Occurrences

Saddharmapuṇḍarīkasūtra

Saddharmapuṇḍarīkasūtra
SDhPS, 5, 16.1 te caikarasena vāriṇā prabhūtena meghapramuktena yathābījamanvayaṃ vivṛddhiṃ virūḍhiṃ vipulatāmāpadyante tathā ca puṣpaphalāni prasavanti //
SDhPS, 16, 43.2 yair ajita asmiṃstathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne sattvair ekacittotpādikāpyadhimuktir utpāditābhiśraddadhānatā vā kṛtā kiyatte kulaputrā vā kuladuhitaro vā puṇyaṃ prasavantīti tacchṛṇu sādhu ca suṣṭhu ca manasi kuru //
SDhPS, 16, 44.1 bhāṣiṣye 'haṃ yāvat puṇyaṃ prasavantīti //
SDhPS, 16, 69.1 punaraparamajita ya imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā avataredadhimucyeta avagāheta avabudhyeta so 'smād aprameyataraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam //
SDhPS, 16, 70.1 kaḥ punarvādo ya imamevaṃrūpaṃ dharmaparyāyaṃ śṛṇuyācchrāvayeta vācayed dhārayedvā likhedvā likhāpayedvā pustakagataṃ vā satkuryād gurukuryānmānayet pūjayet satkārayed vā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhis tailapradīpair vā ghṛtapradīpairvā gandhatailapradīpair vā bahutaraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam //
SDhPS, 16, 84.1 kaḥ punarvādo 'jita ya imaṃ dharmaparyāyaṃ dhārayan dānena vā sampādayecchīlena vā kṣāntyā vā vīryeṇa vā dhyānena vā prajñayā vā sampādayed bahutaraṃ puṇyābhisaṃskāraṃ sa kulaputro vā kuladuhitā vā prasaved buddhajñānasaṃvartanīyam aprameyam asaṃkhyeyamaparyantam //
SDhPS, 16, 85.1 tadyathāpi nāma ajita ākāśadhātuparyantaḥ pūrvadakṣiṇapaścimottarādharordhvāsu dikṣu vidikṣv evamaprameyāsaṃkhyeyān sa kulaputro vā kuladuhitā vā puṇyābhisaṃskārān prasaved buddhajñānasaṃvartanīyān ya imaṃ dharmaparyāyaṃ dhārayed vā vācayed vā deśayedvā likhedvā likhāpayedvā //
SDhPS, 17, 1.2 yo bhagavan imaṃ dharmaparyāyaṃ deśyamānaṃ śrutvā anumodet kulaputro vā kuladuhitā vā kiyantaṃ sa bhagavan kulaputro vā kuladuhitā vā puṇyaṃ prasavediti //
SDhPS, 17, 22.1 tatkiṃ manyase ajita api nu sa puruṣo dānapatirmahādānapatis tatonidānaṃ bahu puṇyaṃ prasaved aprameyamasaṃkhyeyam /
SDhPS, 17, 23.1 anenaiva tāvad bhagavan kāraṇena sa puruṣo dānapatir mahādānapatirbahu puṇyaṃ prasaved yastāvatāṃ sattvānāṃ sarvasukhopadhānaṃ dadyāt //
SDhPS, 17, 26.1 yaśca sa dānapatir mahādānapatiḥ puruṣaścaturṣu lokadhātuṣv asaṃkhyeyaśatasahasreṣu sarvasattvānāṃ sarvasukhopadhānaiḥ paripūrya arhattve pratiṣṭhāpya puṇyaṃ prasaved yaśca pañcāśattamaḥ puruṣaḥ paraṃparāśravānugataḥ śravaṇena ito dharmaparyāyādekāmapi gāthāmekapadamapi śrutvā anumodeta //
SDhPS, 17, 31.1 evamaprameyamasaṃkhyeyamajita so 'pi tāvat pañcāśattamaḥ paraṃparāśravaṇe puruṣa ito dharmaparyāyādantaśa ekagāthāmapi ekapadamapi anumodya ca puṇyaṃ prasavati //
SDhPS, 17, 51.1 paśya ajita ekasattvamapi nāma utsāhayitvā iyat puṇyaṃ prasavati //