Occurrences

Rasaratnasamuccayaṭīkā

Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 136.1, 2.0 ayaṃ padārtho vyāvahārikanāmnāsmin deśe loke na prasiddhaḥ //
RRSṬīkā zu RRS, 3, 14.2, 1.0 khaṭhikā khaḍu cās iti nāmnā loke prasiddhā //
RRSṬīkā zu RRS, 3, 103.2, 2.0 etad rasod iti brijabhāṣāyām uttaradeśe prasiddham //
RRSṬīkā zu RRS, 3, 104.2, 2.0 śvetavarṇasurmā iti loke prasiddham //
RRSṬīkā zu RRS, 3, 105.2, 3.0 jastaphūl iti mahārāṣṭrabhāṣāyāṃ prasiddham //
RRSṬīkā zu RRS, 3, 106.2, 2.0 nīlavarṇasurmā iti loke prasiddhaḥ //
RRSṬīkā zu RRS, 3, 126.1, 1.0 kampillaḥ kṣudrapāṣāṇaviśeṣaḥ kapileti nāmnā loke prasiddho gaurīpāṣāṇo dāruṇaviṣarūpo'yaṃ pāṣāṇaviśeṣaḥ somala iti mahārāṣṭrabhāṣāyāṃ prasiddhaḥ //
RRSṬīkā zu RRS, 3, 126.1, 1.0 kampillaḥ kṣudrapāṣāṇaviśeṣaḥ kapileti nāmnā loke prasiddho gaurīpāṣāṇo dāruṇaviṣarūpo'yaṃ pāṣāṇaviśeṣaḥ somala iti mahārāṣṭrabhāṣāyāṃ prasiddhaḥ //
RRSṬīkā zu RRS, 3, 126.2, 2.0 hiṅgulaścūrṇapāradaḥ svanāmnaiva loke prasiddhaḥ //
RRSṬīkā zu RRS, 3, 127.1, 1.0 moddāraśṛṅgaṃ murdāᄀśiṃgeti loke prasiddham //
RRSṬīkā zu RRS, 3, 145.2, 4.0 kecittu kāmiyāṃ sindūra iti nāmnā prasiddho'yaṃ padārtho'tiraktavarṇa iti vadanti //
RRSṬīkā zu RRS, 3, 145.2, 5.0 loke'tiprasiddhastu nāgasaṃbhava eva //
RRSṬīkā zu RRS, 4, 3.2, 2.0 pannā iti loke prasiddham //
RRSṬīkā zu RRS, 4, 4.1, 1.0 puṣparāgaṃ pukhrāj iti loke prasiddham //
RRSṬīkā zu RRS, 4, 4.2, 3.0 etat pirojā iti loke prasiddham //
RRSṬīkā zu RRS, 4, 34.2, 4.0 binduḥ prasiddhaḥ //
RRSṬīkā zu RRS, 4, 34.2, 6.0 rekhā prasiddhā //
RRSṬīkā zu RRS, 4, 57.2, 2.0 asya lokabhāṣāyāṃ laśanyākhaḍā iti prasiddhaḥ //
RRSṬīkā zu RRS, 5, 9.2, 1.0 prasiddhasvarṇaṃ khanisaṃbhavam āha tatra tatreti //
RRSṬīkā zu RRS, 5, 9.2, 3.0 ete ca girayo himālayavindhyasahyakarṇāṭakasthanīlagiriprabhṛtayaḥ svarṇakhanisthānatvena prasiddhāḥ santi //
RRSṬīkā zu RRS, 5, 9.2, 5.0 ratnaparīkṣakaisteṣāmeva varṇānām utkarṣavibhājakā yāvacchataṃ vikalpitāḥ kakṣā loke prasiddhāḥ //
RRSṬīkā zu RRS, 5, 178.2, 1.0 tiryagākārā tiraścīnā yā dīrghā cullī āhāᄆa iti mahārāṣṭrabhāsāyāṃ prasiddhā tasyāṃ ghaṭaṃ tiryagvaktram etādṛśaṃ ghaṭaṃ nyased adhiśrayet //
RRSṬīkā zu RRS, 8, 18.2, 3.0 tatkrameṇa candradalam analadalaṃ svarṇadalaṃ śāstre prasiddham //
RRSṬīkā zu RRS, 8, 18.2, 6.0 ravā iti nāmnā loke prasiddham //
RRSṬīkā zu RRS, 9, 66.2, 2.0 sthālyāṃ mṛnmayapātryāṃ tāmralohādi nikṣipya mallena niruddhamukhaṃ kṛtvā tadbheṣajaṃ sthālikādhaḥsthavahninā pacyate ityetat sthālīyantraṃ prasiddham //
RRSṬīkā zu RRS, 10, 26.2, 2.0 mallaṃ pidhānopayogi vistīrṇaṃ kiṃcid gabhīrodaraṃ mṛnmayaṃ pātraṃ śarāveti loke prasiddham //
RRSṬīkā zu RRS, 10, 32.2, 7.2 mṛnmayakośasya koṣṭhīti nāma prasiddham //