃ carantaḥ /
MBh, 1, 62, 14.1 saṃmataḥ sa mahīpālaḥ prasannapurarāṣṭravān /
MBh, 1, 67, 22.2 taṃ na prasādyāgato 'haṃ prasīdeti dvijottamam /
MBh, 1, 67, 23.24 tasya tāta prasīda tvaṃ bhartā me sumahāyaśāḥ /
MBh, 1, 67, 32.2 prasanna eva tasyāhaṃ tvatkṛte varavarṇini /
MBh, 1, 68, 15.5 stambham āliṅgya rājānaṃ prasīdasvetyuvāca sā /
MBh, 1, 68, 15.11 prasīdasva mahārāja vakṣyāmi puruṣottama /
MBh, 1, 69, 43.9 snuṣā tava mahābhāge prasīdasva śakuntalām /
MBh, 1, 71, 41.3 prasīda bhagavan mahyaṃ kaco 'ham abhivādaye /
MBh, 1, 72, 12.3 prasīda subhru tvaṃ mahyaṃ guror gurutarī śubhe //
MBh, 1, 75, 6.3 tvayi dharmaśca satyaṃ ca tat prasīdatu no bhavān //
MBh, 1, 75, 9.2 prasannā devayānī cet priyaṃ nānyataraṃ mama /
MBh, 1, 75, 11.12 devayānīṃ prasīdeti papāta bhuvi pādayoḥ //
MBh, 1, 91, 10.3 sukhāni na prasannāni vivarṇāni kṛtāni kim /
MBh, 1, 96, 53.94 prasīda yajñaseneha gatir me bhava somaka /
MBh, 1, 104, 9.43 prasīda bhagavan mahyam avalepo hi nāsti me /
MBh, 1, 110, 10.2 prasannavadano nityaṃ sarvabhūtahite rataḥ //
MBh, 1, 112, 20.2 tvadgatiṃ gantum icchāmi prasīdasva nayasva mām //
MBh, 1, 115, 6.2 yadi tu tvaṃ prasanno me svayam enāṃ pracodaya //
MBh, 1, 116, 22.57 kiṃ kariṣyāmahe rājan kartavyaṃ naḥ prasīdatām /
MBh, 1, 131, 15.1 prasannamanasaḥ sarve puṇyā vāco vimuñcata /
MBh, 1, 131, 16.2 prasannavadanā bhūtvā te 'bhyavartanta pāṇḍavān //
MBh, 1, 138, 29.4 nūnaṃ devāḥ prasannāste nānujñāṃ me yudhiṣṭhiraḥ /
MBh, 1, 155, 51.5 aho rājñaḥ prasīdeti prābruvan priyavādinaḥ /
MBh, 1, 157, 3.2 prasannaḥ pūjitaḥ pārthaiḥ prītipūrvam idaṃ vacaḥ //
MBh, 1, 160, 25.4 prasannatvena kāntyā ca candrarekhām ivāmalām //
MBh, 1, 161, 12.5 prasīda vaśago 'haṃ te bhaktaṃ māṃ bhaja bhāvini /
MBh, 1, 170, 7.3 ūcuḥ prasīdeti tadā prasādaṃ ca cakāra saḥ //
MBh, 1, 173, 14.2 prasīda nṛpatiśreṣṭha bhartā me 'yaṃ visṛjyatām //
MBh, 1, 188, 22.36 tena tasyāḥ prasannena kāmavyāhāriṇā tadā /
MBh, 1, 188, 22.43 bhartāram anavadyāṅgī prasannaṃ pratyuvāca ha /
MBh, 1, 188, 22.92 prasīda bhagavan mahyaṃ na mām utsraṣṭum arhasi /
MBh, 1, 189, 40.2 naitaccitraṃ paramarṣe tvayīti prasannacetāḥ sa uvāca cainam //
MBh, 1, 201, 19.2 ubhāvapyamarau syāvaḥ prasanno yadi nau prabhuḥ //
MBh, 1, 204, 8.8 prasannaṃ kāntijananaṃ saṃdhyeva śaśimaṇḍalam /
MBh, 1, 208, 3.2 kāraṃdhamaṃ prasannaṃ ca hayamedhaphalaṃ ca yat /
MBh, 1, 225, 10.1 yadā prasanno bhagavān mahādevo bhaviṣyati /
MBh, 2, 42, 20.2 kruddhād vāpi prasannād vā kiṃ me tvatto bhaviṣyati //
MBh, 3, 24, 5.2 taṃ brāhmaṇāś cābhyavadan prasannā mukhyāś ca sarve kurujāṅgalānām //
MBh, 3, 24, 6.1 sa cāpi tān abhyavadat prasannaḥ sahaiva tair bhrātṛbhir dharmarājaḥ /
MBh, 3, 27, 16.2 tau yadā carataḥ sārdham atha lokaḥ prasīdati //
MBh, 3, 32, 35.2 prasannair mānasair yuktāḥ paśyantyetāni vai dvijāḥ //
MBh, 3, 40, 26.2 tat prasannena manasā pratijagrāha śaṃkaraḥ //
MBh, 3, 40, 34.1 tān prasannena manasā bhagavāṃllokabhāvanaḥ /
MBh, 3, 50, 8.1 tasmai prasanno damanaḥ sabhāryāya varaṃ dadau /
MBh, 3, 61, 107.1 uttarantaṃ nadīṃ ramyāṃ prasannasalilāṃ śubhām /
MBh, 3, 61, 123.3 tathā no yakṣarāḍ adya maṇibhadraḥ prasīdatu //
MBh, 3, 78, 15.2 upapadyasva kaunteya prasanno 'haṃ bravīmi te //
MBh, 3, 110, 27.2 sa gatvā punar āgacchat prasanneṣu dvijātiṣu /
MBh, 3, 114, 22.1 tataḥ prasannā pṛthivī tapasā tasya pāṇḍava /
MBh, 3, 116, 15.2 kopo 'gacchat sahasā prasannaścābravīd idam //
MBh, 3, 122, 25.1 pratigṛhya ca tāṃ kanyāṃ cyavanaḥ prasasāda ha /
MBh, 3, 146, 4.1 sarāṃsi ca vicitrāṇi prasannasalilāni ca /
MBh, 3, 147, 16.1 prasīda nāsti me śaktir utthātuṃ jarayānagha /
MBh, 3, 147, 21.2 prasīda kapiśārdūla duruktaṃ kṣamyatāṃ mama //
MBh, 3, 150, 11.2 svasti te 'stu mahābāho kṣāmaye tvāṃ prasīda me //
MBh, 3, 153, 31.1 sāntvitā dharmarājena praseduḥ kṣaṇadācarāḥ /
MBh, 3, 155, 49.1 sarāṃsi ca vicitrāṇi prasannasalilāni ca /
MBh, 3, 163, 47.1 bhagavān me prasannaśced īpsito 'yaṃ varo mama /
MBh, 3, 163, 51.2 mūrtiman me sthitaṃ pārśve prasanne govṛṣadhvaje //
MBh, 3, 164, 24.1 tato 'ham abruvaṃ śakraṃ prasīda bhagavan mama /
MBh, 3, 165, 18.1 tuṣṭuvur māṃ prasannās te yathā devaṃ puraṃdaram /
MBh, 3, 179, 10.2 rūḍhakakṣavanaprasthā prasannajalanimnagā //
MBh, 3, 179, 15.1 te vai mumudire vīrāḥ prasannasalilāṃ śivām /
MBh, 3, 185, 21.2 samudraṃ naya mām āśu prasīda bhagavann iti //
MBh, 3, 190, 37.2 prasīda rājan /
MBh, 3, 200, 45.1 dharmātmā bhavati hyevaṃ cittaṃ cāsya prasīdati /
MBh, 3, 203, 9.2 mṛdur bhavatyahaṃkāraḥ prasīdatyārjavaṃ ca yat //
MBh, 3, 203, 35.2 prasannātmātmani sthitvā sukham ānantyam aśnute //
MBh, 3, 206, 2.2 kṣantum arhasi tat sarvaṃ prasīda bhagavann iti //
MBh, 3, 238, 28.1 prasīdetyapatad bhūmau dūyamānena cetasā /
MBh, 3, 238, 31.2 punaḥ punaḥ prasīdeti vākyaṃ cedam uvāca ha /
MBh, 3, 239, 7.1 prasīda mā tyajātmānaṃ tuṣṭaś ca sukṛtaṃ smara /
MBh, 3, 253, 20.1 mā vaḥ priyāyāḥ sunasaṃ sulocanaṃ candraprabhācchaṃ vadanaṃ prasannam /
MBh, 3, 282, 1.3 labdhacakṣuḥ prasannātmā dṛṣṭyā sarvaṃ dadarśa ha //
MBh, 3, 289, 15.3 tvaṃ prasannaḥ pitā caiva kṛtaṃ vipra varair mama //
MBh, 3, 290, 11.3 kautūhalāt samāhūtaḥ prasīda bhagavann iti //
MBh, 3, 297, 8.2 mukhavarṇāḥ prasannā me bhrātṝṇām ityacintayat //
MBh, 4, 27, 20.2 dṛśyāni ca prasannāni yatra rājā yudhiṣṭhiraḥ //
MBh, 4, 33, 18.1 rukmapuṅkhāḥ prasannāgrā muktā hastavatā tvayā /
MBh, 4, 46, 14.3 tenaivāhaṃ prasanno vai param atra vidhīyatām //
MBh, 4, 50, 7.1 suprasannamanā vīra kuruṣvainaṃ pradakṣiṇam /
MBh, 5, 12, 3.2 parasya patnī sā devī prasīdasva sureśvara //
MBh, 5, 30, 10.2 yo 'straṃ catuṣpāt punar eva cakre droṇaḥ prasanno 'bhivādyo yathārham //
MBh, 5, 30, 19.2 sa bāhlikānām ṛṣabho manasvī purā yathā mābhivadet prasannaḥ //
MBh, 5, 30, 34.2 prajāvatyo brūhi sametya tāśca yudhiṣṭhiro vo 'bhyavadat prasannaḥ //
MBh, 5, 33, 101.2 atīva saṃjñāyate jñātimadhye mahāmaṇir jātya iva prasannaḥ //
MBh, 5, 36, 39.1 akasmād eva kupyanti prasīdantyanimittataḥ /
MBh, 5, 40, 1.3 kṣipraṃ yaśastaṃ samupaiti santam alaṃ prasannā hi sukhāya santaḥ //
MBh, 5, 45, 24.2 ajaścaro divārātram atandritaśca sa taṃ matvā kavir āste prasannaḥ //
MBh, 5, 47, 97.1 saikyaḥ kośānniḥsarati prasanno hitveva jīrṇām uragastvacaṃ svām /
MBh, 5, 54, 46.3 pitrā hyuktaḥ prasannena nākāmastvaṃ mariṣyasi //
MBh, 5, 67, 21.2 āgamādhigato yogād vaśī tattve prasīdati //
MBh, 5, 72, 9.1 purā prasannāḥ kuravaḥ sahaputrāstathā vayam /
MBh, 5, 88, 2.1 sā dṛṣṭvā kṛṣṇam āyāntaṃ prasannādityavarcasam /
MBh, 5, 89, 10.1 tatra govindam āsīnaṃ prasannādityavarcasam /
MBh, 5, 127, 37.2 prasanno hi sukhāya syād ubhayor eva keśavaḥ //
MBh, 5, 136, 11.2 prasannabhrukuṭiḥ śrīmān kṛtā śāntiḥ kulasya naḥ //
MBh, 5, 146, 25.1 prasīda rājaśārdūla vināśo dṛśyate mahān /
MBh, 5, 178, 22.2 prasīda mā vā yad vā te kāryaṃ tat kuru māciram //
MBh, 5, 184, 5.2 daivatāni prasannāni darśayantu niśāṃ mama //
MBh, 6, 4, 16.2 prasannabhāḥ pāvaka ūrdhvaraśmiḥ pradakṣiṇāvartaśikho vidhūmaḥ /
MBh, 6, 20, 2.2 keṣāṃ yūnāṃ mukhavarṇāḥ prasannāḥ sarvaṃ hyetad brūhi tattvaṃ yathāvat //
MBh, 6, BhaGī 2, 65.2 prasannacetaso hyāśu buddhiḥ paryavatiṣṭhate //
MBh, 6, BhaGī 11, 25.2 diśo na jāne na labhe ca śarma prasīda deveśa jagannivāsa //
MBh, 6, BhaGī 11, 31.1 ākhyāhi me ko bhavānugrarūpo namo 'stu te devavara prasīda /
MBh, 6, BhaGī 11, 45.2 tadeva me darśaya deva rūpaṃ prasīda deveśa jagannivāsa //
MBh, 6, BhaGī 11, 47.2 mayā prasannena tavārjunedaṃ rūpaṃ paraṃ darśitamātmayogāt /
MBh, 6, BhaGī 18, 54.1 brahmabhūtaḥ prasannātmā na śocati na kāṅkṣati /
MBh, 6, 55, 105.2 jagmuśca bāṇā vimalāḥ prasannāḥ sarvā diśaḥ pāṇḍavacāpamuktāḥ //
MBh, 6, 62, 7.1 tenāsmi kṛtasaṃvādaḥ prasannena surarṣabhāḥ /
MBh, 6, 63, 18.2 kṛṣṇo yasya prasīdeta lokāstenākṣayā jitāḥ //
MBh, 6, 98, 21.2 praśaśāma tato vāyuḥ prasannāścābhavan diśaḥ //
MBh, 6, 116, 47.2 bhīṣmasyāntād astu vaḥ sauhṛdaṃ vā saṃpraśleṣaḥ sādhu rājan prasīda //
MBh, 7, 59, 1.3 kaccijjñānāni sarvāṇi prasannāni tavācyuta //
MBh, 7, 60, 4.2 yādṛgrūpā hi te chāyā prasannaśca janārdanaḥ //
MBh, 7, 108, 18.1 mahāvegaiḥ prasannāgraiḥ śātakumbhapariṣkṛtaiḥ /
MBh, 7, 118, 18.1 sūrye cakṣuḥ samādhāya prasannaṃ salile manaḥ /
MBh, 7, 128, 17.2 rukmapuṅkhaiḥ prasannāgraistava putreṇa dhanvinā /
MBh, 7, 134, 6.2 aśvatthāman prasīdasva kṣantum arhasi mānada /
MBh, 7, 134, 7.2 mahat kāryaṃ samāyattaṃ prasīda dvijasattama //
MBh, 7, 134, 41.2 tasmai bāṇāñ śilādhautān prasannāgrān ajihmagān //
MBh, 7, 134, 75.1 aśvatthāman prasīdasva nāśayaitānmamāhitān /
MBh, 7, 135, 25.2 rukmapuṅkhāḥ prasannāgrāḥ sarvakāyāvadāraṇāḥ /
MBh, 8, 24, 52.1 tataḥ prasanno bhagavān svāgatenābhinandya tān /
MBh, 8, 24, 98.2 tathā ca kṛtam asmābhiḥ prasanno vṛṣabhadhvajaḥ //
MBh, 8, 24, 124.2 kṛtakāmāḥ prasannena prajāpatimukhāḥ surāḥ //
MBh, 8, 24, 132.2 astrahetoḥ prasannātmā niyataḥ saṃyatendriyaḥ //
MBh, 8, 24, 139.2 prasannaś ca mahādevo bhārgavasya mahātmanaḥ //
MBh, 8, 40, 75.2 prasannasalilaḥ kāle yathā syāt sāgaro nṛpa //
MBh, 8, 40, 98.1 rukmapuṅkhān prasannāgrāñ śarān saṃnataparvaṇaḥ /
MBh, 8, 49, 98.3 prasīda rājan kṣama yan mayoktaṃ kāle bhavān vetsyati tan namas te //
MBh, 8, 50, 10.1 uvāca bharataśreṣṭha prasīdeti punaḥ punaḥ /
MBh, 8, 52, 3.2 prasanno yasya me 'dya tvaṃ bhūtabhavyabhavatprabhuḥ //
MBh, 8, 54, 29.2 dadāmi te grāmavarāṃś caturdaśa priyākhyāne sārathe suprasannaḥ /
MBh, 8, 63, 49.2 tat tathāstu namas te 'stu prasīda bhagavan mama //
MBh, 8, 64, 20.2 prasīda duryodhana śāmya pāṇḍavair alaṃ virodhena dhig astu vigraham //
MBh, 8, 64, 25.2 tavānuyātrāṃ ca tathā kariṣyati prasīda rājañ jagataḥ śamāya vai //
MBh, 8, 64, 28.2 tvayi prasanne yadi mitratām iyur dhruvaṃ narendrendra tathā tvam ācara //
MBh, 9, 34, 63.2 prasīda bhagavan some śāpaścaiṣa nivartyatām //
MBh, 9, 40, 23.1 ṛṣiḥ prasannastasyābhūt saṃrambhaṃ ca vihāya saḥ /
MBh, 9, 42, 13.2 prasannasalilā jajñe yathā pūrvaṃ tathaiva hi /
MBh, 9, 46, 2.2 prahṛṣṭāni ca romāṇi prasannaṃ ca mano mama //
MBh, 10, 17, 7.1 prasanno hi mahādevo dadyād amaratām api /
MBh, 10, 18, 21.1 tataḥ prasanno bhagavān prāsyat kopaṃ jalāśaye /
MBh, 10, 18, 24.2 prasanne ca punaḥ svasthaṃ sa prasanno 'sya vīryavān //
MBh, 10, 18, 24.2 prasanne ca punaḥ svasthaṃ sa prasanno 'sya vīryavān //
MBh, 12, 9, 15.1 ātmārāmaḥ prasannātmā jaḍāndhabadhirākṛtiḥ /
MBh, 12, 9, 17.2 prasannavadano nityaṃ sarvendriyasusaṃyataḥ //
MBh, 12, 21, 3.2 tadātmajyotir ātmaiva svātmanaiva prasīdati //
MBh, 12, 39, 30.2 prasīdantu bhavanto me praṇatasyābhiyācataḥ /
MBh, 12, 45, 17.2 kaccijjñānāni sarvāṇi prasannāni tavācyuta //
MBh, 12, 50, 13.1 kaccijjñānāni te rājan prasannāni yathā purā /
MBh, 12, 52, 6.2 gātrāṇi cāvasīdanti na ca buddhiḥ prasīdati //
MBh, 12, 52, 9.2 sādhu me tvaṃ prasīdasva dāśārhakulanandana //
MBh, 12, 59, 10.1 ekasya ca prasādena kṛtsno lokaḥ prasīdati /
MBh, 12, 66, 33.1 suprasannastu bhāvena yogena ca narādhipa /
MBh, 12, 68, 36.2 mahatā balayogena tadā lokaḥ prasīdati //
MBh, 12, 70, 10.2 prasīdanti narāṇāṃ ca svaravarṇamanāṃsi ca //
MBh, 12, 84, 4.1 prasannaṃ hyaprasannaṃ vā pīḍitaṃ hṛtam eva vā /
MBh, 12, 84, 30.2 vācā kṣipati saṃrabdhastataḥ paścāt prasīdati //
MBh, 12, 85, 6.2 smitapūrvābhibhāṣī ca tasya lokaḥ prasīdati //
MBh, 12, 103, 8.1 prasannabhāḥ pāvaka ūrdhvaraśmiḥ pradakṣiṇāvartaśikho vidhūmaḥ /
MBh, 12, 105, 52.1 mahāhradaḥ saṃkṣubhita ātmanaiva prasīdati /
MBh, 12, 118, 21.1 saṃgṛhītajano 'stabdhaḥ prasannavadanaḥ sadā /
MBh, 12, 124, 41.2 yadi rājan prasannastvaṃ mama cecchasi ceddhitam /
MBh, 12, 136, 99.2 na tanmanasi kartavyaṃ kṣamaye tvāṃ prasīda me //
MBh, 12, 148, 27.2 api cainaṃ prasīdanti bhūtāni jaḍamūkavat //
MBh, 12, 154, 12.2 sukhaṃ paryeti lokāṃśca manaścāsya prasīdati //
MBh, 12, 154, 23.1 suvṛttaḥ śīlasampannaḥ prasannātmātmavid budhaḥ /
MBh, 12, 154, 31.1 kāmeṣu cāpy anāvṛttaḥ prasannātmātmavicchuciḥ /
MBh, 12, 168, 40.2 tadātmajyotir ātmā ca ātmanyeva prasīdati //
MBh, 12, 180, 29.2 prasannātmātmani sthitvā sukham akṣayam aśnute //
MBh, 12, 192, 10.1 diṣṭyā devi prasannā tvaṃ darśanaṃ cāgatā mama /
MBh, 12, 192, 10.2 yadi vāpi prasannāsi japye me ramatāṃ manaḥ //
MBh, 12, 197, 2.1 yathāmbhasi prasanne tu rūpaṃ paśyati cakṣuṣā /
MBh, 12, 197, 2.2 tadvat prasannendriyavāñ jñeyaṃ jñānena paśyati //
MBh, 12, 203, 4.1 upāsanāt prasanno 'si yadi vai bhagavanmama /
MBh, 12, 209, 12.1 prasannair indriyair yad yat saṃkalpayati mānasam /
MBh, 12, 213, 5.2 sukhaṃ loke viparyeti manaścāsya prasīdati //
MBh, 12, 213, 12.2 suvṛttaḥ śīlasampannaḥ prasannātmātmavān budhaḥ /
MBh, 12, 213, 13.2 mahāhrada ivākṣobhya prajñātṛptaḥ prasīdati //
MBh, 12, 219, 7.2 tadaivāsya prasīdanti sarvārthā nātra saṃśayaḥ //
MBh, 12, 221, 89.2 anāhatā dundubhayaśca nedire tathā prasannāśca diśaścakāśire //
MBh, 12, 232, 17.3 prasīdanti ca saṃsthāya tadā brahma prakāśate //
MBh, 12, 238, 10.2 prasannātmātmani sthitvā sukham ānantyam aśnute //
MBh, 12, 242, 17.2 saṃtīrṇaḥ sarvasaṃkleśān prasannātmā vikalmaṣaḥ //
MBh, 12, 243, 13.1 viśoko nirmamaḥ śāntaḥ prasannātmātmavittamaḥ /
MBh, 12, 249, 6.2 saṃhārāntaṃ prasīdasva mā krudhastridaśeśvara /
MBh, 12, 249, 8.2 prasīda bhagavan sādho vara eṣa vṛto mayā //
MBh, 12, 250, 13.1 prasasāda kila brahmā svayam evātmanātmavān /
MBh, 12, 263, 5.2 yanme drutaṃ prasīdeta mānuṣair ajaḍīkṛtam //
MBh, 12, 263, 19.2 yadi prasannā devā me bhakto 'yaṃ brāhmaṇo mama /
MBh, 12, 263, 55.1 suprasannā hi te devā yat te dharme ratā matiḥ /
MBh, 12, 266, 19.1 eṣa mārgo hi mokṣasya prasanno vimalaḥ śuciḥ /
MBh, 12, 271, 62.3 tān vidhātā prasannātmā lokāṃścarati śāśvatān //
MBh, 12, 310, 26.2 maheśvaraḥ prasannātmā cakāra manasā matim //
MBh, 12, 312, 24.2 ātmārāmaḥ prasannātmā mithilām āsasāda ha //
MBh, 12, 314, 37.2 ṣaṣṭhaḥ śiṣyo na te khyātiṃ gacched atra prasīda naḥ //
MBh, 12, 321, 23.1 nārāyaṇaṃ saṃnirīkṣya prasannenāntarātmanā /
MBh, 12, 322, 35.1 tataḥ prasanno bhagavān anirdiṣṭaśarīragaḥ /
MBh, 12, 323, 22.2 sutaptaṃ vastapo viprāḥ prasannenāntarātmanā //
MBh, 12, 326, 10.1 taṃ prasannaṃ prasannātmā nārado dvijasattamaḥ /
MBh, 12, 326, 10.1 taṃ prasannaṃ prasannātmā nārado dvijasattamaḥ /
MBh, 12, 326, 14.2 prasanno 'haṃ tavādyeha viśvamūrtir ihāvyayaḥ //
MBh, 12, 328, 3.3 prasannātmātmano nāmnāṃ niruktaṃ guṇakarmajam //
MBh, 13, 10, 14.2 śuśrūṣāṃ kartum icchāmi prapannāya prasīda me //
MBh, 13, 11, 5.2 uvāca vākyaṃ madhurābhidhānaṃ manoharaṃ candramukhī prasannā //
MBh, 13, 12, 37.2 prasīda tridaśaśreṣṭha putrakāmena sa kratuḥ /
MBh, 13, 12, 45.2 strītvam eva vṛṇe śakra prasanne tvayi vāsava //
MBh, 13, 14, 105.2 na prasīdati me rudraḥ kim etad iti cintayan /
MBh, 13, 14, 164.1 prasīda mama bhaktasya dīnasya kṛpaṇasya ca /
MBh, 13, 14, 179.2 yanme sākṣānmahādevaḥ prasannastiṣṭhate 'grataḥ //
MBh, 13, 27, 14.1 prasannamanasaḥ sarve gāṅgeyaṃ kurusattamāḥ /
MBh, 13, 27, 76.1 pūrṇam induṃ yathā dṛṣṭvā nṛṇāṃ dṛṣṭiḥ prasīdati /
MBh, 13, 27, 76.2 gaṅgāṃ tripathagāṃ dṛṣṭvā tathā dṛṣṭiḥ prasīdati //
MBh, 13, 27, 85.1 dakṣāṃ pṛthvīṃ bṛhatīṃ viprakṛṣṭāṃ śivām ṛtāṃ surasāṃ suprasannām /
MBh, 13, 32, 14.1 prasannahṛdayāścaiva sarvasattveṣu nityaśaḥ /
MBh, 13, 53, 51.1 snigdhagambhīrayā vācā bhārgavaḥ suprasannayā /
MBh, 13, 70, 7.2 prasīdeti bruvann eva gatasattvo 'patad bhuvi //
MBh, 13, 82, 34.2 prasanno 'haṃ varaṃ tasmād amaratvaṃ dadāni te //
MBh, 13, 95, 14.2 śucivāriprasannodāṃ dadṛśuḥ padminīṃ śubhām //
MBh, 13, 96, 50.2 jagrāha puṣkaraṃ dhīmān prasannaścābhavanmuniḥ //
MBh, 13, 106, 41.2 tapo hi nānyaccānaśanānmataṃ me namo 'stu te devavara prasīda //
MBh, 13, 111, 11.2 tathā niṣkiṃcanatvaṃ ca manasaśca prasannatā //
MBh, 13, 134, 38.2 suprasannamukhī bhartur yā nārī sā pativratā //
MBh, 13, 135, 39.1 suprasādaḥ prasannātmā viśvadhṛg viśvabhug vibhuḥ /
MBh, 13, 144, 32.2 tathaiva pāyasādigdhaḥ prasīda bhagavann iti //
MBh, 13, 144, 34.3 prasannasya ca me tāta paśya vyuṣṭir yathāvidhā //
MBh, 13, 145, 21.2 saṃstūyamānastridaśaiḥ prasasāda maheśvaraḥ //
MBh, 14, 6, 19.2 prasannastvāṃ mahārāja saṃvarto yājayiṣyati //
MBh, 14, 16, 27.1 tasmai tuṣṭaḥ sa śiṣyāya prasanno 'thābravīd guruḥ /
MBh, 14, 21, 14.3 prajāpatim upādhāvat prasīda bhagavann iti //
MBh, 14, 40, 7.2 prasannamanaso dhīrā nirmamā nirahaṃkṛtāḥ /
MBh, 14, 42, 49.1 yadā paśyati bhūtāni prasannātmātmano hṛdi /
MBh, 14, 44, 21.1 tasmājjñānena śuddhena prasannātmā samāhitaḥ /
MBh, 14, 48, 5.1 evaṃ pūrvaṃ prasannātmā labhate yad yad icchati /
MBh, 14, 50, 23.1 dhyānayogād upāgamya prasannamatayaḥ sadā /
MBh, 14, 54, 2.1 cittaṃ ca suprasannaṃ me tvadbhāvagatam acyuta /
MBh, 14, 54, 9.2 tam uvāca prasannātmā govindo janamejaya /
MBh, 14, 57, 51.2 śirobhiḥ praṇipatyocuḥ prasīda bhagavann iti //
MBh, 14, 62, 15.2 te ca vaśyā bhaviṣyanti prasanne vṛṣabhadhvaje //
MBh, 14, 82, 22.1 ityevam ukto vijayaḥ prasannātmābravīd idam /
MBh, 14, 93, 23.2 saktuprasthacaturbhāgaṃ gṛhāṇemaṃ prasīda me //
MBh, 15, 22, 23.2 kathaṃ vatsyasi śūnyeṣu vaneṣv amba prasīda me //
MBh, 15, 22, 28.1 prasīda mātar mā gāstvaṃ vanam adya yaśasvini /
MBh, 15, 35, 3.2 kaccijjñānāni sarvāṇi prasannāni tavānagha //
MBh, 16, 9, 3.2 āsyatām iti covāca prasannātmā mahāmuniḥ //
Manusmṛti
ManuS, 2, 54.2 dṛṣṭvā hṛṣyet prasīdec ca pratinandec ca sarvaśaḥ //
ManuS, 6, 67.2 na nāmagrahaṇād eva tasya vāri prasīdati //
Rāmāyaṇa
Rām, Bā, 2, 5.2 ramaṇīyaṃ prasannāmbu sanmanuṣyamano yathā //
Rām, Bā, 4, 19.2 prasanno valkalaṃ kaścid dadau tābhyāṃ mahāyaśāḥ //
Rām, Bā, 32, 18.1 tasyāḥ prasanno brahmarṣir dadau putram anuttamam /
Rām, Bā, 55, 21.1 prasīda japatāṃ śreṣṭha lokāḥ santu gatavyathāḥ /
Rām, Bā, 55, 23.2 tad etat samavekṣyāhaṃ prasannendriyamānasaḥ //
Rām, Ay, 5, 8.1 prasannas te pitā rāma yauvarājyam avāpsyasi /
Rām, Ay, 10, 40.2 api te caraṇau mūrdhnā spṛśāmy eṣa prasīda me //
Rām, Ay, 16, 9.1 anyadā māṃ pitā dṛṣṭvā kupito 'pi prasīdati /
Rām, Ay, 46, 42.1 prasīdecchāmi te 'raṇye bhavituṃ pratyanantaraḥ /
Rām, Ay, 56, 9.1 prasīda śirasā yāce bhūmau nipatitāsmi te /
Rām, Ay, 58, 17.2 śeṣam evaṃgate yat syāt tat prasīdatu me muniḥ //
Rām, Ay, 62, 11.1 te prasannodakāṃ divyāṃ nānāvihagasevitām /
Rām, Ay, 98, 46.2 kṣudrayā tad aniṣṭaṃ me prasīdatu bhavān mama //
Rām, Ay, 103, 13.2 āryaṃ pratyupavekṣyāmi yāvan me na prasīdati //
Rām, Ār, 7, 14.1 phullapaṅkajaṣaṇḍāni prasannasalilāni ca /
Rām, Ār, 9, 9.1 prasīdantu bhavanto me hrīr eṣā hi mamātulā /
Rām, Ār, 10, 7.1 prasannasalile ramye tasmin sarasi śuśruve /
Rām, Ār, 10, 38.1 padminyo vividhās tatra prasannasalilāḥ śivāḥ /
Rām, Ār, 23, 8.2 suprabhaṃ ca prasannaṃ ca tava vaktraṃ hi lakṣyate //
Rām, Ār, 33, 25.1 prasravāṇi manojñāni prasannāni hradāni ca /
Rām, Ār, 38, 12.3 auṣṇyaṃ tathā vikramaṃ ca saumyaṃ daṇḍaṃ prasannatām //
Rām, Ki, 1, 28.1 eṣā prasannasalilā padmanīlotpalāyatā /
Rām, Ki, 4, 24.1 prasannamukhavarṇaś ca vyaktaṃ hṛṣṭaś ca bhāṣate /
Rām, Ki, 13, 5.2 prasannāmbuvahāś caiva saritaḥ sāgaraṃgamāḥ //
Rām, Ki, 18, 43.2 kāryakāraṇasiddhau te prasannā buddhir avyayā //
Rām, Ki, 29, 29.1 prasannasalilāḥ saumya kurarībhir vināditāḥ /
Rām, Ki, 31, 14.2 prasannāś ca diśaḥ sarvāḥ saritaś ca sarāṃsi ca //
Rām, Ki, 40, 15.1 tatas tām āpagāṃ divyāṃ prasannasalilāṃ śivām /
Rām, Ki, 40, 17.1 tatas tenābhyanujñātāḥ prasannena mahātmanā /
Rām, Ki, 41, 32.2 ādityena prasannena śailo dattavaraḥ purā //
Rām, Ki, 49, 23.1 nalinīs tatra dadṛśuḥ prasannasalilāyutāḥ /
Rām, Su, 7, 37.2 śāradīva prasannā dyaustārābhir abhiśobhitā //
Rām, Su, 11, 68.2 drakṣye tad āryāvadanaṃ kadā nvahaṃ prasannatārādhipatulyadarśanam //
Rām, Su, 12, 31.2 prasannām iva kāntasya kāntāṃ punar upasthitām //
Rām, Su, 25, 31.1 praṇipātaprasannā hi maithilī janakātmajā /
Rām, Su, 60, 2.2 pratyuvāca prasannātmā pibantu harayo madhu //
Rām, Yu, 4, 42.1 prasannāśca diśaḥ sarvā vimalaśca divākaraḥ /
Rām, Yu, 4, 42.2 uśanā ca prasannārcir anu tvāṃ bhārgavo gataḥ //
Rām, Yu, 4, 48.1 prasannāḥ surasāścāpo vanāni phalavanti ca /
Rām, Yu, 9, 22.2 prasīda jīvema saputrabāndhavāḥ pradīyatāṃ dāśarathāya maithilī //
Rām, Yu, 11, 53.2 prasannaṃ vadanaṃ cāpi tasmānme nāsti saṃśayaḥ //
Rām, Yu, 12, 1.1 atha rāmaḥ prasannātmā śrutvā vāyusutasya ha /
Rām, Yu, 13, 8.2 rājānaṃ rakṣasāṃ kṣipraṃ prasanne mayi mānada //
Rām, Yu, 24, 23.1 śāstrāṇāṃ ca prasannānāṃ carmaṇāṃ varmaṇāṃ tathā /
Rām, Yu, 32, 9.1 parikhāḥ pūrayanti sma prasannasalilāyutāḥ /
Rām, Yu, 40, 43.2 tathā bhavantam āsādya hṛdayaṃ me prasīdati //
Rām, Yu, 63, 10.2 bibheda tāṃ śilāṃ kumbhaḥ prasannaiḥ pañcabhiḥ śaraiḥ //
Rām, Yu, 82, 35.1 prasannastu mahādevo devān etad vaco 'bravīt /
Rām, Yu, 89, 10.2 suprabhaṃ ca prasannaṃ ca mukham asyābhilakṣyate //
Rām, Yu, 89, 11.1 padmaraktatalau hastau suprasanne ca locane /
Rām, Yu, 97, 31.1 tataḥ prajagmuḥ praśamaṃ marudgaṇā diśaḥ prasedur vimalaṃ nabho'bhavat /
Rām, Yu, 107, 28.2 rāme prasanne svargaṃ ca mahimānaṃ tathaiva ca //
Rām, Yu, 111, 22.1 eṣā godāvarī ramyā prasannasalilā śivā /
Rām, Yu, 116, 56.1 abhyaṣiñcan naravyāghraṃ prasannena sugandhinā /
Rām, Utt, 24, 9.2 mṛtyo prasīda yāce tvāṃ naya māṃ yamasādanam //
Rām, Utt, 25, 41.1 sābravīd yadi me rājan prasannastvaṃ mahābala /
Rām, Utt, 26, 20.2 prasīda nārhase vaktum īdṛśaṃ tvaṃ hi me guruḥ //
Rām, Utt, 46, 6.1 prasīda na ca me roṣaṃ kartum arhasi suvrate /
Rām, Utt, 78, 26.1 yadi devi prasannā me rūpeṇāpratimā bhuvi /
Saundarānanda
SaundĀ, 3, 28.1 bahavaḥ prasannamanaso 'tha jananamaraṇārtibhīravaḥ /
SaundĀ, 10, 4.1 kāṣāyavastrau kanakāvadātau virejatustau nabhasi prasanne /
SaundĀ, 10, 29.1 citraiḥ suvarṇacchadanaistathānye vaiḍūryanīlair nayanaiḥ prasannaiḥ /
SaundĀ, 10, 54.1 prasīda sīdāmi vimuñca mā mune vasundharādhairya na dhairyamasti me /
SaundĀ, 17, 45.1 kṣobhaṃ prakurvanti yathormayo hi dhīraprasannāmbuvahasya sindhoḥ /
SaundĀ, 17, 47.1 athāvitarkaṃ kramaśo 'vicāram ekāgrabhāvānmanasaḥ prasannam /
Amarakośa
AKośa, 1, 104.2 candrikā kaumudī jyotsnā prasādas tu prasannatā //
Amaruśataka
AmaruŚ, 1, 49.2 mānāndhakāramapi mānavatījanasya nūnaṃ bibheda yad asau prasasāda sadyaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 40.1 ghanonnataprasannatvakskandhagrīvāsyavakṣasaḥ /
AHS, Sū., 27, 53.1 prasannavarṇendriyam indriyārthān icchantam avyāhatapaktṛvegam /
AHS, Śār., 1, 20.2 kṣāmaprasannavadanāṃ sphuracchroṇipayodharām //
AHS, Nidānasthāna, 3, 35.1 snigdhaprasannavaktratvaṃ śrīmaddarśananetratā /
AHS, Cikitsitasthāna, 7, 64.1 aprasannāpi yā prītyai prasannā svarga eva yā /
Bodhicaryāvatāra
BoCA, 5, 55.1 suniścitaṃ suprasannaṃ dhīraṃ sādaragauravam /
BoCA, 6, 85.1 kiṃ vārayatu puṇyāni prasannān svaguṇānatha /
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 11.2 svayaṃ gobhiḥ prasannābhiś citraṃ tasmai pradarśitam //
BKŚS, 7, 40.1 kadācic ca smitaṃ kṛtvā prasanne netratārake /
BKŚS, 9, 71.2 prasīdantu tam ākhyāta prasādaṃ cakṣuṣām iti //
BKŚS, 12, 77.2 pānaṃ hastena dāsyāmi prasīdatu bhavān iti //
BKŚS, 14, 7.2 ārādhayitum ārabdhau tayā coktaṃ prasannayā //
BKŚS, 18, 33.1 tat prasīdāsatāṃ nāma dārā yadi virudhyate /
BKŚS, 18, 93.1 tatra prasannayā kālaṃ priyayā ca prasannayā /
BKŚS, 18, 93.2 prasanno dhruvakādīnāṃ suhṛdām atyavāhayam //
BKŚS, 18, 114.2 dānaṃ hi tatra dātavyaṃ yatra cittaṃ prasīdati //
BKŚS, 19, 171.2 yathā cāham ihāyātas tathāśrotuṃ prasīdata //
BKŚS, 20, 218.2 aryaputra prasīdeti vyāharat tāram āturā //
BKŚS, 20, 288.1 prasannavadanaṃ cārāt tad ākhyātaṃ prasannakam /
BKŚS, 21, 1.2 māsam āsiṣi vipraiś ca prasannaiḥ saprasannakaiḥ //
BKŚS, 22, 250.1 āsīc cāsya prasannau me pādāv asya mahātmanaḥ /
BKŚS, 24, 23.2 abravīt suprasannau me bhavantau bhavatām iti //
BKŚS, 27, 49.1 athāryajyeṣṭha ity ukte prasannākṣikapolayā /
Daśakumāracarita
DKCar, 1, 2, 12.1 sa vayasyagaṇādapanīya rahasi punarenam abhāṣata rājan atīte niśānte gaurīpatiḥ svapnasaṃnihito nidrāmudritalocanaṃ vibodhya prasannavadanakāntiḥ praśrayānataṃ māmavocan mātaṅga daṇḍakāraṇyāntarālagāminyās taṭinyās tīrabhūmau siddhasādhyārādhyamānasya sphaṭikaliṅgasya paścād adripatikanyāpadapaṅkticihnitasyāśmanaḥ savidhe vidherānanamiva kimapi bilaṃ vidyate /
DKCar, 2, 1, 57.1 prasīdedānīm //
DKCar, 2, 2, 293.1 sā tu pratipannārtheva jīva ciram prasīdantu te devatāḥ devo 'pyaṅgarājaḥ pauruṣaprīto mocayatu tvām ete 'pi bhadramukhāstava dayantām iti kṣaṇādapāsarat //
DKCar, 2, 2, 355.1 pūrvedyuḥ prasannakalpaḥ prakṛtistha eva jātaḥ //
DKCar, 2, 2, 359.1 tatprasīdata //
DKCar, 2, 2, 368.1 siṃhaghoṣaśca kāntakāpacāraṃ nirbhidya tatpade prasannena rājñā pratiṣṭhāpitaḥ tenaiva cārakasuraṅgāpathena kanyāpurapraveśaṃ bhūyo 'pi me samapādayat //
DKCar, 2, 3, 126.1 tatprasīda sundari jīvaya māṃ jīvanauṣadhibhir avāpāṅgair anaṅgabhujaṅgadaṣṭam ity āśliṣṭavān //
DKCar, 2, 4, 37.0 sā māmañjalikisalayottaṃsitena mukhavilolakuntalena mūrdhnā praṇamya mayā saha vanavaṭadrumasya kasyāpi mahataḥ pracchāyaśītale tale niṣaṇṇā kāsi vāsu kuto 'syāgatā kasya hetorasya me prasīdasi iti sābhilāṣamābhāṣitā mayā vāṅmayaṃ madhuvarṣamavarṣat ārya nāthasya yakṣāṇāṃ maṇibhadrasyāsmi duhitā tārāvalī nāma //
DKCar, 2, 5, 86.1 tatprasīda kaṃcid upāyamācaritum //
DKCar, 2, 6, 254.1 ataḥ prasīda //
DKCar, 2, 6, 281.1 tatprasīdānanyaśaraṇāyāsmai dāsajanāya iti muhurmuhuścaraṇayornipatya prayujya sāntvaśatāni tām agatyantarām ātmavaśyām akarot //
Divyāvadāna
Divyāv, 6, 68.2 yo buddhacaityeṣu prasannacittaḥ padāvihāraṃ prakaroti vidvān //
Divyāv, 6, 72.2 yo buddhacaityeṣu prasannacitta āropayenmṛttikapiṇḍamekam //
Divyāv, 6, 76.0 yo buddhacaityeṣu prasannacittaḥ āropayenmuktasupuṣparāśim //
Divyāv, 6, 79.2 yo buddhacaityeṣu prasannacitto mālāvihāraṃ prakaroti vidvān //
Divyāv, 6, 82.2 yo buddhacaityeṣu prasannacittaḥ pradīpadānaṃ prakaroti vidvān //
Divyāv, 6, 86.2 yo buddhacaityeṣu prasannacitto gandhābhiṣekaṃ prakaroti vidvān //
Divyāv, 6, 90.2 acintiye prasannānāṃ vipāko 'pi acintiyaḥ //
Divyāv, 8, 389.0 sa cintāparaṃ sārthavāhaṃ viditvā lokahitārthamabhyudyataṃ mahāyānasamprasthitaṃ prasannacittaṃ copetyāśvāsayati na khalu mahāsārthavāhena viṣādaḥ karaṇīya iti //
Divyāv, 11, 12.1 prasannacittaśca saṃlakṣayati prāsādiko 'yaṃ sattvaviśeṣaḥ //
Divyāv, 11, 69.1 eṣa ānanda govṛṣastathāgatasyāntike prasannacittaḥ saptame divase kālaṃ kṛtvā cāturmahārājikeṣu deveṣūpapatsyate //
Harivaṃśa
HV, 3, 98.1 tāṃ kaśyapaḥ prasannātmā samyagārādhitas tayā /
HV, 11, 28.2 abruvaṃ kṛtakṛtyo 'haṃ prasanne tvayi sattama //
Harṣacarita
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kirātārjunīya
Kir, 1, 42.1 vihāya śāntiṃ nṛpa dhāma tat punaḥ prasīda saṃdhehi vadhāya vidviṣām /
Kir, 3, 24.2 prasedivāṃsaṃ tam upāsasāda vasann ivānte vinayena jiṣṇuḥ //
Kir, 4, 21.2 jayaśriyaṃ pārtha pṛthūkarotu te śarat prasannāmbur anambuvāridā //
Kir, 14, 3.2 pravartate nākṛtapuṇyakarmaṇāṃ prasannagambhīrapadā sarasvatī //
Kir, 14, 26.2 yayau samīpaṃ dhvajinīm upeyuṣaḥ prasannarūpasya virūpacakṣuṣaḥ //
Kir, 16, 35.1 dyaur unnanāmeva diśaḥ praseduḥ sphuṭaṃ visasre savitur mayūkhaiḥ /
Kir, 17, 23.1 prasedivāṃsaṃ na tam āpa kopaḥ kutaḥ parasmin puruṣe vikāraḥ /
Kumārasaṃbhava
KumSaṃ, 1, 23.1 prasannadik pāṃsuviviktavātaṃ śaṅkhasvanānantarapuṣpavṛṣṭi /
KumSaṃ, 3, 9.1 prasīda viśrāmyatu vīra vajraṃ śarair madīyaiḥ katamaḥ surāriḥ /
KumSaṃ, 5, 35.1 api prasannaṃ hariṇeṣu te manaḥ karasthadarbhapraṇayāpahāriṣu /
KumSaṃ, 6, 22.2 prasīda kathayātmānaṃ na dhiyāṃ pathi vartase //
KumSaṃ, 7, 74.2 prasannacetaḥsalilaḥ śivo 'bhūt saṃsṛjyamānaḥ śaradeva lokaḥ //
KumSaṃ, 8, 74.1 pākabhinnaśarakāṇḍagaurayor ullasatpratikṛtiprasannayoḥ /
Kāmasūtra
KāSū, 2, 4, 2.1 tasya prathamasamāgame pravāsapratyāgamane pravāsagamane kruddhaprasannāyāṃ mattāyāṃ ca prayogaḥ /
KāSū, 2, 10, 22.1 tatra yuktarūpeṇa sāmnā pādapatanena vā prasannamanāstām anunayann upakramya śayanam ārohayet //
KāSū, 2, 10, 23.8 prasannāpi tu sakaṣāyair eva vākyair enaṃ tudatīva prasannaratikāṅkṣiṇī nāyakena parirabhyeta //
KāSū, 2, 10, 23.8 prasannāpi tu sakaṣāyair eva vākyair enaṃ tudatīva prasannaratikāṅkṣiṇī nāyakena parirabhyeta //
KāSū, 6, 5, 35.1 prasannā ye prayacchanti svalpe apyagaṇitaṃ vasu /
Kāvyālaṃkāra
KāvyAl, 1, 34.1 apuṣṭārtham avakrokti prasannamṛju komalam /
KāvyAl, 2, 51.2 saraḥ śaratprasannāmbho nabhaḥkhaṇḍamivojjhitam //
Kūrmapurāṇa
KūPur, 1, 1, 56.1 tasya tad vākyamākarṇya suprasannā sumaṅgalā /
KūPur, 1, 2, 8.1 śucismitā suprasannā maṅgalā mahimāspadā /
KūPur, 1, 3, 14.2 prasannenaiva manasā kurvāṇo yāti tatpadam //
KūPur, 1, 3, 27.1 tasmāt seveta satataṃ karmayogaṃ prasannadhīḥ /
KūPur, 1, 9, 73.2 prasīda tava pādābjaṃ namāmi śaraṇaṃ gataḥ //
KūPur, 1, 9, 80.2 prāha prasannayā vācā samālokya caturmukham //
KūPur, 1, 11, 217.2 prasannavadanaṃ divyamanantamahimāspadam //
KūPur, 1, 11, 219.3 yanme sākṣāt tvam avyaktā prasannā dṛṣṭigocarā //
KūPur, 1, 11, 251.2 tvāmeva śaraṇaṃ yāsye prasīda parameśvari //
KūPur, 1, 11, 309.1 brahmabhūtaḥ prasannātmā sarvabhūtābhayapradaḥ /
KūPur, 1, 11, 317.2 tvāṃ namasyanti vai tāta prasīdati ca śaṅkaraḥ //
KūPur, 1, 14, 72.2 prasannamānasā rudraṃ vacaḥ prāha ghṛṇānidhiḥ //
KūPur, 1, 14, 75.1 gacchadhvaṃ devatāḥ sarvāḥ prasanno bhavatāmaham /
KūPur, 1, 14, 80.2 kiṃ tavāpagato mohaḥ prasanne vṛṣabhadhvaje /
KūPur, 1, 16, 17.1 prasanno bhagavān viṣṇuḥ śaṅkhacakragadādharaḥ /
KūPur, 1, 19, 42.3 prasīdati mahāyogī pūjitastapasā paraḥ //
KūPur, 1, 19, 55.1 tataḥ prasanno bhagavān viriñco viśvabhāvanaḥ /
KūPur, 1, 22, 14.2 bhītaṃ prasannayā prāha vācā pīnapayodharā //
KūPur, 1, 22, 40.1 vīkṣya taṃ rājaśārdūlaṃ prasanno bhagavānṛṣiḥ /
KūPur, 1, 26, 7.2 kṛtāni sarvakāryāṇi prasīdadhvaṃ munīśvarāḥ //
KūPur, 1, 28, 38.2 prasannacetaso rudraṃ te yānti paramaṃ padam //
KūPur, 1, 43, 39.2 prasannāḥ śāntarajasaḥ sarvaduḥkhavivarjitāḥ //
KūPur, 1, 51, 12.1 prasannamanaso dāntā aiśvarīṃ bhaktimāśritāḥ /
KūPur, 2, 1, 40.1 yadi prasanno bhagavān munīnāṃ bhāvitātmanām /
KūPur, 2, 4, 34.2 prasannacetase deyaṃ dhārmikāyāhitāgnaye //
KūPur, 2, 5, 7.1 yo 'jñānānmocayet kṣipraṃ prasanno bhaktavatsalaḥ /
KūPur, 2, 5, 39.2 namāma sarve śaraṇārthinastvāṃ prasīda bhūtādhipate maheśa //
KūPur, 2, 11, 2.2 prasannaṃ jāyate jñānaṃ sākṣānnirvāṇasiddhidam //
KūPur, 2, 11, 3.2 yogajñānābhiyuktasya prasīdati maheśvaraḥ //
KūPur, 2, 12, 17.1 agnikāryaṃ tataḥ kuryāt sāyaṃ prātaḥ prasannadhīḥ /
KūPur, 2, 12, 61.2 dṛṣṭvā hṛṣyet prasīdecca pratinandecca sarvaśaḥ //
KūPur, 2, 34, 54.3 sūryāyutasamaprakhyāṃ prasannavadanāṃ śivām //
KūPur, 2, 34, 56.1 prasanno bhagavānīśastryambako bhaktavatsalaḥ /
KūPur, 2, 36, 50.2 prasanno bhagavānīśo munīndrān prāha bhāvitān //
KūPur, 2, 37, 10.2 śucismitaṃ suprasannaṃ raṇannūpurakadvayam //
KūPur, 2, 37, 49.1 vilokya vedapuruṣaṃ prasannavadanaṃ śubham /
KūPur, 2, 37, 50.1 tān prasannamanā devaścaturmūrtiścaturmukhaḥ /
KūPur, 2, 37, 99.2 devadāruvanaṃ prāptaḥ prasannaḥ parameśvaraḥ //
Laṅkāvatārasūtra
LAS, 2, 130.2 cittamātraṃ vyavasthānaṃ kudṛṣṭyā na prasīdati //
Liṅgapurāṇa
LiPur, 1, 7, 10.2 praśiṣyā bahavasteṣāṃ prasīdatyevamīśvaraḥ //
LiPur, 1, 9, 55.2 nirudhyaiva tyajetsarvaṃ prasīdati maheśvaraḥ //
LiPur, 1, 9, 56.1 prasanne vimalā muktirvairāgyeṇa pareṇa vai /
LiPur, 1, 10, 4.1 śrautasmārtāviruddhānāṃ prasīdati maheśvaraḥ /
LiPur, 1, 10, 30.1 prasīdati na saṃdeho dharmaścāyaṃ dvijottamāḥ /
LiPur, 1, 10, 32.1 prasīdati na saṃdeho nigṛhya vividhaṃ tamaḥ /
LiPur, 1, 21, 84.1 krodhākāraḥ prasannātmā kāmadaḥ kāmagaḥ priyaḥ /
LiPur, 1, 21, 87.2 ye cāpyanye tvāṃ prasannā viśuddhāḥ svakarmabhiste divyabhogā bhavanti //
LiPur, 1, 29, 20.2 kutretyatha prasīdeti jajalpuḥ prītamānasāḥ //
LiPur, 1, 30, 26.1 uvāca bāladhīrmṛtaḥ prasīda ceti vai muneḥ /
LiPur, 1, 30, 30.3 prasīda bhaktirdeveśe bhavedrudre pinākini //
LiPur, 1, 31, 28.1 devadāruvanaṃ prāptaḥ prasannaḥ parameśvaraḥ /
LiPur, 1, 31, 42.2 pāsi haṃsi ca bhadraṃ te prasīda bhagavaṃstataḥ //
LiPur, 1, 31, 45.1 tato devaḥ prasannātmā svamevāsthāya śaṅkaraḥ /
LiPur, 1, 32, 9.2 etad icchāmahe boddhuṃ prasīda parameśvara //
LiPur, 1, 36, 10.2 prasīda devadeveśa prasīda parameśvara //
LiPur, 1, 36, 10.2 prasīda devadeveśa prasīda parameśvara //
LiPur, 1, 36, 11.1 prasīda tvaṃ jagannātha śaraṇyaṃ śaraṇaṃ gataḥ /
LiPur, 1, 36, 71.1 prasīda parameśāna durlabhā durjanairdvija /
LiPur, 1, 37, 24.1 prasīda dehi me sarvaṃ sarvātmatvaṃ tava prabho /
LiPur, 1, 37, 29.1 śrīvatsalakṣaṇaṃ devaṃ prasannāsyaṃ janārdanam /
LiPur, 1, 41, 52.2 pitāmahaḥ prasannātmā netraiḥ phullāmbujaprabhaiḥ //
LiPur, 1, 41, 61.2 kiṃtu deveśvaro rudraḥ prasīdati yadīśvaraḥ //
LiPur, 1, 42, 30.2 prasīda pitarau me'dya rudralokaṃ gatau vibho //
LiPur, 1, 62, 33.1 prasīda devadeveśa śaṅkhacakragadādhara /
LiPur, 1, 64, 85.1 īpsitaṃ yaccha sakalaṃ prasīda parameśvara /
LiPur, 1, 69, 71.2 sureśasaṃmitaṃ putraṃ prasanno dātumarhasi //
LiPur, 1, 70, 234.2 prasannaṃ gāyatastasya gandharvā jajñire yadā //
LiPur, 1, 72, 122.2 prasīda devadeveśa prasīda parameśvara /
LiPur, 1, 72, 122.2 prasīda devadeveśa prasīda parameśvara /
LiPur, 1, 72, 122.3 prasīda jagatāṃ nātha prasīdānandadāvyaya //
LiPur, 1, 72, 122.3 prasīda jagatāṃ nātha prasīdānandadāvyaya //
LiPur, 1, 72, 170.3 tvayi bhaktiṃ parāṃ me 'dya prasīda parameśvaram //
LiPur, 1, 72, 171.2 prasīda bhaktiyogena sārathyena ca sarvadā //
LiPur, 1, 72, 173.1 vāhanatvaṃ taveśāna nityamīhe prasīda me /
LiPur, 1, 79, 22.2 anena vidhinā devaḥ prasīdati maheśvaraḥ //
LiPur, 1, 85, 95.2 svareṇoccārayet samyag ekānte'pi prasannadhīḥ //
LiPur, 1, 85, 123.2 japena devatā nityaṃ stūyamānā prasīdati //
LiPur, 1, 85, 124.1 prasannā vipulān bhogāndadyānmuktiṃ ca śāśvatīm /
LiPur, 1, 85, 134.2 saṃdhyopāsanaśīlaḥ syātsāyaṃ prātaḥ prasannadhīḥ //
LiPur, 1, 86, 100.1 prasannaṃ ca yadekāgraṃ tadā jñānamiti smṛtam /
LiPur, 1, 86, 101.1 itthaṃ prasannaṃ vijñānaṃ gurusaṃparkajaṃ dhruvam /
LiPur, 1, 87, 1.3 procuḥ praṇamya vai bhītāḥ prasannaṃ parameśvaram //
LiPur, 1, 93, 24.2 tvayi bhaktiḥ prasīdeśa yadi deyo varaś ca me //
LiPur, 1, 94, 13.2 tvayā kṛtaṃ sarvamidaṃ prasīda sureśa lokeśa varāha viṣṇo //
LiPur, 1, 94, 16.2 aho pradattastu varaḥ prasīda vāgdevatā vārijasaṃbhavāya //
LiPur, 1, 98, 132.2 śucismitaḥ prasannātmā durjayo duratikramaḥ //
LiPur, 1, 98, 180.2 tvayi bhaktirmahādeva prasīda varamuttamam //
LiPur, 1, 98, 187.2 drakṣyase ca prasannena mitrabhūtamivātmanā //
LiPur, 1, 100, 41.1 prasīda kṣamyatāṃ sarvaṃ romajaiḥ saha suvrata /
LiPur, 1, 102, 52.1 atha teṣāṃ prasanno bhūddevadevastriyaṃbakaḥ /
LiPur, 1, 102, 53.1 tata evaṃ prasanne tu sarvadevanivāraṇam /
LiPur, 1, 103, 55.1 tvayi bhaktiḥ prasīdeti brahmākhyāṃ ca dadau tu saḥ /
LiPur, 1, 105, 6.1 tataḥ prasīdatād bhavān suvighnakarmakāraṇam /
LiPur, 1, 107, 63.1 prasīda devadeveśa tvayi cāvyabhicāriṇī /
LiPur, 1, 108, 16.2 yogināṃ saṃpradānena śivaḥ kṣipraṃ prasīdati //
LiPur, 2, 3, 75.1 svasti te 'stu mahāprājña gamiṣyāmi prasīda mām /
LiPur, 2, 5, 33.1 prasīda lokanātheśa mama nātha janārdana /
LiPur, 2, 17, 8.2 prasannavadanastasthau devānāṃ madhyataḥ prabhuḥ //
LiPur, 2, 19, 9.1 tasya pūrvamukhaṃ pītaṃ prasannaṃ puruṣātmakam /
LiPur, 2, 19, 11.1 prasannaṃ vāmadevākhyaṃ varadaṃ viśvarūpiṇam /
LiPur, 2, 19, 40.2 pātraṃ dṛḍhaṃ tāmramayaṃ prakalpya dāsye tavārghyaṃ bhagavanprasīda //
LiPur, 2, 20, 24.2 tāvadārādhayecchiṣyaḥ prasanno 'sau yathā bhavet //
LiPur, 2, 20, 25.1 suprasanne mahābhāge sadyaḥ pāśakṣayo bhavet /
Matsyapurāṇa
MPur, 7, 45.2 tiṣṭhetprasannavadanā bhartuḥ priyahite ratā //
MPur, 15, 6.2 prasanno bhagavāṃstasyā varaṃ vavre tu sā hareḥ //
MPur, 15, 7.2 dehi deva prasannastvaṃ patiṃ me vadatāṃ varam //
MPur, 20, 36.2 spṛśāmi pādau satyena prasīda praṇatasya me //
MPur, 26, 12.3 prasīda subhrūrmahyaṃ tvaṃ guror gurutarā śubhe //
MPur, 29, 8.3 tvayi satyaṃ ca dharmaśca tatprasīdatu māṃ bhavān //
MPur, 64, 11.2 prasannavadanau vande pārvatīparameśvarau //
MPur, 102, 30.2 satyadeva namaste'stu prasīda mama bhāskara //
MPur, 122, 98.1 prajāpatimupādāya prasanno vidadhatsvayam /
MPur, 139, 29.1 pepīyate cātirasānuviddhā vimārgitānyā ca priyaṃ prasannā /
MPur, 139, 29.2 kācitpriyasyāticirātprasannā āsītpralāpeṣu ca samprasannā //
MPur, 141, 61.2 anye cātra prasīdanti śraddhāyukteṣu karmasu //
MPur, 147, 16.2 uvāca daityarājānaṃ prasannaścaturānanaḥ //
MPur, 154, 126.2 prasannatā ca toyasya manaso'pyadhikā ca te //
MPur, 156, 30.2 prāptā prasannavadanā yuktamevaṃvidhaṃ tvayi //
MPur, 158, 20.3 prasannā tu tato devī vīrakasyeti saṃstutā /
MPur, 161, 19.2 tatprasīdāśu bhagavanvadho'pyasya vicintyatām //
Meghadūta
Megh, Pūrvameghaḥ, 44.1 gambhīrāyāḥ payasi saritaś cetasīva prasanne chāyātmāpi prakṛtisubhago lapsyate te praveśam /
Nāṭyaśāstra
NāṭŚ, 3, 68.2 sumukhībhiḥ prasannābhirbaliradya pragṛhyatām //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 43.4 āha kutrasthasya kadā kīdṛśasya vā sa bhagavān prasīdatīti /
PABh zu PāśupSūtra, 5, 8, 4.0 prasannendriyavat //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 69.1 vicārya kāraṇanirmālyaṃ niṣparigrahaṃ paraṃ kṛtaṃ gṛhītvā saṃyatātmanā kāraṇaṃ praṇamyānujñāṃ prārthayet tataḥ prasannamukhaṃ bhagavantaṃ svanirmālyaṃ nirmalīkaraṇāya prayacchantaṃ dhyātvā mahāprasāda ity abhisaṃdhāya bhaktyaiva śirasi dhārayet //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 105.0 tasmād upasparśanādibhiḥ prasannaṃ cittaṃ kṛtvā sarvasyādharmasya kṣapaṇārthaṃ vidhiyogānuṣṭhānam evātyantādyabhiyogena kartavyaṃ na prāyaścittāntaram iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 31.0 kartṛkārakādidoṣarahitaṃ śuklādiguṇayuktaṃ ca bhasmārjitaṃ śivadakṣiṇamūrtau mantraiḥ saṃskṛtya pradakṣiṇaṃ ca dattvā sūryarūpiṇaṃ bhagavantaṃ locanatrayeṇa prasannadṛṣṭyā bhasma paśyantaṃ dhyāyet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 89.2 tasyāpīśaḥ prasannastāṃ siddhiṃ dadyādanuttamām //
Suśrutasaṃhitā
Su, Sū., 2, 3.1 brāhmaṇakṣatriyavaiśyānām anyatamam anvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahaṃ ca bhiṣak śiṣyam upanayet ato viparītaguṇaṃ nopanayet //
Su, Sū., 6, 11.2 tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavantyāpaś ca prasannāḥ snigdhā atyarthaṃ gurvyaś ca tā upayujyamānā mandakiraṇatvādbhānoḥ satuṣārapavanopastambhitadehānāṃ dehināmavidagdhāḥ snehācchaityādgauravād upalepāc ca śleṣmasaṃcayam āpādayanti sa saṃcayo vasante 'rkaraśmipravilāyita īṣatstabdhadehānāṃ dehināṃ ślaiṣmikān vyādhīn janayati /
Su, Sū., 12, 36.1 samyaggṛhṇātīndriyārthān manaścāsya prasīdati /
Su, Sū., 14, 5.3 avyāpannāḥ prasannena raktamityabhidhīyate //
Su, Sū., 15, 41.2 prasannātmendriyamanāḥ svastha ityabhidhīyate //
Su, Sū., 26, 16.2 prasannaṃ mṛduparyantaṃ nirāghaṭṭam anunnatam //
Su, Sū., 35, 16.1 atha sārān vakṣyāmaḥ smṛtibhaktiprajñāśauryaśaucopetaṃ kalyāṇābhiniveśaṃ sattvasāraṃ vidyāt snigdhasaṃhataśvetāsthidantanakhaṃ bahulakāmaprajaṃ śukreṇa akṛśamuttamabalaṃ snigdhagambhīrasvaraṃ saubhāgyopapannaṃ mahānetraṃ ca majjñā mahāśiraḥskandhaṃ dṛḍhadantahanvasthinakhamasthibhiḥ snigdhamūtrasvedasvaraṃ bṛhaccharīram āyāsāsahiṣṇuṃ medasā acchidragātraṃ gūḍhāsthisandhiṃ māṃsopacitaṃ ca māṃsena snigdhatāmranakhanayanatālujihvauṣṭhapāṇipādatalaṃ raktena suprasannamṛdutvagromāṇaṃ tvaksāraṃ vidyād iti /
Su, Sū., 45, 8.1 tatra varṣāsvāntarikṣamaudbhidaṃ vā seveta mahāguṇatvāt śaradi sarvaṃ prasannatvāt hemante sārasaṃ tāḍāgaṃ vā vasante kaupaṃ prāsravaṇaṃ vā grīṣme 'pyevaṃ prāvṛṣi cauṇṭyam anabhivṛṣṭaṃ sarvaṃ ceti //
Su, Sū., 45, 204.1 rucyaṃ prasannaṃ surabhi madyaṃ sevyaṃ madāvaham /
Su, Nid., 10, 21.1 suprasannaṃ manastatra harṣaṇe heturucyate /
Su, Nid., 10, 25.2 madhuraṃ cāvivarṇaṃ ca prasannaṃ tadvinirdiśet //
Su, Śār., 3, 7.2 pīnaprasannavadanāṃ praklinnātmamukhadvijām /
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 4, 23.1 kṛtsnadehāśritaṃ śukraṃ prasannamanasastathā /
Su, Śār., 10, 25.1 tato yathāvarṇaṃ dhātrīmupeyānmadhyamapramāṇāṃ madhyamavayaskāmarogāṃ śīlavatīm acapalām alolupām akṛśām asthūlāṃ prasannakṣīrām alambauṣṭhīm alambordhvastanīm avyaṅgām avyasaninīṃ jīvadvatsāṃ dogdhrīṃ vatsalāmakṣudrakarmiṇīṃ kule jātāmato bhūyiṣṭhaiśca guṇairanvitāṃ śyāmāmārogyabalavṛddhaye bālasya /
Su, Śār., 10, 46.1 bālaṃ punargātrasukhaṃ gṛhṇīyāt na cainaṃ tarjayet sahasā na pratibodhayedvitrāsabhayāt sahasā nāpaharedutkṣipedvā vātādivighātabhayāt nopaveśayet kaubjyabhayāt nityaṃ cainamanuvarteta priyaśatair ajighāṃsuḥ evam anabhihatamanās tvabhivardhate nityam udagrasattvasampanno nīrogaḥ suprasannamanāśca bhavati /
Su, Cik., 40, 15.2 naro dhūmopayogācca prasannendriyavāṅmanāḥ /
Su, Ka., 6, 32.1 prasannadoṣaṃ prakṛtisthadhātum annābhikāṅkṣaṃ samasūtrajihvam /
Su, Ka., 6, 32.2 prasannavarṇendriyacittaceṣṭaṃ vaidyo 'vagacchedaviṣaṃ manuṣyam //
Su, Utt., 18, 31.1 prasannavarṇaṃ viśadaṃ vātātapasahaṃ laghu /
Su, Utt., 18, 79.1 snehavarṇabalopetaṃ prasannaṃ doṣavarjitam /
Su, Utt., 28, 11.2 nidhānaṃ yo 'vyayo devaḥ sa te skandaḥ prasīdatu //
Su, Utt., 30, 10.2 ayomukhī tīkṣṇatuṇḍā śakunī te prasīdatu //
Su, Utt., 30, 11.2 lambodarī śaṅkukarṇī śakunī te prasīdatu //
Su, Utt., 31, 10.2 calatkuṇḍalinī śyāmā revatī te prasīdatu //
Su, Utt., 31, 11.3 revatī śuṣkanāmā yā sā te devī prasīdatu //
Su, Utt., 39, 105.1 prasannātmendriyaṃ kṣāmaṃ naraṃ vidyāt sulaṅghitam /
Su, Utt., 64, 15.1 salilaṃ ca prasannatvāt sarvam eva tadā hitam /
Su, Utt., 64, 19.2 prasannatvācca salilaṃ sarvam eva tadā hitam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 13.2, 1.2 yadā sattvam utkaṭaṃ bhavati tadā laghūnyaṅgāni buddhiprakāśaśca prasannatendriyāṇāṃ bhavati /
Tantrākhyāyikā
TAkhy, 1, 182.1 tat prasīda //
Vaikhānasadharmasūtra
VaikhDhS, 2, 14.0 parasyodake mṛtpiṇḍān pañcoddhṛtya snāyāt kūpe tattīre triḥ kumbhenābhiṣiñced ucchiṣṭo nagno vā na snāyāt tathā na śayīta āturo 'psu nāvagāheta āturasya snāne naimittike daśakṛtvo dvādaśakṛtvo vā tam anāturo jale avagāhyācamya spṛśet tataḥ sa pūto bhavati dvikālaṃ homānte pādau prakṣālyācamyāsane prāṅmukhaḥ pratyaṅmukhaḥ vā sthitvā caturaśraupalipte maṇḍale śuddhaṃ pātraṃ nyaset tatrānnaṃ prakṣipya tat pūjayati dvau pādāv ekaṃ vā bhūmau nidhāya prasannartaṃ tvā satyena pariṣiñcāmīti sāyaṃ pariṣiñcati satyaṃ tvartena pariṣiñcāmīti prātar amṛtopastaraṇam asīty ādhāvaṃ pītvā vidhinā prāṇāhutīr hutvānnam anindann aśnāti bhuktvāmṛtāpidhānam asīty apaḥ pītvācamyācāmed ekavāsāḥ śayānas tiṣṭhann asnānajapahomīśuṣkapāda udaṅmukho vā nāśnāti bhinnapātre 'nnaṃ paryuṣitaṃ śayanāsanotsaṅgasthaṃ vā na bhuñjīta añjalināpo na pibed ucchiṣṭāśucyāśaucipatitaiḥ spṛṣṭaṃ sūtakapretake cānnaṃ nāśnīyāt //
Viṣṇupurāṇa
ViPur, 1, 4, 34.2 pūrteṣṭadharmaśravaṇo 'si deva sanātanātman bhagavan prasīda //
ViPur, 1, 4, 35.2 viśvasya vidmaḥ parameśvaro 'si prasīda nātho 'si carācarasya //
ViPur, 1, 4, 42.1 prasīda sarvasarvātman bhavāya jagatām imām /
ViPur, 1, 9, 43.2 sa śuddhaḥ sarvaśuddhebhyaḥ pumān ādyaḥ prasīdatu //
ViPur, 1, 9, 44.2 yasya śaktir na śuddhasya prasīdatu sa no hariḥ //
ViPur, 1, 9, 45.2 prasīdatu sa no viṣṇur ātmā yaḥ sarvadehinām //
ViPur, 1, 9, 46.2 kāryasyāpi ca yaḥ kāryaṃ prasīdatu sa no hariḥ //
ViPur, 1, 9, 56.2 prasīda viṣṇo bhaktānāṃ vraja no dṛṣṭigocaram //
ViPur, 1, 9, 57.3 praṇamyocuḥ prasīdeti vraja no dṛṣṭigocaram //
ViPur, 1, 9, 61.2 prasīda praṇatānāṃ tvaṃ sarveṣāṃ dehi darśanam //
ViPur, 1, 9, 71.2 vayaṃ prasīda sarvātmaṃs tejasāpyāyayasva naḥ //
ViPur, 1, 9, 73.1 tvaṃ prasādaṃ prasannātman prapannānāṃ kuruṣva naḥ /
ViPur, 1, 9, 74.3 prasannadṛṣṭir bhagavān idam āha sa viśvakṛt //
ViPur, 1, 9, 111.1 tataḥ prasannabhāḥ sūryaḥ prayayau svena vartmanā /
ViPur, 1, 9, 130.2 prasīda devi padmākṣi māsmāṃstyākṣīḥ kadācana //
ViPur, 1, 12, 37.1 tad asmākaṃ prasīdeśa hṛdayācchalyam uddhara /
ViPur, 1, 12, 52.1 atha prasannavadanaḥ tatkṣaṇān nṛpanandanaḥ /
ViPur, 1, 12, 80.1 kiṃ vā sarvajagatsraṣṭaḥ prasanne tvayi durlabham /
ViPur, 1, 14, 45.1 tataḥ prasanno bhagavāṃs teṣām antarjale hariḥ /
ViPur, 1, 17, 24.3 dhātā vidhātā parameśvaraś ca prasīda kopaṃ kuruṣe kimartham //
ViPur, 1, 17, 30.3 kāraṇaṃ sakalasyāsya sa no viṣṇuḥ prasīdatu //
ViPur, 1, 17, 91.1 tasmin prasanne kim ihāsty alabhyaṃ dharmārthakāmair alam alpakās te /
ViPur, 1, 19, 49.2 prasīdatyacyutas tasmin prasanne kleśasaṃkṣayaḥ //
ViPur, 1, 19, 49.2 prasīdatyacyutas tasmin prasanne kleśasaṃkṣayaḥ //
ViPur, 1, 19, 82.2 dhyeyaḥ sa jagatām ādyaḥ sa prasīdatu me 'vyayaḥ //
ViPur, 1, 19, 83.2 ādhārabhūtaḥ sarvasya sa prasīdatu me hariḥ //
ViPur, 1, 20, 17.2 kurvatas te prasanno 'haṃ bhaktim avyabhicāriṇīm /
ViPur, 2, 1, 4.2 tām ahaṃ śrotum icchāmi prasanno vaktum arhasi //
ViPur, 2, 13, 28.2 prītiprasannavadanaḥ pārśvasthe cābhavanmṛge //
ViPur, 2, 15, 33.1 prasīda maddhitārthāya kathyatāṃ yastvam āgataḥ /
ViPur, 3, 17, 11.3 vakṣyāmo bhagavānādyastayā viṣṇuḥ prasīdatu //
ViPur, 3, 17, 36.2 prasīda deva daityebhyastrāhīti śaraṇārthinaḥ //
ViPur, 4, 2, 16.1 prasannaś ca devānām anādinidhanaḥ sakalajagatparāyaṇo nārāyaṇaḥ prāha /
ViPur, 4, 4, 62.1 prasīdekṣvākukulatilakabhūtas tvaṃ mahārājo mitrasaho na rākṣasaḥ //
ViPur, 4, 6, 40.1 subhru tvām aham abhikāmo 'smi prasīdānurāgam udvahetyuktā lajjāvakhaṇḍitam urvaśī taṃ prāha //
ViPur, 4, 10, 8.1 prasannaśukravacanāc ca svajarāṃ saṃkrāmayituṃ jyeṣṭhaṃ putraṃ yadum uvāca //
ViPur, 4, 14, 53.1 bhagavān yadi prasanno yathābhilaṣitaṃ dadāti tathā aprasanno 'pi nighnan divyam anupamaṃ sthānaṃ prayacchati //
ViPur, 4, 15, 32.1 suprasannādityacandrādigraham avyālādibhayaṃ svasthamānasam akhilam evaitajjagad apāstādharmam abhavat tasmiṃś ca puṇḍarīkanayane jāyamāne //
ViPur, 5, 1, 56.2 pradhānabuddhīndriyavatpradhānamūlāt parātman bhagavanprasīda //
ViPur, 5, 1, 86.2 nṝṇāmaśeṣakāmāṃstvaṃ prasannā sampradāsyasi //
ViPur, 5, 2, 20.1 prasīda devi sarvasya jagataḥ śaṃ śubhe kuru /
ViPur, 5, 3, 9.1 abhiṣṭūya ca taṃ vāgbhiḥ prasannābhirmahāmatiḥ /
ViPur, 5, 3, 12.3 prasīdatāmeṣa sa devadevaḥ svamāyayāviṣkṛtabālarūpaḥ //
ViPur, 5, 7, 58.3 prasīda deva deveti prāha vākyaṃ śanaiḥ śanaiḥ //
ViPur, 5, 7, 68.2 sāmarthyavānkṛpāmātramanovṛttiḥ prasīda me //
ViPur, 5, 13, 47.1 tābhiḥ prasannacittābhirgopībhiḥ saha sādaram /
ViPur, 5, 18, 51.1 prasīda sarvasarvātman kṣarākṣaramayeśvara /
ViPur, 5, 19, 24.1 mālākārāya kṛṣṇo 'pi prasannaḥ pradadau varam /
ViPur, 5, 20, 82.2 prasīda sīdatāṃ deva devānāṃ varada prabho /
ViPur, 5, 20, 90.1 sa tvaṃ prasīda parameśvara pāhi viśvam aṃśāvatārakaraṇairna mamāsi putraḥ /
ViPur, 5, 23, 30.2 sa prasīda prapannārtihantarhara mamāśubham //
ViPur, 5, 25, 12.2 prasīdetyabravīdrāmaṃ muñca māṃ musalāyudha //
ViPur, 5, 29, 29.1 prasīda sarvabhūtātmannarakeṇa kṛtaṃ hi yat /
ViPur, 5, 30, 21.1 tatprasīdākhilajaganmāyāmohakarāvyaya /
ViPur, 5, 30, 23.2 na jānāmi paraṃ yatte prasīda parameśvara //
ViPur, 5, 30, 24.3 mātā devi tvamasmākaṃ prasīda varadā bhava //
ViPur, 5, 30, 26.3 satyabhāmā praṇamyāha prasīdeti punaḥ punaḥ //
ViPur, 5, 33, 43.1 tatprasīdābhayaṃ dattaṃ bāṇasyāsya mayā prabho /
ViPur, 5, 33, 45.3 prasannavadano bhūtvā gatāmarṣo 'suraṃ prati //
ViPur, 5, 35, 33.2 upasaṃhriyatāṃ kopaḥ prasīda musalāyudha //
ViPur, 5, 37, 65.2 praṇipatyāha caivainaṃ prasīdeti punaḥ punaḥ //
ViPur, 5, 38, 75.1 yathā yathā prasanno 'sau tuṣṭuvustaṃ tathā tathā /
ViPur, 5, 38, 76.2 prasanno 'haṃ mahābhāgā bhavatīnāṃ yadiṣyate /
ViPur, 5, 38, 77.2 prasanne tvayyaparyāptaṃ kim asmākamiti dvija //
ViPur, 5, 38, 78.1 itarāstvabruvan vipra prasanno bhagavānyadi /
ViPur, 6, 7, 80.1 prasannacāruvadanaṃ padmapattropamekṣaṇam /
ViPur, 6, 8, 10.2 prasīda viprapravara nānyat praṣṭavyam asti me //
Viṣṇusmṛti
ViSmṛ, 98, 102.1 stutvā tvevaṃ prasannena manasā pṛthivī tadā /
ViSmṛ, 100, 5.1 mayā prasannena jagaddhitārthaṃ saubhāgyam etat paramaṃ yaśasyam /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 10.1, 1.3 sukham aham asvāpsam prasannaṃ me manaḥ prajñāṃ me viśāradīkaroti /
YSBhā zu YS, 1, 29.1, 1.3 yathaiveśvaraḥ puruṣaḥ śuddhaḥ prasannaḥ kevalo 'nupasargas tathāyam api buddheḥ pratisaṃvedī yaḥ puruṣaḥ ity evam adhigacchati /
YSBhā zu YS, 1, 33.1, 1.3 tataśca cittaṃ prasīdati prasannam ekāgraṃ sthitipadaṃ labhate //
YSBhā zu YS, 1, 33.1, 1.3 tataśca cittaṃ prasīdati prasannam ekāgraṃ sthitipadaṃ labhate //
Yājñavalkyasmṛti
YāSmṛ, 3, 220.2 evam asyāntarātmā ca lokaś caiva prasīdati //
Śatakatraya
ŚTr, 2, 7.1 draṣṭavyeṣu kim uttamaṃ mṛgadṛśaḥ premaprasannaṃ mukhaṃ ghrātavyeṣv api kiṃ tadāsyapavanaḥ śravyeṣu kiṃ tadvacaḥ /
ŚTr, 3, 63.2 prasanne tvayy antaḥsavayamuditacintāmaṇigaṇo viviktaḥ saṅkalpaḥ kim abhilaṣitaṃ puṣyati na te //
ŚTr, 3, 66.2 svātmībhāvam upaihi saṃtyaja nijāṃ kallolalolaṃ gatiṃ mā bhūyo bhaja bhaṅgurāṃ bhavaratiṃ cetaḥ prasīdādhunā //
ŚTr, 3, 92.2 aye gaurīnātha tripurahara śambho trinayana prasīdetyākrośan nimiṣam iva neṣyāmi divasān //
Śikṣāsamuccaya
ŚiSam, 1, 5.1 āyāntu ca tribhuvanaikahitasya vākyaṃ śrotuṃ prasannamanasaḥ suranāgasatvāḥ /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 9.2 prasannatoyāni suśītalāni sarāṃsi cetāṃsi haranti puṃsām //
Abhidhānacintāmaṇi
AbhCint, 2, 227.2 ālasyaṃ tandrā kausīdyaṃ harṣaścittaprasannatā //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 19.2 ceta etair anāviddhaṃ sthitaṃ sattve prasīdati //
BhāgPur, 1, 2, 20.1 evaṃ prasannamanaso bhagavadbhaktiyogataḥ /
BhāgPur, 1, 4, 27.1 nātiprasīdaddhṛdayaḥ sarasvatyāstaṭe śucau /
BhāgPur, 1, 9, 24.2 prasannahāsāruṇalocanollasan mukhāmbujo dhyānapathaścaturbhujaḥ //
BhāgPur, 1, 11, 10.1 kathaṃ vayaṃ nātha ciroṣite tvayi prasannadṛṣṭyākhilatāpaśoṣaṇam /
BhāgPur, 2, 1, 19.3 padaṃ tat paramaṃ viṣṇormano yatra prasīdati //
BhāgPur, 2, 4, 19.2 gatavyalīkairajaśaṅkarādibhirvitarkyaliṅgo bhagavān prasīdatām //
BhāgPur, 2, 4, 20.2 patirgatiścāndhakavṛṣṇisātvatāṃ prasīdatāṃ me bhagavān satāṃ patiḥ //
BhāgPur, 2, 4, 21.2 vadanti caitat kavayo yathārucaṃ sa me mukundo bhagavān prasīdatām //
BhāgPur, 2, 4, 22.2 svalakṣaṇā prādurabhūt kilāsyataḥ sa me ṛṣīṇām ṛṣabhaḥ prasīdatām //
BhāgPur, 2, 7, 8.2 tasmā adāddhruvagatiṃ gṛṇate prasanno divyāḥ stuvanti munayo yaduparyadhastāt //
BhāgPur, 2, 9, 15.1 bhṛtyaprasādābhimukhaṃ dṛgāsavaṃ prasannahāsāruṇalocanānanam /
BhāgPur, 3, 2, 17.2 tātāmba kaṃsād uruśaṅkitānāṃ prasīdataṃ no 'kṛtaniṣkṛtīnām //
BhāgPur, 3, 13, 49.2 śṛṇvīta bhaktyā śravayeta vośatīṃ janārdano 'syāśu hṛdi prasīdati //
BhāgPur, 3, 13, 50.1 tasmin prasanne sakalāśiṣāṃ prabhau kiṃ durlabhaṃ tābhir alaṃ lavātmabhiḥ /
BhāgPur, 3, 14, 36.1 sa naḥ prasīdatāṃ bhāmo bhagavān urvanugrahaḥ /
BhāgPur, 3, 14, 47.1 yatprasādād idaṃ viśvaṃ prasīdati yadātmakam /
BhāgPur, 3, 21, 8.1 tāvat prasanno bhagavān puṣkarākṣaḥ kṛte yuge /
BhāgPur, 3, 24, 8.2 praseduś ca diśaḥ sarvā ambhāṃsi ca manāṃsi ca //
BhāgPur, 3, 24, 27.2 kālena bhūyasā nūnaṃ prasīdantīha devatāḥ //
BhāgPur, 3, 25, 36.1 paśyanti te me rucirāṇy amba santaḥ prasannavaktrāruṇalocanāni /
BhāgPur, 3, 28, 1.3 mano yenaiva vidhinā prasannaṃ yāti satpatham //
BhāgPur, 3, 28, 13.1 prasannavadanāmbhojaṃ padmagarbhāruṇekṣaṇam /
BhāgPur, 3, 33, 23.2 sutaḥ prasannavadanaṃ samastavyastacintayā //
BhāgPur, 4, 1, 28.2 atrāgatās tanubhṛtāṃ manaso 'pi dūrādbrūta prasīdata mahān iha vismayo me //
BhāgPur, 4, 1, 52.3 manāṃsi kakubho vātāḥ praseduḥ sarito 'drayaḥ //
BhāgPur, 4, 3, 14.1 tan me prasīdedam amartya vāñchitaṃ kartuṃ bhavān kāruṇiko batārhati /
BhāgPur, 4, 7, 30.3 nātmanśritaṃ tava vidanty adhunāpi tattvaṃ so 'yaṃ prasīdatu bhavān praṇatātmabandhuḥ //
BhāgPur, 4, 7, 36.2 svāgataṃ te prasīdeśa tubhyaṃ namaḥ śrīnivāsa śriyā kāntayā trāhi naḥ /
BhāgPur, 4, 7, 47.1 sa prasīda tvam asmākam ākāṅkṣatāṃ darśanaṃ te paribhraṣṭasatkarmaṇām /
BhāgPur, 4, 8, 45.1 prasādābhimukhaṃ śaśvat prasannavadanekṣaṇam /
BhāgPur, 4, 9, 47.1 yasya prasanno bhagavānguṇair maitryādibhir hariḥ /
BhāgPur, 4, 20, 9.2 bhajate śanakaistasya mano rājanprasīdati //
BhāgPur, 4, 21, 40.1 pumānlabhetānativelamātmanaḥ prasīdato 'tyantaśamaṃ svataḥ svayam /
BhāgPur, 4, 21, 44.2 prasīdatāṃ brahmakulaṃ gavāṃ ca janārdanaḥ sānucaraśca mahyam //
BhāgPur, 4, 22, 8.2 yasya viprāḥ prasīdanti śivo viṣṇuśca sānugaḥ //
BhāgPur, 4, 24, 15.1 yaduktaṃ pathi dṛṣṭena giriśena prasīdatā /
BhāgPur, 4, 24, 20.2 mahanmana iva svacchaṃ prasannasalilāśayam //
BhāgPur, 4, 26, 26.1 tanme prasīda suhṛdaḥ kṛtakilbiṣasya svairaṃ gatasya mṛgayāṃ vyasanāturasya /
BhāgPur, 8, 6, 4.2 prasannacārusarvāṅgīṃ sumukhīṃ sundarabhruvam //
BhāgPur, 10, 1, 53.1 prasannavadanāmbhojo nṛśaṃsaṃ nirapatrapam /
BhāgPur, 10, 3, 2.1 diśaḥ prasedurgaganaṃ nirmaloḍugaṇodayam /
BhāgPur, 10, 3, 3.1 nadyaḥ prasannasalilā hradā jalaruhaśriyaḥ /
BhāgPur, 10, 3, 5.1 manāṃsyāsanprasannāni sādhūnāmasuradruhām /
BhāgPur, 10, 4, 28.2 kaṃsa evaṃ prasannābhyāṃ viśuddhaṃ pratibhāṣitaḥ /
BhāgPur, 11, 2, 31.2 yaiḥ prasannaḥ prapannāya dāsyaty ātmānam apy ajaḥ //
BhāgPur, 11, 8, 5.1 muniḥ prasannagambhīro durvigāhyo duratyayaḥ /
BhāgPur, 11, 20, 22.2 bhavāpyayāv anudhyāyen mano yāvat prasīdati //
BhāgPur, 11, 21, 43.3 māyāmātram anūdyānte pratiṣidhya prasīdati //
Bhāratamañjarī
BhāMañj, 1, 507.2 prasīda karuṇāsindho kṣamyatāṃ bālacāpalam //
BhāMañj, 1, 1014.1 tataḥ praṇamya taṃ vīrāḥ prasannahṛdayānanam /
BhāMañj, 5, 121.1 śrutvaitatsaṃjayo rājñaḥ prasannamadhurā giraḥ /
BhāMañj, 5, 296.2 sūryodaye prasannātmā hemantārambhavāsare //
BhāMañj, 5, 615.1 prasīda bhagavannaitadvaktumarhasyasāṃpratam /
BhāMañj, 6, 83.2 kālena śraddadhānānāṃ svayaṃ jñānaṃ prasīdati //
BhāMañj, 6, 90.2 antaḥsukhārāmatayā paraṃ jyotiḥ prasīdati //
BhāMañj, 6, 140.1 prasīda darśaya vibho vapuḥ saumyaṃ tadeva me /
BhāMañj, 6, 468.2 tataḥ ślathodyame tasminprasanne bhuvanatraye //
BhāMañj, 6, 493.1 tamuvāca prasannātmā vītamanyuḥ pitāmahaḥ /
BhāMañj, 7, 782.1 astre tataḥ svayaṃ śānte prasanne bhuvanatraye /
BhāMañj, 13, 248.2 prasannakaraṇajñānapaṭurbhava gatavyathaḥ //
BhāMañj, 13, 685.1 tasminsnigdhatarucchāye prasannaharikuñjare /
BhāMañj, 13, 1135.1 tasyotsṛṣṭakalaṅkasya prasannāsaktacetasaḥ /
BhāMañj, 13, 1493.2 nimīlitākṣaṃ jagaduḥ prasīda bhagavanniti //
Garuḍapurāṇa
GarPur, 1, 15, 132.2 śipiviṣṭaḥ prasannaśca sarvalokārtināśanaḥ //
GarPur, 1, 30, 13.1 prasannavadanaṃ saumyaṃ sphuranmakarakuṇḍalam /
GarPur, 1, 72, 4.1 anye prasannapayasaḥ payasāṃ nidhāturambutviṣaḥ śikhigaṇapratimāstathānye /
GarPur, 1, 80, 3.2 prasannaṃ komalaṃ snigdhaṃ surāgaṃ vidrumaṃ hi tat //
GarPur, 1, 89, 6.2 uvācātha prasanno 'smītyucyatāmabhivāñchitam //
GarPur, 1, 89, 60.2 namonamo namaste 'stu prasīdantu svadhābhujaḥ //
GarPur, 1, 89, 64.1 tataḥ prasannāḥ pitarastamūcurmunisattamam /
GarPur, 1, 105, 3.1 lokaḥ prasīdedātmaivaṃ prāyaścittairaghakṣayaḥ /
GarPur, 1, 111, 23.2 samabuddhiḥ prasannātmā prasannātmā sukhaduḥkhe samo bhavet //
GarPur, 1, 111, 23.2 samabuddhiḥ prasannātmā prasannātmā sukhaduḥkhe samo bhavet //
GarPur, 1, 112, 4.2 rūpavānsuprasannaśca kośādhyakṣo vidhīyate //
GarPur, 1, 115, 49.2 prasannamapi pānīyaṃ kardamaiḥ kaluṣīkṛtam //
GarPur, 1, 115, 54.1 tanmaṅgalaṃ yatra manaḥ prasannaṃ tajjīvanaṃ yanna parasya sevā /
GarPur, 1, 121, 2.2 nirvighnaṃ siddhimāpnotu prasanne tvayi keśava //
GarPur, 1, 124, 19.1 prasanno bhava me śrīman gṛhaṃ prati ca gamyatām /
GarPur, 1, 137, 12.1 acyutānanta govinda prasīda yadabhīpsitam /
GarPur, 1, 149, 18.1 snigdhaprasannavakratvaṃ śrīmaddarśananetratā /
GarPur, 1, 168, 35.1 sthiracittaḥ svaraḥ sūkṣmaḥ prasannaḥ snigdhamūrdhajaḥ /
Gītagovinda
GītGov, 4, 35.2 etāvati atanujvare varatanuḥ jīvet na kim te rasāt svaḥvaidyapratima prasīdasi yadi tyaktaḥ anyathā na antakaḥ //
GītGov, 7, 71.1 manobhavānandana candanānila prasīda re dakṣiṇa muñca vāmatām /
Hitopadeśa
Hitop, 1, 115.13 mukhaṃ prasannaṃ vimalā ca dṛṣṭiḥ kathānurāgo madhurā ca vāṇī /
Hitop, 2, 159.3 nimittam uddiśya hi yaḥ prakupyati dhruvaṃ sa tasyāpagame prasīdati /
Hitop, 3, 26.18 suprasannamukhī bhartuḥ sā nārī dharmabhājanam //
Hitop, 3, 103.3 tatra sarvamaṅgalāṃ sampūjya vīravaro brūte devi prasīda /
Hitop, 3, 104.4 uktaṃ ca putra prasanno 'smi te etāvatā sāhasenālam /
Kathāsaritsāgara
KSS, 1, 1, 23.1 tataḥ provāca girijā prasanno 'si yadi prabho /
KSS, 1, 4, 137.1 bahu tatra dine dine dyusindhuḥ kanakaṃ mahyamadāttapaḥprasannā /
KSS, 1, 6, 81.1 tatkṣaṇaṃ sā prasannā māṃ devī svayamabhāṣata /
KSS, 1, 7, 76.1 dṛṣṭvā taṃ tādṛśaṃ śaṃbhuḥ prākprasannaḥ kilādiśat /
KSS, 1, 7, 110.1 tathaiva prakaṭībhūtātprasannādinduśekharāt /
KSS, 2, 3, 37.2 tataḥ prasannā sākṣātsā devī caṇḍī tamabhyadhāt //
KSS, 2, 6, 56.2 patnīṃ prati prasanno 'bhūdrudraśarmā tadaiva saḥ //
KSS, 3, 5, 13.1 dhanyas tvaṃ yasya caivetthaṃ prasanno bhagavān haraḥ /
KSS, 4, 2, 67.1 maivaṃ kṛthāḥ prasannāsmi tava yācasva māṃ varam /
KSS, 4, 2, 68.1 tvaṃ prasannā varaḥ ko 'nyastathāpyetāvad arthaye /
KSS, 5, 1, 143.2 hanta prasīdānaya taṃ vipro nānyo hi tādṛśaḥ //
Kālikāpurāṇa
KālPur, 53, 22.2 tatparyaṃke raktapadmaṃ prasannaṃ sarvadāśivam //
KālPur, 56, 57.2 uccāṭanādyāstāḥ sarvāḥ prasīdanti ca siddhayaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 211.2 sarvabhūteṣu kurute tasya viṣṇuḥ prasīdati //
Mukundamālā
MukMā, 1, 11.2 saṃsārākhye mahati jaladhau majjatāṃ nastridhāmanpādāmbhoje varada bhavato bhaktināve prasīda //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 27.0 prasannena ca hariṇā navoditabhāsvadbhāsvaraṃ sarvabhūtābhibhāvukaṃ nārasiṃhaṃ kavacaṃ prayacchatā proktam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 15, 23.3, 2.0 atyuṣṇe durdina ṛju tatra vikāraparimāṇaṃ bhūyaḥśabdaḥ saṃghātabalapravṛttā krodhaḥ taccānnavaiṣamyaṃ vayaḥsthāpanaṃ abhighātanimittā yogairiti akhilam tasya nikhilena nanu atheti vājīkaraṇyastvoṣadhaya tatra sa khaluśabdo anyatreti saḥ yathāhītyavyayaṃ kṣīṇasya teṣāmiti avatiṣṭhate rajaḥsaṃjñam tuśabdo sa jīvaraktam yadyapi visratā indragopakaḥ śarīrasthena anyatamam mūlamiti dvividhaṃ kālaḥ annāśraddhā khavaiguṇyāt mahābhāgaṃ lakṣyante yonir dṛṣṭamārtavaṃ kalalaṃ prasannamukhavarṇā nanu māturgarbhiṇyā śramaḥ atra itthaṃbhūtasyāhārasya saumyaṃ kāle daivayogād anyatheti praklinnā bhoktum pratibuddhataraṃ tatreti pūrvamutpannatvādāgantoḥ ebhyo'bhighātādihetubhyaḥ //
NiSaṃ zu Su, Sū., 24, 7.5, 2.0 apakva uttamāṅgasthān caturvidhāni tattu saṃtānaśabdaḥ jīvatulyaṃ udbhijjaḥ raso doṣā dhātuṣu bhūmiguṇaḥ iti saṃjñāntarametat prasannena bhede karotītyarthaḥ 'mlabhojananimitto yābhir kuṭīprāveśikaṃ ṣaḍṛtukaḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 18.2 cakṣurvedaṃ prasannātmā sarvabhūtānukampayā //
Rasaprakāśasudhākara
RPSudh, 7, 65.1 kasyāpi nuḥ sidhyati vai drutiśca yadā prasannaḥ khalu pārvatīśaḥ /
Rasaratnasamuccaya
RRS, 13, 23.2 śītoṣṇecchur akāraṇena bahubhuk snigdhaprasannānanaḥ pārśvārtyalpabalakṣayākṛtir api prādurbhavatyanyathā //
Rasaratnākara
RRĀ, Ras.kh., 8, 107.1 anena mantrapāṭhena kṣetrapālaḥ prasīdati /
Rasendracūḍāmaṇi
RCūM, 12, 64.2 suprasanne mahādeve drutiḥ kasya na sidhyati //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 58.0 te ca yadyapi kiṃcic cānumānasambhavena kiṃcit tathāvidhavārttikendrasaṃsargajātasaṃskāreṇa kiṃcidakṣarārthayuktyā vivṛtya vyākhyātāḥ tathāpi yadi kvāpi kimapyalīkaṃ vyākhyānaṃ bhavet tadā prasadya śrīvārttikendraiḥ śrīrasādhyāyena tadadhiṣṭhātṛdevatābhiśca sarvaṃ kṣantavyam //
Rasārṇava
RArṇ, 2, 24.2 padminī sā tu vijñeyā prasannā mṛgalocanā //
Skandapurāṇa
SkPur, 13, 52.1 atha teṣāṃ prasanno 'bhūddevadevo maheśvaraḥ /
SkPur, 21, 51.1 nityaṃ tvāṃ sagaṇaṃ sāmbaṃ prasannaṃ saparicchadam /
SkPur, 23, 65.1 nandīśvaraṃ ye praṇamanti martyā nityaṃ prasannendriyaśuddhasattvāḥ /
Smaradīpikā
Smaradīpikā, 1, 56.2 kṣatraśīrṣe prasannaṃ ca liṅgāni syuḥ śubhāni ṣaṭ //
Tantrasāra
TantraS, Trayodaśam āhnikam, 1.0 atha prasannahṛdayo yāgasthānaṃ yāyāt tac ca yatraiva hṛdayaṃ prasādayuktaṃ parameśvarasamāveśayogyaṃ bhavati tad eva na tu asya anyal lakṣaṇam uktāv api dhyeyatādātmyam eva kāraṇam tad api bhāvaprasādād eva iti nānyat sthānam //
Tantrāloka
TĀ, 1, 7.2 kalombhitaṃ bāhyapathe cakāra stānme sa macchandavibhuḥ prasannaḥ //
TĀ, 4, 211.2 yasya prasīdecciccakraṃ drāg apaścimajanmanaḥ //
TĀ, 4, 218.2 tattve cetaḥ sthirīkāryaṃ suprasannena yoginā //
TĀ, 5, 154.1 anācchāditarūpāyām anupādhau prasannadhīḥ /
TĀ, 7, 5.1 tanmantradevatā yatnāttādātmyena prasīdati /
TĀ, 12, 16.2 yadā yathā yena yatra svā saṃvittiḥ prasīdati //
TĀ, 17, 51.2 dadyātpuraṃ śodhayāmītyūhayuktaṃ prasannadhīḥ //
TĀ, 20, 6.2 sa śrīmānsuprasanno me śaṃbhunātho nyarūpayat //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 17.2 oṃ dhyāyennityaṃ maheśaṃ rajatagirinibhaṃ cārucandrāvataṃsaṃ ratnākalpojjvalāṅgaṃ paraśumṛgavarābhītihastaṃ prasannam /
Ānandakanda
ĀK, 1, 1, 1.2 prasannaṃ parameśānaṃ jagadānandakāraṇam //
ĀK, 1, 1, 3.1 prasīda karuṇāmūrte prasanna parameśvara /
ĀK, 1, 1, 3.1 prasīda karuṇāmūrte prasanna parameśvara /
ĀK, 1, 2, 224.2 namaste yogayogyāya prasīdāmaravandita //
ĀK, 1, 12, 101.2 tataḥ prasannaḥ sa śivo varaṃ datte yathepsitam //
ĀK, 1, 12, 122.2 kṣetrapālo'pyanenaiva mantreṇāśu prasīdati //
ĀK, 1, 15, 176.1 varṣātprasannadṛṣṭiśca jīvet ṣaṭśatavatsaram /
ĀK, 1, 20, 7.1 saccidānandavibhava prasanna karuṇāmbudhe /
ĀK, 1, 20, 8.2 sarvo'pi hi tvamevāsi prasīda parameśvara //
ĀK, 1, 20, 142.2 pratyāhāraprasannaḥ sannabhyaseddhāraṇaṃ tataḥ //
Āryāsaptaśatī
Āsapt, 2, 1.1 avadhidināvadhijīvāḥ prasīda jīvantu pathikajanajāyāḥ /
Āsapt, 2, 277.2 kālāsaha kṣamasva priya prasīda prayātamahaḥ //
Āsapt, 2, 557.2 gurujanasamakṣamūka prasīda jambūphalaṃ dalaya //
Āsapt, 2, 630.2 jvalati sapatnī kīre jalpati mugdhe prasīdati //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 25.1 ityevamuktvā pradadau sa tasmai hiraṇyanetrāya sutaṃ prasannaḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 2.1, 9.0 ity āśaṅkyāha yady evaṃ prasannāt parameśvarāt //
Śukasaptati
Śusa, 5, 17.2 sadā mattāśca mātaṅgāḥ prasanne sati bhūpatau //
Śyainikaśāstra
Śyainikaśāstra, 6, 56.2 janayanti prasannendramuktapuṣpotkarabhramam //
Śyainikaśāstra, 7, 8.2 dhatastu prasannātmā bhiṣagbhiranumoditaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 33.2 ity uktvā sa prasannātmā yayau kailāsaparvatam //
GokPurS, 5, 12.2 tataḥ prasannau viṣṇvīśau tasyāḥ pratyakṣatāṃ gatau //
GokPurS, 6, 21.2 prasannas tapasā tasya pratyakṣo 'bhūddhariḥ svayam //
GokPurS, 6, 35.2 tataḥ śivaḥ prasannātmā sūryaṃ prāha kṛpānidhiḥ //
GokPurS, 6, 41.3 yadi prasannā yūyaṃ me lokapālāś ca sādaram //
GokPurS, 7, 70.2 varaṃ varaya bhadraṃ te prasannāḥ smo vayaṃ mune //
GokPurS, 7, 71.2 yadi prasannā yūyaṃ me brāhmaṇyaṃ prārthayāmy aham /
GokPurS, 8, 35.1 tataḥ prasannas tām āha bhartā hariharau śubhe /
GokPurS, 10, 37.2 tapaś cacāra suciraṃ prasanno 'bhūn maheśvaraḥ //
GokPurS, 10, 45.1 tataḥ prasanno bhagavān narasiṃhaḥ samāgamat /
GokPurS, 10, 56.2 tapaś cakruś ca niyatāḥ prasanno viṣṇur abravīt //
GokPurS, 10, 62.2 evaṃ tapasyatas tasya prasanno 'bhūn maheśvaraḥ //
GokPurS, 11, 17.2 dānaṃ vittānusāreṇa yāvac chambhuḥ prasīdati //
GokPurS, 12, 27.1 tataḥ prasanno bhagavān umayā sahitaḥ śivaḥ /
Haribhaktivilāsa
HBhVil, 1, 110.3 suprasanne hṛṣīkeśe viparīte viparyayaḥ //
HBhVil, 1, 192.1 suprasannam imaṃ mantraṃ tantre sammohanāhvaye /
HBhVil, 2, 188.4 yasyācaraṇamātreṇa sākṣāt kṛṣṇaḥ prasīdati //
HBhVil, 2, 222.1 evaṃ sampūjya devāṃs tu lokapālān prasannadhīḥ /
HBhVil, 3, 72.3 api pātakayuktasya prasannaḥ syān na saṃśayaḥ //
HBhVil, 3, 254.2 manaḥprasannatāhetuḥ prātaḥsnānaṃ praśasyate //
HBhVil, 4, 109.2 śyāmalaṃ śāntavadanaṃ prasannaṃ varadekṣaṇam //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 78.1 vapuḥkṛśatvaṃ vadane prasannatā nādasphuṭatvaṃ nayane sunirmale /
Janmamaraṇavicāra
JanMVic, 1, 51.2 avyāpannāḥ prasannena raktam ity eva tad viduḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 30.1 prasannā ca drutā śīghrā kṣudbhir nāḍī pravartate /
Nāḍīparīkṣā, 1, 30.2 jvare tīvrā prasannā ca nāḍī vahati pittataḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 39.1 sadukūlaṃ sālepaṃ sābharaṇaṃ samālaṃ suprasannaṃ śiṣyaṃ pārśve niveśya mātṛkāṃ tadaṅge vinyasya vimuktamukhakarpaṭasya tasya haste trīn prathamasiktān candanokṣitān dvitīyakhaṇḍān puṣpakhaṇḍān nikṣipya tattvamantrair grāsayitvā dakṣiṇakarṇe bālam upadiśya paścād iṣṭamanuṃ vadet //
Saddharmapuṇḍarīkasūtra
SDhPS, 9, 44.1 adrākṣītkhalu punarbhagavāṃste dve śrāvakasahasre śaikṣāśaikṣāṇāṃ śrāvakāṇāṃ bhagavantamavalokayamāne abhimukhaṃ prasannacitte mṛducitte mārdavacitte //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 48.1 etat kathaya me tāta prasannenāntarātmanā /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 41.1 prasanno māvadat paścādvaraṃ varaya suvrata //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 32.2 bhavāmi devadeveśa prasanno yadi manyase //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 33.2 narmadayā tataḥ prāha prasanno vṛṣavāhanaḥ //
SkPur (Rkh), Revākhaṇḍa, 13, 26.1 tatra sarvānnayiṣyāmi prasannā varadā hyaham /
SkPur (Rkh), Revākhaṇḍa, 20, 45.2 prasannā vipraśārdūla tava vākyaiḥ suśobhanaiḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 7.2 tamuvāca mahādevaḥ prasanno vṛṣabhadhvajaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 101.2 krodhaṃ muktvā prasannātmā tadā vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 39, 16.1 prasannā tava vākyena devadeva jagadguro /
SkPur (Rkh), Revākhaṇḍa, 45, 21.1 pratyuvāca prasanno 'sau devadevo maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 36.1 tavādhīnaṃ mahāvipra prayacchāmi prasīda me /
SkPur (Rkh), Revākhaṇḍa, 56, 2.2 etadākhyāhi me sarvaṃ prasanno yadi śaṅkara //
SkPur (Rkh), Revākhaṇḍa, 60, 42.1 prasannā narmadā devī stotreṇānena bhārata /
SkPur (Rkh), Revākhaṇḍa, 67, 6.2 prasīda taṃ kuruṣvādya dehi śīghraṃ varaṃ vibho //
SkPur (Rkh), Revākhaṇḍa, 78, 2.3 etadākhyāhi me sarvaṃ prasanno yadi sattama //
SkPur (Rkh), Revākhaṇḍa, 80, 4.2 bhobhoḥ prasanno nandīśa varaṃ vṛṇu yathepsitam /
SkPur (Rkh), Revākhaṇḍa, 85, 11.3 śaraṇaṃ tvāṃ prasanno 'smi pāhi māṃ kamalāsana //
SkPur (Rkh), Revākhaṇḍa, 90, 24.1 tataḥ prasanno bhagavān vedhāstān abravīd vacaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 112.2 prasannā narmadādevī tato vacanam abravīt //
SkPur (Rkh), Revākhaṇḍa, 103, 53.2 prasannavadanaḥ śrīmānsvayaṃrūpo vyavasthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 66.3 brahmā viṣṇuśca rudraśca prasannavadanāḥ śubhāḥ //
SkPur (Rkh), Revākhaṇḍa, 107, 2.1 dhanadena tapastaptvā prasanne padmasambhave /
SkPur (Rkh), Revākhaṇḍa, 108, 17.1 prasannā te mahābhāge vratena niyamena ca /
SkPur (Rkh), Revākhaṇḍa, 120, 12.2 yadi prasanno deveśa yadi deyo varo mama /
SkPur (Rkh), Revākhaṇḍa, 146, 96.1 prasīda devadeveśa suptamaṅgaṃ prabodhaya /
SkPur (Rkh), Revākhaṇḍa, 158, 11.2 tatra te mānavā yānti suprasanne maheśvare //
SkPur (Rkh), Revākhaṇḍa, 169, 20.2 prasannavadanā devī rājānamidamabravīt //
SkPur (Rkh), Revākhaṇḍa, 172, 12.2 yadi prasannā me devāḥ samāyātāḥ suraiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 180, 18.1 tvayi bhukte dvijaśreṣṭha prasīda tvaṃ dhruvaṃ mama /
SkPur (Rkh), Revākhaṇḍa, 181, 46.2 stutimukharasya maheśvara prasīda tava caraṇaniratasya //
SkPur (Rkh), Revākhaṇḍa, 181, 57.2 prasanno devadeveśa yadi deyo varo mama /
SkPur (Rkh), Revākhaṇḍa, 182, 32.2 mayi prasanne 'pi tava hyetatkathaya me 'nagha //
SkPur (Rkh), Revākhaṇḍa, 183, 10.2 tathā kuru maheśāna prasanno yadi śaṅkara //
SkPur (Rkh), Revākhaṇḍa, 186, 4.1 prasannaste mahābhāga varaṃ varaya suvrata /
SkPur (Rkh), Revākhaṇḍa, 186, 5.3 prasanne tvayi me sarvaṃ bhavatviti matirmama //
SkPur (Rkh), Revākhaṇḍa, 186, 31.2 prasannā saṃmukhī bhūtvā vākyametad uvāca ha //
SkPur (Rkh), Revākhaṇḍa, 186, 32.2 prasannā te mahāsattva varaṃ varaya vāñchitam /
SkPur (Rkh), Revākhaṇḍa, 192, 46.2 prasīdatu jagaddhātā yasya devasya māyayā /
SkPur (Rkh), Revākhaṇḍa, 192, 47.1 prasīdatu sa vāṃ devo yasya rūpamidaṃ dvidhā /
SkPur (Rkh), Revākhaṇḍa, 192, 53.1 prasīda deva vijñānadhana mūḍhadṛśāmiva /
SkPur (Rkh), Revākhaṇḍa, 192, 55.2 nārāyaṇa prasīdeśa sarvalokaparāyaṇa //
SkPur (Rkh), Revākhaṇḍa, 192, 56.1 prasannabuddhe śāntātmanprasannavadanekṣaṇa /
SkPur (Rkh), Revākhaṇḍa, 192, 56.1 prasannabuddhe śāntātmanprasannavadanekṣaṇa /
SkPur (Rkh), Revākhaṇḍa, 192, 56.2 prasīda yogināmīśa nara sarvagatācyuta //
SkPur (Rkh), Revākhaṇḍa, 192, 58.1 prasannānāmanāthānāṃ tathā nāthavatāṃ prabho /
SkPur (Rkh), Revākhaṇḍa, 193, 3.1 yattvetadbhavatā proktaṃ prasannenāntarātmanā /
SkPur (Rkh), Revākhaṇḍa, 193, 33.1 prasīda sarveśvara sarvabhūta sanātanātmaparameśvareśa /
SkPur (Rkh), Revākhaṇḍa, 194, 31.1 prasīda pāhi māṃ bhaktyā samyaksarge niyojaya /
SkPur (Rkh), Revākhaṇḍa, 195, 35.1 sa dhanyo devadevasya prasannenāntarātmanā /
SkPur (Rkh), Revākhaṇḍa, 200, 2.3 prasannā vā varaṃ kaṃ ca dadāti kathayasva me //
SkPur (Rkh), Revākhaṇḍa, 211, 20.2 parayā kṛpayā devaḥ prasannas tān uvāca ha //
SkPur (Rkh), Revākhaṇḍa, 211, 21.1 mayā prasannena mahānubhāvāstadeva vo 'nnaṃ vihitaṃ sudheva /
SkPur (Rkh), Revākhaṇḍa, 221, 17.2 evaṃ vadati haṃse vai brahmā prāha prasannadhīḥ /
SkPur (Rkh), Revākhaṇḍa, 222, 9.1 kālena gacchatā tasya prasanno 'bhavadīśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 223, 5.3 jagmurākāśamāviśya prasanne sati śaṅkare //
Sātvatatantra
SātT, 3, 21.1 śauryam audāryam āstikyaṃ sthairyaṃ dhairyaṃ prasannatā /
Uḍḍāmareśvaratantra
UḍḍT, 9, 59.3 ghṛtahome daśāṃśena kṛte devī prasīdati //
UḍḍT, 9, 69.2 rātrau devīṃ samabhyarcya japen mantraṃ prasannadhīḥ //
UḍḍT, 9, 72.1 ekaviṃśatighasrāntaṃ prasannā vitaret sadā /
UḍḍT, 9, 81.2 tataḥ prasannā sā devī yacchaty añjanam uttamam //
UḍḍT, 10, 2.2 japen māsatrayaṃ mantraṃ kambalaḥ suprasannadhīḥ /
Yogaratnākara
YRā, Dh., 329.1 yadā viśuddhaṃ jalamacchamūrdhvaṃ prasannabhāvānmalametyadhastāt /