Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Baudhāyanagṛhyasūtra
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mahācīnatantra
Skandapurāṇa
Spandakārikānirṇaya
Āryāsaptaśatī
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Prathama adhyāyaḥ, 5.1, 6.2 kāvyālaṃkāraśāstrārthaḥ prasādyaḥ kavipuṃgavaiḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 44.1 suvarṇahiraṇyaprāṇivastralohabhūmibhāṇḍair gavāśvājāvikahastidāsapuruṣavrīhiyavamāṣatiladaṇḍopānacchatrakamaṇḍaluyānāsanaśayanopadhānaiḥ sarvopakaraṇair yathopapādaṃ sampūjyākṣayyaṃ vācayitvopasaṃgṛhya svadhāṃ vācayitvotthāpya prasādya saṃsādya pradakṣiṇīkṛtya śeṣam anujñāpyaitenaiva yathetam etyānnaśeṣān nivedayate /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 8.1 bhrātaraṃ mātulaṃ pitṛvyam iti gurujātīyān prasādya pakṣiṇīṃ rātrim upoṣya tavāhaṃ soma rāraṇeti prathamam ekaviṃśatikṛtvaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 21, 29.1 guroś cālīkanirbandhe sacailaṃ snāto guruṃ prasādayet prasādāt pūto bhavatīti vijñāyate //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 2, 2.2 namasta ātāneti yajño vā ātāno yajñaṃ hi tanvate tena yajña ātāno jaghanārdho vā eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prasādayiṣyanbhavati tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta ātāneti //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
Arthaśāstra
ArthaŚ, 1, 13, 17.1 atuṣṭāṃstuṣṭihetostyāgena sāmnā ca prasādayet //
ArthaŚ, 2, 25, 33.1 tāsāṃ moraṭāpalāśapattūrameṣaśṛṅgīkarañjakṣīravṛkṣakaṣāyabhāvitaṃ dagdhakaṭaśarkarācūrṇaṃ lodhracitrakavilaṅgapāṭhāmustākaliṅgayavadāruharidrendīvaraśatapuṣpāpāmārgasaptaparṇanimbāsphotakalkārdhayuktam antarnakho muṣṭiḥ kumbhīṃ rājapeyāṃ prasādayati //
Avadānaśataka
AvŚat, 6, 6.1 sa kāyikaṃ prasrabdhisukhaṃ labdhvā bhagavato 'ntike cittaṃ prasādayāmāsa /
AvŚat, 11, 4.6 dṛṣṭvā ca punaḥ cittaṃ prasādayāmāsa /
Aṣṭasāhasrikā
ASāh, 4, 1.60 yo 'pi tasyodakasya kaluṣabhāvastam api prasādayet /
Mahābhārata
MBh, 1, 3, 129.1 atha tadannaṃ muktakeśyā striyopahṛtaṃ sakeśam aśuci matvottaṅkaṃ prasādayāmāsa /
MBh, 1, 18, 11.12 ityuktvā sṛṣṭikṛd devastaṃ prasādya prajāpatim /
MBh, 1, 26, 12.1 prasādayāmāsa sa tān kaśyapaḥ putrakāraṇāt /
MBh, 1, 43, 36.1 jñātīnāṃ hitam icchantī bhagavaṃstvāṃ prasādaye /
MBh, 1, 48, 17.1 prasādito mayā pūrvaṃ tavārthāya pitāmahaḥ /
MBh, 1, 49, 11.1 te taṃ prasādayāmāsur devāḥ sarve pitāmaham /
MBh, 1, 51, 2.3 prasādayainaṃ tvam ato narendra /
MBh, 1, 57, 57.38 tataḥ prasādayāmāsa svān pitṝn dīnayā girā /
MBh, 1, 67, 22.2 taṃ na prasādyāgato 'haṃ prasīdeti dvijottamam /
MBh, 1, 73, 34.2 prasādayiṣye śarmiṣṭhām ityuktā hi sakhī mayā /
MBh, 1, 75, 9.1 prasādyatāṃ devayānī jīvitaṃ hyatra me sthitam /
MBh, 1, 75, 11.3 tasyeśvaro 'smi yadi te devayānī prasādyatām /
MBh, 1, 77, 13.2 sā tvāṃ yāce prasādyāham ṛtuṃ dehi narādhipa //
MBh, 1, 93, 35.1 prasādayantastam ṛṣiṃ vasavaḥ pārthivarṣabha /
MBh, 1, 98, 30.1 tataḥ prasādayāmāsa punastam ṛṣisattamam /
MBh, 1, 101, 17.2 prasādayāmāsa tadā śūlastham ṛṣisattamam //
MBh, 1, 101, 18.2 prasādaye tvāṃ tatrāhaṃ na me tvaṃ kroddhum arhasi //
MBh, 1, 110, 24.3 prasādya sarve vaktavyāḥ pāṇḍuḥ pravrajito vanam //
MBh, 1, 113, 31.4 yat prasādayate bhartā prasādyaḥ kṣatriyarṣabha /
MBh, 1, 113, 31.4 yat prasādayate bhartā prasādyaḥ kṣatriyarṣabha /
MBh, 1, 166, 16.5 jagāma śaraṇaṃ śaktiṃ prasādayitum arhayan //
MBh, 1, 173, 19.3 tena prasādyamānā sā prasādam akarot tadā //
MBh, 1, 189, 45.1 sā prasādayatī devam idaṃ bhūyo 'bhyabhāṣata /
MBh, 1, 212, 1.289 evam uktvā prasādyainaṃ pūjayitvā prayatnataḥ /
MBh, 1, 215, 11.36 prasādayitvā vakṣyāmi yan naḥ kāryaṃ dvijottamāḥ /
MBh, 3, 11, 35.2 prasādayāmāsa muniṃ naitad evaṃ bhaved iti //
MBh, 3, 24, 14.2 prasādya dharmārthavidaś ca vācyā yathārthasiddhiḥ paramā bhavennaḥ //
MBh, 3, 39, 25.2 śitikaṇṭhaṃ mahābhāgaṃ praṇipatya prasādya ca /
MBh, 3, 40, 56.2 prasādayāmāsa haraṃ pārthaḥ parapuraṃjayaḥ //
MBh, 3, 40, 59.1 prasādaye tvāṃ bhagavan sarvabhūtanamaskṛta /
MBh, 3, 114, 21.2 prasādayāṃbabhūvātha tato bhūmiṃ viśāṃ pate //
MBh, 3, 115, 22.1 sā vai prasādayāmāsa taṃ guruṃ putrakāraṇāt /
MBh, 3, 115, 27.1 tataḥ prasādayāmāsa śvaśuraṃ sā punaḥ punaḥ /
MBh, 3, 132, 11.2 uvāca bhartāram idaṃ rahogatā prasādya hīnaṃ vasunā dhanārthinī //
MBh, 3, 169, 29.1 tapas taptvā mahat tīvraṃ prasādya ca pitāmaham /
MBh, 3, 205, 8.2 tau prasādayituṃ gaccha mā tvā dharmo 'tyagān mahān //
MBh, 3, 237, 8.2 prasādya sodarān sarvān ājñāpayata mokṣaṇe //
MBh, 3, 264, 56.1 sītā madvacanād vācyā samāśvāsya prasādya ca /
MBh, 3, 277, 19.3 prasādayāmāsa punaḥ kṣipram evaṃ bhaved iti //
MBh, 3, 284, 24.1 prasādaye tvāṃ varadaṃ praṇayācca bravīmyaham /
MBh, 3, 286, 5.1 bhūyaśca śirasā yāce prasādya ca punaḥ punaḥ /
MBh, 4, 64, 5.2 akāryaṃ te kṛtaṃ rājan kṣipram eva prasādyatām /
MBh, 4, 66, 19.3 prasādayāmo bhadraṃ te sānujaṃ pāṇḍavarṣabham //
MBh, 5, 12, 12.2 prasādayanti cendrāṇī nahuṣāya pradīyatām //
MBh, 5, 12, 27.4 evam etad dvijaśreṣṭha devī ceyaṃ prasādyatām //
MBh, 5, 21, 18.2 dhṛtarāṣṭrastato bhīṣmam anumānya prasādya ca /
MBh, 5, 25, 13.2 so 'haṃ prasādya praṇato vāsudevaṃ pāñcālānām adhipaṃ caiva vṛddham //
MBh, 5, 34, 23.2 prasādayati lokaṃ yaḥ taṃ loko 'nuprasīdati //
MBh, 5, 40, 21.2 kāryākārye pūjayitvā prasādya yaḥ saṃpṛcchenna sa muhyet kadācit //
MBh, 5, 61, 4.1 prasāditaṃ hyasya mayā mano 'bhūcchuśrūṣayā svena ca pauruṣeṇa /
MBh, 5, 93, 40.1 āhustvāṃ pāṇḍavā rājann abhivādya prasādya ca /
MBh, 5, 142, 18.2 prasādayitum āsādya darśayantī yathātatham //
MBh, 5, 145, 35.1 saha mātrā mahārāja prasādya tam ṛṣiṃ tadā /
MBh, 5, 178, 20.2 prasādaye tvāṃ bhagavaṃstyaktaiṣā hi purā mayā //
MBh, 5, 179, 27.1 yathā ca rāmo rājendra mayā pūrvaṃ prasāditaḥ /
MBh, 5, 193, 44.1 tataḥ prasādayāmāsur yakṣā vaiśravaṇaṃ kila /
MBh, 6, 4, 12.1 prasādaye tvām atulaprabhāvaṃ tvaṃ no gatir darśayitā ca dhīraḥ /
MBh, 6, BhaGī 11, 44.1 tasmātpraṇamya praṇidhāya kāyaṃ prasādaye tvāmahamīśamīḍyam /
MBh, 6, 117, 34.2 evaṃ bruvantaṃ gāṅgeyam abhivādya prasādya ca /
MBh, 7, 57, 59.2 prasādayāmāsa bhavaṃ tadā hyastropalabdhaye //
MBh, 7, 119, 15.2 prasādayanmahādevam amarṣavaśam āsthitaḥ //
MBh, 8, 24, 97.2 gatvā pitāmahaṃ devaṃ prasādyaivaṃ vaco 'bruvan //
MBh, 8, 24, 106.2 devāḥ prasādayāmāsuḥ sārathyāyeti naḥ śrutam //
MBh, 8, 24, 144.2 prasādayantas taṃ bhaktyā jahi śatrugaṇān iti //
MBh, 8, 49, 99.1 prasādya rājānam amitrasāhaṃ sthito 'bravīc cainam abhiprapannaḥ /
MBh, 8, 50, 5.2 prasādaya kuruśreṣṭham etad atra mataṃ mama //
MBh, 8, 50, 6.1 prasādya bhaktyā rājānaṃ prītaṃ caiva yudhiṣṭhiram /
MBh, 8, 50, 35.2 prasādya dharmarājānaṃ prahṛṣṭenāntarātmanā /
MBh, 9, 40, 19.3 apāṃ kuñje sarasvatyāstaṃ prasādaya pārthiva //
MBh, 9, 40, 21.1 prasādaye tvā bhagavann aparādhaṃ kṣamasva me /
MBh, 12, 2, 21.2 karṇaḥ prasādayaṃścainam idam ityabravīd vacaḥ //
MBh, 12, 2, 27.1 tataḥ prasādayāmāsa punastaṃ dvijasattamam /
MBh, 12, 3, 26.1 tam uvāca tataḥ karṇaḥ śāpabhītaḥ prasādayan /
MBh, 12, 27, 25.1 yatheṣṭaṃ gamyatāṃ kāmam anujāne prasādya vaḥ /
MBh, 12, 31, 18.3 prasādayāmāsa tadā naitad evaṃ bhaved iti //
MBh, 12, 31, 42.2 cittaṃ prasādayāmāsa pitur mātuśca vīryavān //
MBh, 12, 45, 12.1 tathā sarvaṃ sa nagaraṃ prasādya janamejaya /
MBh, 12, 49, 65.2 prasādya kaśyapaṃ devī kṣatriyān bāhuśālinaḥ //
MBh, 12, 64, 18.2 asaṃśayaṃ bhagavann ādidevaṃ drakṣyāmyahaṃ śirasāhaṃ prasādya /
MBh, 12, 68, 9.2 prasādayati dharmeṇa prasādya ca virājate //
MBh, 12, 68, 9.2 prasādayati dharmeṇa prasādya ca virājate //
MBh, 12, 83, 31.1 devateva hi sarvārthān kuryād rājā prasāditaḥ /
MBh, 12, 97, 11.1 sahasā nāmya bhūtāni kṣipram eva prasādayet /
MBh, 12, 106, 8.2 abhyuddharati cātmānaṃ prasādayati ca prajāḥ //
MBh, 12, 112, 85.2 prasādayitvā rājānaṃ gomāyur vanam abhyagāt //
MBh, 12, 123, 22.1 prasādayen madhurayā vācāpyatha ca karmaṇā /
MBh, 12, 126, 44.2 prasādaye tvā bhagavan putreṇecchāmi saṃgatim /
MBh, 12, 132, 12.1 prasādayenmadhurayā vācāpyatha ca karmaṇā /
MBh, 12, 147, 2.1 dhikkāryaṃ mā dhikkurute tasmāt tvāhaṃ prasādaye /
MBh, 12, 148, 18.1 yathaivainān purākṣaipsīstathaivainān prasādaya /
MBh, 12, 249, 12.2 prasādya tvāṃ mahādeva yācāmyāvṛttijāḥ prajāḥ //
MBh, 12, 250, 7.2 prasādaye tvā varada prasādaṃ kuru me prabho //
MBh, 12, 250, 25.2 na hareyaṃ prajā deva punastvāhaṃ prasādaye //
MBh, 12, 296, 39.2 prasādya yatnena tam ugratejasaṃ sanātanaṃ brahma yathādya vai tvayā //
MBh, 12, 323, 16.2 prasādayāmāsa muniṃ sadasyāste ca sarvaśaḥ //
MBh, 12, 330, 60.2 prasādayāśu lokānāṃ śāntir bhavatu māciram //
MBh, 12, 330, 61.2 prasādayāmāsa tato devaṃ nārāyaṇaṃ prabhum /
MBh, 12, 343, 5.2 prasādayati bhūtāni trividhe vartmani sthitaḥ //
MBh, 13, 4, 43.1 prasādayantyāṃ bhāryāyāṃ mayi brahmavidāṃ vara /
MBh, 13, 14, 83.1 aprasādya virūpākṣaṃ varadaṃ sthāṇum avyayam /
MBh, 13, 14, 98.2 ajaram amaram aprasādya rudraṃ jagati pumān iha ko labheta śāntim //
MBh, 13, 17, 54.1 viṣṇuprasādito yajñaḥ samudro vaḍavāmukhaḥ /
MBh, 13, 18, 27.2 prasādyāhaṃ purā śarvaṃ manasācintayaṃ nṛpa /
MBh, 13, 22, 11.1 ṛṣiṇā prasāditā cāsmi tava hetor dvijarṣabha /
MBh, 13, 27, 95.1 prasādya devān savibhūn samastān bhagīrathastapasogreṇa gaṅgām /
MBh, 13, 51, 37.1 prasādayāmahe vidvan bhavantaṃ praṇatā vayam /
MBh, 13, 76, 27.2 prasādayāmāsa manastena rudrasya bhārata //
MBh, 13, 83, 42.2 prasādya śirasā sarve rudram ūcur bhṛgūdvaha //
MBh, 13, 85, 46.1 brahmā pitāmahaḥ pūrvaṃ devatābhiḥ prasāditaḥ /
MBh, 13, 97, 27.2 prasādaye tvā viprarṣe kiṃ te sūryo nipātyate //
MBh, 13, 103, 25.3 prasādayāmāsa bhṛguṃ śāpānto me bhaved iti //
MBh, 13, 103, 26.1 tato 'gastyaḥ kṛpāviṣṭaḥ prāsādayata taṃ bhṛgum /
MBh, 13, 107, 46.2 anumānyaḥ prasādyaśca guruḥ kruddho yudhiṣṭhira //
MBh, 13, 125, 2.2 sāmnā prasādyate kaścid dānena ca tathāparaḥ /
MBh, 13, 142, 5.3 prasādya tān ubhau lokāvavāpsyatha yathā purā //
MBh, 13, 145, 20.2 tataḥ prasādayāmāsuḥ śarvaṃ te vibudhottamāḥ //
MBh, 13, 145, 34.1 tataḥ prasādayāmāsur umāṃ rudraṃ ca te surāḥ /
MBh, 14, 54, 28.2 sa māṃ prasādya devendraḥ punar evedam abravīt //
MBh, 14, 57, 52.1 prasādya brāhmaṇaṃ te tu pādyam arghyaṃ nivedya ca /
MBh, 14, 62, 14.2 prasādyārtham avāpsyāmo nūnaṃ vāgbuddhikarmabhiḥ //
MBh, 14, 66, 9.1 sāhaṃ prasādaye kṛṣṇa tvām adya śirasā natā /
MBh, 14, 66, 12.2 prasādaye tvā durdharṣa jīvatām abhimanyujaḥ //
MBh, 14, 67, 13.1 vārṣṇeya madhuhan vīra śirasā tvāṃ prasādaye /
MBh, 14, 67, 17.1 sā tvā prasādya śirasā yāce śatrunibarhaṇa /
MBh, 14, 77, 36.1 eṣa prasādya śirasā mayā sārdham ariṃdama /
MBh, 14, 81, 21.2 prasādya śirasā vidvān ulūpī pṛcchyatām iti //
MBh, 14, 82, 6.2 na me kopastvayā kāryaḥ śirasā tvāṃ prasādaye //
MBh, 14, 82, 17.2 punaḥ punaḥ prasādyaināṃsta enam idam abruvan //
MBh, 14, 85, 19.2 prasādayāmāsa ca taṃ jiṣṇum akliṣṭakāriṇam //
MBh, 14, 95, 16.2 provācedaṃ vaco vāgmī prasādya śirasā munīn //
MBh, 14, 95, 35.1 prasādayāmāsa ca tam agastyaṃ tridaśeśvaraḥ /
MBh, 14, 96, 12.1 sa tān prasādayāmāsa śāpasyānto bhaved iti /
MBh, 15, 6, 14.1 bhavadīyam idaṃ sarvaṃ śirasā tvāṃ prasādaye /
MBh, 15, 19, 9.2 prasādayāva nṛpate bhavān prabhur ihāsti yat //
Manusmṛti
ManuS, 11, 205.2 snātvānaśnann ahaḥ śeṣam abhivādya prasādayet //
Rāmāyaṇa
Rām, Bā, 11, 2.1 tataḥ prasādya śirasā taṃ vipraṃ devavarṇinam /
Rām, Bā, 37, 9.1 bhāṣamāṇaṃ naravyāghraṃ rājapatnyau prasādya tam /
Rām, Bā, 38, 23.2 te prasādya mahātmānaṃ viṣaṇṇavadanās tadā //
Rām, Bā, 56, 17.2 guruputrān ahaṃ sarvān namaskṛtya prasādaye //
Rām, Bā, 64, 8.2 tāvat prasādyo bhagavān agnirūpo mahādyutiḥ //
Rām, Bā, 64, 16.1 tataḥ prasādito devair vasiṣṭho japatāṃ varaḥ /
Rām, Bā, 65, 11.2 prasādayanti deveśaṃ teṣāṃ prīto 'bhavad bhavaḥ //
Rām, Bā, 65, 24.1 tato devagaṇān sarvāṃs tapasāhaṃ prasādayam /
Rām, Ay, 11, 11.2 prasādayāmāsa punaḥ kaikeyīṃ cedam abravīt //
Rām, Ay, 16, 11.2 kupitas tan mamācakṣva tvaṃ caivainaṃ prasādaya //
Rām, Ay, 18, 26.2 prasādaye tvāṃ śirasā gantum icchāmy ahaṃ vanam //
Rām, Ay, 18, 40.1 prasādayan naravṛṣabhaḥ sa mātaraṃ parākramāj jigamiṣur eva daṇḍakān /
Rām, Ay, 26, 12.1 prasāditaś ca vai pūrvaṃ tvaṃ vai bahuvidhaṃ prabho /
Rām, Ay, 36, 3.2 kruddhān prasādayan sarvān samaduḥkhaḥ kva gacchati //
Rām, Ay, 56, 4.1 prasādaye tvāṃ kausalye racito 'yaṃ mayāñjaliḥ /
Rām, Ay, 57, 35.2 taṃ prasādaya gatvā tvaṃ na tvāṃ sa kupitaḥ śapet //
Rām, Ay, 76, 27.2 guruṃ mahāraṇyagataṃ yaśasvinaṃ prasādayiṣyan bharato 'bravīt tadā //
Rām, Ay, 76, 28.2 ānetum icchāmi hi taṃ vanasthaṃ prasādya rāmaṃ jagato hitāya //
Rām, Ay, 82, 27.1 prasādyamānaḥ śirasā mayā svayaṃ bahuprakāraṃ yadi na prapatsyate /
Rām, Ay, 93, 16.1 iti lokasamākruṣṭaḥ pādeṣv adya prasādayan /
Rām, Ay, 98, 69.1 tathāpi rāmo bharatena tāmyatā prasādyamānaḥ śirasā mahīpatiḥ /
Rām, Ay, 100, 17.2 rājyaṃ tvaṃ pratigṛhṇīṣva bharatena prasāditaḥ //
Rām, Ār, 3, 19.1 prasādyamānaś ca mayā so 'bravīn māṃ mahāyaśāḥ /
Rām, Ār, 26, 6.1 kharas triśirasā tena mṛtyulobhāt prasāditaḥ /
Rām, Ki, 7, 11.1 eṣo 'ñjalir mayā baddhaḥ praṇayāt tvāṃ prasādaye /
Rām, Ki, 10, 1.2 ahaṃ prasādayāṃcakre bhrātaraṃ priyakāmyayā //
Rām, Ki, 18, 57.2 idaṃ mahendropamabhīmavikrama prasāditas tvaṃ kṣama me mahīśvara //
Rām, Ki, 28, 7.1 prasādya vākyair madhurair hetumadbhir manoramaiḥ /
Rām, Ki, 30, 39.1 prasādayitvā sugrīvaṃ vacanaiḥ sāmaniścitaiḥ /
Rām, Ki, 31, 20.1 na sa kṣamaḥ kopayituṃ yaḥ prasādya punar bhavet /
Rām, Ki, 34, 12.1 prasādaye tvāṃ dharmajña sugrīvārthe samāhitā /
Rām, Ki, 65, 24.2 prasādayanti saṃkruddhaṃ mārutaṃ bhuvaneśvarāḥ //
Rām, Ki, 65, 25.1 prasādite ca pavane brahmā tubhyaṃ varaṃ dadau /
Rām, Su, 55, 24.1 sa tābhyāṃ pūjitaḥ pūjyaḥ kapibhiśca prasāditaḥ /
Rām, Yu, 9, 20.1 prasādaye tvāṃ bandhutvāt kuruṣva vacanaṃ mama /
Rām, Yu, 23, 34.1 vijayasvāryaputreti so 'bhivādya prasādya ca /
Rām, Yu, 82, 34.2 vṛṣadhvajastripurahā mahādevaḥ prasāditaḥ //
Rām, Yu, 109, 14.2 prasādayāmi preṣyo 'haṃ na khalvājñāpayāmi te //
Rām, Yu, 111, 26.2 yatra māṃ kaikayīputraḥ prasādayitum āgataḥ //
Rām, Yu, 115, 38.2 jagrāha praṇataḥ pādau mano mātuḥ prasādayan //
Rām, Utt, 35, 63.2 mā vināśaṃ gamiṣyāma aprasādyāditeḥ sutam //
Rām, Utt, 81, 18.2 prasādayanti deveśaṃ yathā syāt puruṣastvilā //
Saundarānanda
SaundĀ, 15, 12.2 prasādyaṃ tadvipakṣeṇa maṇinevākulaṃ jalam //
Agnipurāṇa
AgniPur, 19, 10.1 purākalpe hi bāṇena prasādyomāpatiṃ varaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 47.2 duṣṭaṃ raktam anudriktam evam eva prasādayet //
AHS, Cikitsitasthāna, 7, 60.1 ekaṃ prasādya kurute yā dvayorapi nirvṛtim /
AHS, Utt., 11, 33.1 prasādayanti pittāsraṃ ghnanti ca kṣataśukrakam /
AHS, Utt., 13, 73.2 raktaje pittavat siddhiḥ śītaiścāsraṃ prasādayet //
AHS, Utt., 16, 27.1 hanti rāgarujāgharṣān sadyo dṛṣṭiṃ prasādayet /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 39.1 iha sā kupitā tasmai tena ceha prasāditā /
BKŚS, 10, 177.1 tataḥ prasādayantī tāṃ mudrikālatikābravīt /
BKŚS, 19, 42.2 aprasādyaiva tāṃ bhānuḥ pratīcīm upasarpati //
Daśakumāracarita
DKCar, 2, 1, 46.1 sa punaḥ prasādyamānastvatpādapadmadvayasya māsadvayamātraṃ saṃdānatāmetya nistaraṇīyāmimām āpadam aparikṣīṇaśaktitvaṃ cendriyāṇāmakalpayat //
Divyāvadāna
Divyāv, 6, 89.2 samaṃ cittaṃ prasādyeha nāsti puṇyaviśeṣatā //
Divyāv, 7, 66.0 duḥkhitako 'yamiti kṛtvā dvāre sthitena pātraṃ prasāditam //
Divyāv, 7, 115.0 tasya kroḍamallakasya cittavikṣepo jātaḥ na śakyaṃ tena tathā cittaṃ prasādayitum yathāpūrvam //
Divyāv, 11, 106.1 yatpunaridānīṃ mamāntike cittaṃ prasāditam tasya karmaṇo vipākena divyaṃ mānuṣaṃ sukhamanubhūya pratyekāṃ bodhimadhigamiṣyati //
Harivaṃśa
HV, 3, 63.1 purākalpe hi bāṇena prasādyomāpatiṃ prabhum /
HV, 13, 30.2 tataḥ prasādayāmāsa svān pitṝn dīnayā girā //
HV, 19, 6.1 prasādyamānā bhartrā sā tam uvāca śucismitā /
HV, 29, 29.1 prasādya tu tato rāmo vṛṣṇyandhakamahārathaiḥ /
HV, 29, 32.2 tataḥ prasādayāmāsur akrūraṃ kukurāndhakāḥ //
Harṣacarita
Harṣacarita, 1, 33.1 tato marṣaya bhagavan abhūmir eṣā śāpasyety anunāthyamāno 'pi vibudhaiḥ upādhyāya skhalitamekaṃ kṣamasveti baddhāñjalipuṭaiḥ prasādyamāno 'pi svaśiṣyaiḥ putra mā kṛthāstapasaḥ pratyūham iti nivāryamāṇo 'pyatriṇā roṣāveśavivaśo durvāsāḥ durvinīte vyapanayāmi te vidyājanitām unnatim imām adhastādgaccha martyalokam ityuktvā tacchāpodakaṃ visasarja //
Kirātārjunīya
Kir, 8, 50.1 udasya dhairyaṃ dayitena sādaraṃ prasāditāyāḥ karavārivāritam /
Kir, 14, 3.1 viviktavarṇābharaṇā sukhaśrutiḥ prasādayantī hṛdayāny api dviṣām /
Kūrmapurāṇa
KūPur, 1, 14, 69.1 prasādayāmāsa ca taṃ gauravāt parameṣṭhinaḥ /
KūPur, 2, 5, 40.2 mano niyamya praṇidhāya kāyaṃ prasādayāmo vayamekamīśam //
KūPur, 2, 33, 83.2 snātvānaśnann ahaḥśeṣaṃ praṇipatya prasādayet //
KūPur, 2, 33, 84.2 vivāde vāpi nirjitya praṇipatya prasādayet //
KūPur, 2, 34, 9.2 śilātale padaṃ nyastaṃ tatra pitṝn prasādayet //
Liṅgapurāṇa
LiPur, 1, 21, 83.1 tvāṃ prasādya purāsmābhir dviṣanto nihatā yudhi /
LiPur, 1, 65, 79.2 viṣṇuḥ prasādito yajñaḥ samudro vaḍavāmukhaḥ //
LiPur, 1, 92, 71.2 sarvairdevairahaṃ devi asmindeśe prasāditaḥ //
LiPur, 2, 3, 54.1 jihvā prasāditā spaṣṭā tato gānamaśikṣayam /
Matsyapurāṇa
MPur, 4, 13.1 tataḥ prasādayāmāsa kāmadevaścaturmukham /
MPur, 7, 63.1 tataḥ prasādya deveśaḥ kṣamasveti ditiṃ punaḥ /
MPur, 27, 35.2 prasādayiṣye śarmiṣṭhām ityuktā hi sakhī mayā /
MPur, 29, 11.1 prasādyatāṃ devayānī jīvitaṃ yatra me sthitam /
MPur, 29, 13.3 tasyeśvaro'smi yadyetaddevayānī prasādyatām //
MPur, 31, 13.2 sā tvāṃ yāce prasādyeha rantumehi narādhipa //
MPur, 48, 52.1 prasādite gate tasmingodharmaṃ bhaktitastu saḥ /
MPur, 48, 67.1 tataḥ prasādayāmāsa balis tamṛṣisattamam /
MPur, 70, 8.1 tataḥ prasādito deva idaṃ vakṣyati śārṅgabhṛt /
MPur, 154, 373.3 prasādayati no bhāvaṃ bhavabhāvapratiśrayāt //
MPur, 171, 67.2 prasādayati yaḥ kṛṣṇaṃ taṃ kṛṣṇo'nuprasīdati //
Suśrutasaṃhitā
Su, Sū., 1, 17.4 atha tayor arthe devā indraṃ yajñabhāgena prāsādayan /
Su, Cik., 40, 52.1 tatra talpotthitenāsevitaḥ pratimarśo rātrāvupacitaṃ nāsāsrotogataṃ malam upahanti manaḥprasādaṃ ca karoti prakṣālitadantenāsevito dantānāṃ dṛḍhatāṃ vadanasaugandhyaṃ cāpādayati gṛhānnirgacchatā sevito nāsāsrotasaḥ klinnatayā rajodhūmo vā na bādhate vyāyāmamaithunādhvapariśrāntenāsevitaḥ śramam upahanti mūtroccārānte sevito dṛṣṭergurutvamapanayati kavalāñjanānte sevito dṛṣṭiṃ prasādayati bhuktavatā sevitaḥ srotasāṃ viśuddhiṃ laghutāṃ cāpādayati vāntenāsevitaḥ srotovilagnaṃ śleṣmāṇamapohya bhaktākāṅkṣāmāpādayati divāsvapnotthitenāsevito nidrāśeṣaṃ gurutvaṃ malaṃ cāpohya cittaikāgryaṃ janayati sāyaṃ cāsevitaḥ sukhanidrāprabodhaṃ ceti //
Viṣṇupurāṇa
ViPur, 1, 9, 18.3 prasādayāmāsa muniṃ durvāsasam akalmaṣam //
ViPur, 1, 9, 19.1 prasādyamānaḥ sa tadā praṇipātapuraḥsaram /
ViPur, 4, 4, 56.1 asāvapi pratigṛhyodakāñjaliṃ muniśāpapradānāyodyato bhagavann ayam asmadgurur nārhasyenaṃ kuladevatābhūtam ācāryaṃ śaptum iti madayantyā svapatnyā prasāditaḥ sasyāmbudarakṣaṇārthaṃ tacchāpāmbu norvyāṃ na cākāśe cikṣepa kiṃtu tenaiva svapadau siṣeca //
ViPur, 4, 7, 5.1 athainaṃ devarṣayaḥ prasādayāmāsuḥ //
ViPur, 4, 7, 18.1 tatprasāditaś ca tanmātre kṣatravaraputrotpattaye carum aparaṃ sādhayāmāsa //
ViPur, 4, 13, 54.1 sa ca praṇipatya punar apy enaṃ prasādya jāmbavatīṃ nāma kanyāṃ gṛhāgatāyārghyabhūtāṃ grāhayāmāsa //
ViPur, 4, 13, 100.2 na me dvārakayā na tvayā na cāśeṣabandhubhiḥ kāryam alam alam ebhir mamāgrato 'līkaśapathair ity ākṣipya tatkathāṃ kathaṃcit prasādyamāno 'pi na tasthau //
ViPur, 4, 15, 30.1 tataś ca sakalajaganmahātarumūlabhūto bhūtabhaviṣyadādisakalasurāsuramunijanamanasām apyagocaro 'bjabhavapramukhair analamukhaiḥ praṇamyāvanibhāraharaṇāya prasādito bhagavān anādimadhyanidhano devakīgarbham avatatāra vāsudevaḥ //
ViPur, 5, 25, 14.2 ityuktayātisaṃtrāsāt tayā nadyā prasāditaḥ /
ViPur, 5, 32, 24.2 Vjhayaṃ kṛṣṇasya pautraste bhartā devyā prasāditaḥ /
ViPur, 5, 38, 83.2 ityudīritam ākarṇya munistābhiḥ prasāditaḥ /
Viṣṇusmṛti
ViSmṛ, 32, 9.1 tadatikrame nirāhāro divasānte taṃ prasādyāśnīyāt //
Yājñavalkyasmṛti
YāSmṛ, 3, 283.1 pratikūlaṃ guroḥ kṛtvā prasādyaiva viśudhyati /
YāSmṛ, 3, 292.2 baddhvā vā vāsasā kṣipraṃ prasādyopavased dinam //
Śatakatraya
ŚTr, 1, 23.2 cetaḥ prasādayati dikṣu tanoti kīrtiṃ satsaṅgatiḥ kathaya kiṃ na karoti puṃsām //
Bhāgavatapurāṇa
BhāgPur, 3, 16, 4.1 tad vaḥ prasādayāmy adya brahma daivaṃ paraṃ hi me /
BhāgPur, 4, 6, 5.2 prasādayadhvaṃ pariśuddhacetasā kṣipraprasādaṃ pragṛhītāṅghripadmam //
BhāgPur, 4, 9, 34.2 prasādya jagadātmānaṃ tapasā duṣprasādanam /
BhāgPur, 4, 12, 43.2 ṣaṭpañcavarṣo yadahobhiralpaiḥ prasādya vaikuṇṭhamavāpa tatpadam //
Bhāratamañjarī
BhāMañj, 1, 179.2 prasādya pradadau bhūri prāpya vipraśca tadyayau //
BhāMañj, 1, 320.1 prasādyatāṃ devayānī mama manyurna vidyate /
BhāMañj, 1, 321.1 guruputrīṃ prasādyātha vṛṣaparvā kṛtāñjaliḥ /
BhāMañj, 1, 346.1 niśamya śāpaṃ rājātha bhṛgusūnuḥ prasāditaḥ /
BhāMañj, 1, 425.2 bhītāḥ prasādayāmāsuḥ so 'tha tānavadacchanaiḥ //
BhāMañj, 1, 489.2 tataḥ prasādayāmāsa taṃ jñātvā cakito nṛpaḥ //
BhāMañj, 1, 1003.1 abhyāse kṣatriyāḥ sarve prasādya brāhmaṇaṃ bhayāt /
BhāMañj, 1, 1009.2 rarakṣa rākṣasānvaśapratiṣṭhāyai prasādya tam //
BhāMañj, 1, 1190.1 ānīyantāmihaivādya te prasādya kulaśriye /
BhāMañj, 1, 1302.2 kṛṣṇāṃ prasādayāmāsa pracchannerṣyāviṣolbaṇām //
BhāMañj, 6, 141.1 iti prasāditaḥ kṛṣṇaḥ praṇatena kirīṭinā /
BhāMañj, 6, 283.2 iti prasādya taṃ pārtho rathamāropayatpunaḥ //
BhāMañj, 6, 492.2 karṇaḥ prasādayāmāsa tadabhyarcya kṛtāñjaliḥ //
BhāMañj, 7, 278.1 sa praṇamya guruṃ vṛddhamanumānya prasādya ca /
BhāMañj, 7, 601.1 droṇikarṇau prasādyātha kururāje raṇonmukhaḥ /
BhāMañj, 8, 36.2 prasādya taṃ kurupatirvaktuṃ samupacakrame //
BhāMañj, 8, 160.2 yatnātprasādayāmāsa gṛhītvā caraṇau hariḥ //
BhāMañj, 10, 105.1 iti prasādya tau yāte vṛṣṇivīre 'mbikāsutaḥ /
BhāMañj, 11, 93.1 evaṃ prasādya pāñcālīṃ śokārtāḥ pāṇḍunandanāḥ /
BhāMañj, 13, 1249.1 ṛtvigbhiratha saptārcirniyamena prasāditaḥ /
BhāMañj, 13, 1623.2 raviḥ prasādayāmāsa bhayādetya kṛtāñjaliḥ //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 16.2 jvaravāntiharā raktamudriktaṃ ca prasādayet //
Garuḍapurāṇa
GarPur, 1, 105, 39.2 pratikūlaṃ guroḥ kṛtvā prasādyaiva viśudhyati //
GarPur, 1, 105, 46.2 prasādya taṃ ca munayastato hyupavaseddinam //
GarPur, 1, 142, 27.2 prasādayata vai patnīṃ bhānorudayakāmyayā //
GarPur, 1, 142, 28.1 taiḥ sā prasāditā gatvā hyanasūyā pativratā /
Hitopadeśa
Hitop, 3, 17.7 dūta uvāca yady evaṃ tad atra sarasi kopāt kampamānaṃ bhagavantaṃ śaśāṅkaṃ praṇamya prasādya ca gaccha /
Hitop, 4, 13.1 atha praṇidhir uvāca ito durgadāhaṃ vidhāya yadā yato meghavarṇas tadā citravarṇena prasāditenoktam ayaṃ meghavarṇo 'tra karpūradvīparājye'bhiṣicyatām /
Kathāsaritsāgara
KSS, 2, 6, 66.1 tadgotraskhalito devīṃ pādalagnaḥ prasādayan /
KSS, 2, 6, 72.1 sā tāṃ prasādya mahiṣīṃ tayā saiva kṛtājñayā /
KSS, 4, 1, 76.1 tataḥ sā dviguṇībhūtarāgā pāpā prasādya tam /
KSS, 4, 2, 25.1 kramācca yauvarājyasthaḥ paricaryāprasāditam /
KSS, 4, 3, 37.1 prasādyamānāpy āhārapānavastrair aharniśam /
KSS, 5, 3, 59.1 tad buddhvā so 'smadīyena pitrā gatvā prasāditaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 5.2 ādhāraḥ sarvabhūtānāṃ yena viṣṇuḥ prasāditaḥ //
Mahācīnatantra
Mahācīnatantra, 7, 17.2 prasādyatām ca yatnena tvayā saubhaktavatsalaḥ //
Skandapurāṇa
SkPur, 13, 67.3 pravavau sukhasaṃsparśa īśe bhaktiṃ prasādayan //
SkPur, 15, 6.2 prasādayaṃśca taṃ devaṃ papāta sa mahītale //
SkPur, 18, 17.2 prasādayāmāsa tadā sa covācedamarthavat //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 1.0 dhatte sarvamātmanīti dhātā śaṃkarātmā svabhāvaḥ sa yathā jāgrataḥ jāgarāyāmabhivyaktasvasvātantryasya dehino dehabhūmikāmeva prakaṭībhūtapiṇḍasthajñānasya yoginaḥ sambandhinyecchayābhyarthito 'ntarmukhasvarūpavimarśabalena prasādito hṛdi cetasi sthitānarthāniti bindunādādijñānapuraḥ kṣobhapratibhācālanabodhastobhajñānasaṃcārādiprayojanāni sampādayati //
Āryāsaptaśatī
Āsapt, 2, 180.1 kāntaḥ padena hata iti saralām aparādhya kiṃ prasādayatha /
Śukasaptati
Śusa, 1, 11.6 sāpi cāṭūktibhirlakṣmīṃ prasādayāmāsa /
Śusa, 17, 4.5 tatastayā vijane nītvā hastātprasādya svarṇābharaṇaṃ dattam /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 26.2 rudreṇāyur dattam eva tvam apy asmai prasādaya //
GokPurS, 7, 14.2 mātrā śaptā vayaṃ brahmaṃs tanmokṣaṃ naḥ prasādaya /
GokPurS, 8, 34.2 tataḥ prasādayāmāsa bhartāraṃ sā śucismitā //
GokPurS, 9, 64.1 prasādyovāca vipraḥ saḥ durvāsās tu taponidhiḥ /
GokPurS, 10, 46.1 mayā kṛtaḥ pitṛdrohas tanmokṣaṃ me prasādaya /
Haribhaktivilāsa
HBhVil, 2, 199.1 saṃvatsaraṃ tataḥ pūrṇe guruṃ caiva prasādayet //
HBhVil, 4, 360.3 tasmāt sarvaprayatnena gurum eva prasādayet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 52.1 snātvā tiṣṭhann ahaḥ śeṣam abhivādya prasādayet /
ParDhSmṛti, 11, 53.1 vivādenāpi nirjitya praṇipatya prasādayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 71, 3.1 prasādya jagatāmīśaṃ sarvapāpaiḥ pramucyate /
SkPur (Rkh), Revākhaṇḍa, 97, 101.3 yāvatprasādya saritaṃ karomi vidhimuttamam //
SkPur (Rkh), Revākhaṇḍa, 182, 30.3 prasādayāmāsa punaḥ śaṅkaraṃ tripurāntakam //
SkPur (Rkh), Revākhaṇḍa, 186, 15.3 bhaktyā prasādayāmāsa stotrairvaidikalaukikaiḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 24.2 prasādayāmāsa tadā śūlastham ṛṣisattamam //
SkPur (Rkh), Revākhaṇḍa, 198, 25.3 prasādaye tvāṃ tatrāhaṃ na me tvaṃ kroddhum arhasi //