Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 77, 4.2 tanā ca ye maghavānaḥ śaviṣṭhā vājaprasūtā iṣayanta manma //
ṚV, 1, 92, 8.2 sudaṃsasā śravasā yā vibhāsi vājaprasūtā subhage bṛhantam //
ṚV, 1, 113, 1.2 yathā prasūtā savituḥ savāyaṁ evā rātry uṣase yonim āraik //
ṚV, 1, 124, 1.2 devo no atra savitā nv artham prāsāvīd dvipat pra catuṣpad ityai //
ṚV, 1, 157, 1.2 āyukṣātām aśvinā yātave ratham prāsāvīd devaḥ savitā jagat pṛthak //
ṚV, 3, 30, 9.2 astabhnād dyāṃ vṛṣabho antarikṣam arṣantv āpas tvayeha prasūtāḥ //
ṚV, 3, 30, 12.1 diśaḥ sūryo na mināti pradiṣṭā dive dive haryaśvaprasūtāḥ /
ṚV, 3, 54, 19.1 devānāṃ dūtaḥ purudha prasūto 'nāgān no vocatu sarvatātā /
ṚV, 4, 53, 3.2 pra bāhū asrāk savitā savīmani niveśayan prasuvann aktubhir jagat //
ṚV, 5, 81, 2.1 viśvā rūpāṇi prati muñcate kaviḥ prāsāvīd bhadraṃ dvipade catuṣpade /
ṚV, 6, 75, 5.2 iṣudhiḥ saṅkāḥ pṛtanāś ca sarvāḥ pṛṣṭhe ninaddho jayati prasūtaḥ //
ṚV, 6, 75, 11.1 suparṇaṃ vaste mṛgo asyā danto gobhiḥ saṃnaddhā patati prasūtā /
ṚV, 7, 45, 1.2 haste dadhāno naryā purūṇi niveśayañca prasuvañca bhūma //
ṚV, 7, 63, 4.2 nūnaṃ janāḥ sūryeṇa prasūtā ayann arthāni kṛṇavann apāṃsi //
ṚV, 7, 77, 1.1 upo ruruce yuvatir na yoṣā viśvaṃ jīvam prasuvantī carāyai /
ṚV, 9, 21, 7.2 sataḥ prāsāviṣur matim //
ṚV, 10, 66, 2.1 indraprasūtā varuṇapraśiṣṭā ye sūryasya jyotiṣo bhāgam ānaśuḥ /
ṚV, 10, 97, 15.2 bṛhaspatiprasūtās tā no muñcantv aṃhasaḥ //
ṚV, 10, 97, 19.2 bṛhaspatiprasūtā asyai saṃ datta vīryam //
ṚV, 10, 167, 4.1 prasūto bhakṣam akaraṃ carāv api stomaṃ cemam prathamaḥ sūrir un mṛje /