Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śvetāśvataropaniṣad
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnākara
Rasendracūḍāmaṇi
Rasikapriyā
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Skandapurāṇa
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Haṃsadūta
Janmamaraṇavicāra
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 7, 12.0 yat savitāraṃ yajati tasmād uttarataḥ paścād ayam bhūyiṣṭham pavamānaḥ pavate savitṛprasūto hy eṣa etat pavate //
AB, 1, 16, 4.0 savitā vai prasavānām īśe savitṛprasūtā evainaṃ tan manthanti tasmāt sāvitrīm anvāha //
AB, 1, 30, 3.0 tad āhur yad agnīṣomābhyām praṇīyamānābhyām anu vācāhātha kasmāt sāvitrīm anvāheti savitā vai prasavānām īśe savitṛprasūtā evainau tat praṇayanti tasmāt sāvitrīm anvāha //
AB, 2, 38, 9.0 somo viśvavin nīthāni neṣad bṛhaspatir ukthāmadāni śaṃsiṣad iti brahma vai bṛhaspatiḥ kṣatraṃ somaḥ stutaśastrāṇi nīthāni cokthamadāni ca daivena caivaitad brahmaṇā prasūto daivena ca kṣatreṇokthāni śaṃsati //
AB, 2, 38, 11.0 tad yad etābhyām aprasūtaḥ karoty akṛtaṃ tad akṛtam akar iti vai nindanti //
AB, 7, 20, 5.0 tasya ha na kācana riṣṭir bhavati devena savitrā prasūtasyottarottariṇīm ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam upasthāya yācitvā devayajanam adhyavasāya dīkṣate kṣatriyaḥ san //
Atharvaveda (Śaunaka)
AVŚ, 3, 1, 4.1 prasūta indra pravatā haribhyāṃ pra te vajraḥ pramṛṇann etu śatrūn /
AVŚ, 6, 63, 1.2 tat te vi ṣyāmy āyuṣe varcase balāyādomadam annam addhi prasūtaḥ //
AVŚ, 6, 96, 1.2 bṛhaspatiprasūtās tā no muñcantv aṃhasaḥ //
AVŚ, 6, 100, 2.2 tena devaprasūtenedaṃ dūṣayatā viṣam //
AVŚ, 12, 1, 62.1 upasthās te anamīvā ayakṣmā asmabhyaṃ santu pṛthivi prasūtāḥ /
AVŚ, 12, 2, 3.2 yo no dveṣṭi tam addhy agne akravyād yam u dviṣmas tam u te prasuvāmasi //
Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 17.1 mṛtasya prasūto yaḥ klībavyādhitayor vānyenānumate sve kṣetre sa kṣetrajaḥ //
BaudhDhS, 4, 6, 6.1 prasūto yaś ca śūdrāyāṃ yenāgamyā ca laṅghitā /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 25.1 deva savitaḥ prasuva iti samantaṃ pradakṣiṇaṃ samantam eva vā tūṣṇīm //
BaudhGS, 1, 4, 37.2 anvamaṃsthāḥ prāsāvīḥ iti mantrān tān saṃnamayati //
BaudhGS, 2, 5, 59.4 deva savitaḥ prasuva iti samantaṃ pradakṣiṇam /
BaudhGS, 2, 5, 61.1 tathaiva parisamūhya tathaiva pariṣiñcati anvamaṃsthāḥ prāsāvīḥ iti mantrāntān saṃnamayati //
BaudhGS, 3, 2, 1.1 ācāryaprasūtaḥ karmāṇi karotīti vijñāyate //
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
BaudhGS, 3, 14, 1.12 ācāryaprasūtaḥ karmāṇi karoti /
BaudhGS, 3, 14, 2.2 ācāryaprasūtaḥ karmāṇi karoti /
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 14.1 prasūtaḥ samaṃ prāṇair dhārayamāṇo 'viṣiñcan hṛtvottareṇāhavanīyaṃ darbheṣu sādayitvā darbhaiḥ pracchādya //
BaudhŚS, 1, 11, 27.0 prasūta uttaraṃ parigrāhaṃ parigṛhṇāty ṛtam asīti dakṣiṇata ṛtasadanam asīti paścād ṛtaśrīr asīty uttarataḥ //
BaudhŚS, 1, 19, 2.0 prasūto 'traitāṃ samidhaṃ madhyata āhavanīyasyābhyādadhāti //
BaudhŚS, 4, 6, 18.0 prasūtaḥ srucāv ādāyātyākramyāśrāvyāha samidbhyaḥ preṣya iti //
BaudhŚS, 16, 7, 8.0 manasā prasauti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 1.0 atha pariṣiñcaty adite 'numanyasveti dakṣiṇato 'numate 'numanyasveti paścāt sarasvate 'numanyasvety uttarato deva savitaḥ prasuveti samantam //
BhārGS, 1, 7, 6.2 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastena te hastaṃ gṛhṇāmi savitrā prasūtaḥ ko nāmāsīti //
BhārGS, 1, 24, 7.1 athainaṃ dadhi madhu ghṛtamiti saṃsṛjya tribhir darbhapuñjīlair hiraṇyena vā triḥ prāśayaty apāṃ tvauṣadhīnāṃ rasaṃ prāśayāmy āyur varco yaśo medhāṃ tvayi dadhāmi savitrā prasūtas tvaṣṭā vīram adhāt sa me śatāyur edhi bhūr bhuvaḥ suvar iti //
BhārGS, 3, 1, 9.0 brahmā praṇavena prasauti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 18, 6.1 prasūto brahmaṇā samaṃ prāṇair dhārayamāṇo 'viṣiñcan sphyenopasaṃgṛhya haraty anupasaṃgṛhya vā /
BhārŚS, 1, 20, 11.1 prasūto brahmaṇā haviḥ prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ prokṣāmi /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 2, 28.1 taṃ yadādhvaryur brūyād brahmannidaṃ kariṣyāmīti savitṛprasūto 'daḥ kuru /
DrāhŚS, 15, 3, 4.0 savitṛprasūtā bṛhaspataye stutetyekaikasyāntaḥ //
DrāhŚS, 15, 3, 8.4 savitṛprasūtā bṛhaspataye stuteti //
DrāhŚS, 15, 3, 9.0 stuta devena savitrā prasūtā ity anumantrayeta mānasaṃ vājapeye ca bṛhat //
Gautamadharmasūtra
GautDhS, 2, 2, 13.1 tatprasūtaḥ karmāṇi kurvīta //
GautDhS, 2, 2, 14.1 brahmaprasūtaṃ hi kṣatram ṛdhyate na vyathata iti ca vijñāyate //
GautDhS, 2, 9, 5.1 guruprasūtā nartum atīyāt //
Gobhilagṛhyasūtra
GobhGS, 1, 3, 4.0 deva savitaḥ prasuveti pradakṣiṇam agniṃ paryukṣet sakṛd vā trir vā //
Gopathabrāhmaṇa
GB, 1, 2, 10, 7.0 sa māndhātur yauvanāśvasya sārvabhaumasya rājñaḥ somaṃ prasūtam ājagāma //
GB, 2, 1, 2, 40.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmīty abravīt //
GB, 2, 1, 2, 41.0 savitṛprasūta evainaṃ tad devatābhiḥ pratyagṛhṇāt //
GB, 2, 1, 21, 2.0 tāḥ sṛṣṭā aprasūtā varuṇasya yavāñ jakṣuḥ //
GB, 2, 2, 6, 15.0 brahmaprasūtā hi pracaranti //
GB, 2, 2, 6, 17.0 savitṛprasūtatāyai //
GB, 2, 2, 10, 21.0 yadyad vai savitā devebhyaḥ prāsuvat tenārdhnuvan //
GB, 2, 2, 10, 22.0 savitṛprasūtā eva stuvanti //
GB, 2, 2, 14, 12.0 yad yad vai savitā devebhyaḥ prāsuvat tenārdhnuvan //
GB, 2, 2, 14, 13.0 savitṛprasūtā eva stuvanti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 2, 10.0 deva savitaḥ prasuveti sarvataḥ pradakṣiṇam //
HirGS, 1, 5, 2.0 athainam abhivyāhārayati brahmacaryam āgām upa mā nayasva brahmacārī bhavāni devena savitrā prasūta iti //
HirGS, 1, 5, 10.0 savitā tvābhirakṣatu mitras tvamasi dharmaṇāgnirācāryas tava devena savitrā prasūto bṛhaspaterbrahmacārī bhavāsāv apo 'śānaḥ samidha ādhehi karma kuru mā divā svāpsīr ityenaṃ saṃśāsti //
HirGS, 1, 7, 6.0 anvamaṃsthāḥ prāsāvīr iti mantrāntān saṃnamati //
HirGS, 2, 14, 3.1 tataḥ pūrvedyur anūrādheṣvaparāhṇe 'gnimupasamādhāya dakṣiṇāprāgagrair darbhaiḥ paristīryaikapavitrāntarhitāni catvāri vrīhiśarāvāṇi nirvapatīmamapūpaṃ catuḥśarāvaṃ nirvapāmi kleśāvahaṃ pitṝṇāṃ sāṃparāye devena savitrā prasūtaḥ /
Jaiminigṛhyasūtra
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 3, 5.2 deva savitaḥ prasuveti triḥ pradakṣiṇam agniṃ pariṣiñcad deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vācaṃ naḥ svadatviti sakṛd yajuṣā dvistūṣṇīm //
JaimGS, 1, 3, 5.2 deva savitaḥ prasuveti triḥ pradakṣiṇam agniṃ pariṣiñcad deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vācaṃ naḥ svadatviti sakṛd yajuṣā dvistūṣṇīm //
JaimGS, 1, 3, 5.2 deva savitaḥ prasuveti triḥ pradakṣiṇam agniṃ pariṣiñcad deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vācaṃ naḥ svadatviti sakṛd yajuṣā dvistūṣṇīm //
JaimGS, 1, 4, 14.1 darbhān paridhīṃścāgnāvādhāya vāmadevyena śāntiṃ kṛtvā triḥ paryukṣet sahaviṣkaṃ pradakṣiṇam anvamaṃsthāḥ prāsāvīr iti mantrān saṃnamayet pūrṇapātram upanihitaṃ sā dakṣiṇā yathāśraddhadakṣiṇāḥ pākayajñāḥ pūrṇapātraṃ vā //
JaimGS, 1, 19, 23.0 savitṛprasūto bhūyāsam iti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 18, 3.1 devena savitrā prasūtaḥ prastotar devebhyo vācam iṣyety u haike 'numantrayante savitā vai devānām prasavitā savitrā prasūtā idam anumantrayāmaha iti vadantaḥ /
JUB, 3, 18, 3.1 devena savitrā prasūtaḥ prastotar devebhyo vācam iṣyety u haike 'numantrayante savitā vai devānām prasavitā savitrā prasūtā idam anumantrayāmaha iti vadantaḥ /
JUB, 3, 18, 6.2 tena haitena vasiṣṭhaḥ prajātikāmo 'numantrayāṃcakre devena savitrā prasūtaḥ prastotar devebhyo vācam iṣya bhūr bhuvaḥ svar om iti /
Kauśikasūtra
KauśS, 1, 2, 21.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā paristṛṇāmi iti //
KauśS, 1, 3, 3.0 athodakam āsiñcati iheta devīr amṛtaṃ vasānā hiraṇyavarṇā anavadyarūpāḥ āpaḥ samudro varuṇaś ca rājā saṃpātabhāgān haviṣo juṣantām indrapraśiṣṭā varuṇaprasūtā apaḥ samudrād divam ud vahantu indrapraśiṣṭā varuṇaprasūtā divas pṛthivyā śriyam ud vahantu iti //
KauśS, 1, 3, 3.0 athodakam āsiñcati iheta devīr amṛtaṃ vasānā hiraṇyavarṇā anavadyarūpāḥ āpaḥ samudro varuṇaś ca rājā saṃpātabhāgān haviṣo juṣantām indrapraśiṣṭā varuṇaprasūtā apaḥ samudrād divam ud vahantu indrapraśiṣṭā varuṇaprasūtā divas pṛthivyā śriyam ud vahantu iti //
KauśS, 1, 9, 8.0 atisṛṣṭo 'pāṃ vṛṣabhaḥ ityapo 'tisṛjya sarvā imā āpa oṣadhaya iti pṛṣṭvā sarvā ityākhyāta oṃ bṛhaspatiprasūtaḥ karavāṇīty anujñāpyauṃ savitṛprasūtaḥ kurutāṃ bhavān ityanujñātaḥ kurvīta //
KauśS, 1, 9, 8.0 atisṛṣṭo 'pāṃ vṛṣabhaḥ ityapo 'tisṛjya sarvā imā āpa oṣadhaya iti pṛṣṭvā sarvā ityākhyāta oṃ bṛhaspatiprasūtaḥ karavāṇīty anujñāpyauṃ savitṛprasūtaḥ kurutāṃ bhavān ityanujñātaḥ kurvīta //
KauśS, 7, 7, 2.1 mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā prayacchāmīti pālāśaṃ daṇḍaṃ prayacchati //
KauśS, 7, 7, 3.1 mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmi /
KauśS, 7, 8, 4.0 mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā prayacchāmīti pālāśaṃ daṇḍaṃ brāhmaṇāya prayacchati //
Kauṣītakibrāhmaṇa
KauṣB, 2, 8, 2.0 prasavata evaitan mahate devāyātithyaṃ karoti //
KauṣB, 5, 2, 6.0 savitṛprasūtatāyai //
KauṣB, 5, 3, 2.0 tāḥ sṛṣṭā aprasūtā varuṇasya yavān jakṣuḥ //
KauṣB, 6, 5, 29.0 om ity etāvatā prasuyāt //
KauṣB, 6, 6, 1.0 tathā hāsya trayyā vidyayā prasūtaṃ bhavati //
KauṣB, 6, 9, 22.0 atha yat sāvitreṇa japena prasauti //
KauṣB, 7, 3, 15.0 kāmaṃ prasūte 'śnīyāt //
KauṣB, 8, 1, 11.0 savitṛprasūtatāyai //
KauṣB, 8, 1, 12.0 savitṛprasūtasya ha vai na kācana riṣṭir bhavaty ariṣṭyai //
KauṣB, 8, 5, 8.0 savitṛprasūtatāyai //
KauṣB, 8, 5, 9.0 savitṛprasūtasya ha vai na kācana riṣṭir bhavaty ariṣṭyai //
KauṣB, 9, 4, 9.0 savitṛprasūtatāyai //
KauṣB, 9, 4, 10.0 savitṛprasūtasya ha vai na kācana riṣṭir bhavaty ariṣṭyai //
KauṣB, 12, 10, 23.0 savitṛprasūtaṃ vā idam annam adyate 'nnādyasyopāptyai //
Kauṣītakyupaniṣad
KU, 1, 2.9 taṃ pratibrūyād vicakṣaṇād ṛtavo reta ābhṛtaṃ pañcadaśāt prasūtāt pitryāvatas tan mā puṃsi kartaryerayadhvaṃ puṃsā kartrā mātari māsiṣikta /
Khādiragṛhyasūtra
KhādGS, 1, 2, 19.0 deva savitaḥ prasuveti pradakṣiṇam agniṃ paryukṣed abhipariharan //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 14.0 apareṇa dakṣiṇāgniṃ dakṣiṇaṃ godānam undati savitrā prasūtā daivyā āpa undantu te tanūṃ dīrghāyutvāya varcasa iti //
KātyŚS, 10, 3, 23.0 prasūtāntaṃ bhavati //
Kāṭhakasaṃhitā
KS, 13, 3, 48.0 tenānṛṇena niṣkrītena medhyena prasūtenardhnoty eva //
KS, 13, 3, 76.0 tābhyāṃ sarvato niṣkrītābhyāṃ medhyābhyāṃ prasūtābhyām ṛdhnoty eva //
KS, 13, 6, 63.0 sa enaṃ punaś śriye prasuvati //
KS, 14, 6, 35.0 deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāyeti //
KS, 14, 6, 35.0 deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāyeti //
KS, 14, 6, 44.0 anayā caiva savitrā ca prasūta upāvaharati //
KS, 14, 7, 8.0 savitṛprasūta eva vajraṃ rohati //
KS, 14, 7, 10.0 savitṛprasūta eva ratham abhyātiṣṭhati //
KS, 14, 7, 15.0 prajāpatir evainaṃ vajrād adhi prasuvati //
KS, 21, 1, 42.0 tasmād udīcī brāhmaṇebhyas saniḥ prasūtā //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 7, 5.0 eṣa prātaḥ prasuvati //
MS, 1, 10, 5, 25.0 savitā prāsuvat prajananāya //
MS, 1, 10, 5, 42.0 agninā vā anīkenendro vṛtram ahan somena rājñā savitṛprasūtaḥ sarasvatyā cetrā //
MS, 1, 11, 1, 1.1 deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya /
MS, 1, 11, 1, 1.1 deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya /
MS, 1, 11, 6, 11.0 deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāyeti //
MS, 1, 11, 6, 11.0 deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāyeti //
MS, 1, 11, 6, 18.0 anayaivainaṃ prasūtaṃ savitrā copāvaharati vājasyojjityai //
MS, 1, 11, 7, 2.0 savitṛprasūta eva vajraṃ sarpati vājasyojjityai //
MS, 1, 11, 7, 4.0 prajāpatir evainaṃ vajrād adhi prasuvati vājasyojjityai //
MS, 1, 11, 7, 11.0 savitṛprasūta eva ratham abhyātiṣṭhati vājasyojjityai //
MS, 2, 5, 4, 4.0 sa enaṃ śriyai prasuvati //
MS, 2, 7, 1, 2.4 bṛhaj jyotiḥ kariṣyataḥ savitā prasuvāti tān //
MS, 2, 7, 8, 3.1 viśvā rūpāṇi pratimuñcate kaviḥ prāsāvīd bhadraṃ dvipade catuṣpade /
MS, 2, 7, 13, 16.2 bṛhaspatiprasūtās tā no muñcantv aṃhasaḥ //
MS, 2, 12, 1, 4.1 vājo me adya prasuvāti dānaṃ vājo devān haviṣā vardhayāti /
MS, 3, 1, 8, 34.0 savitṛprasūta evainām udvapati //
MS, 3, 6, 9, 48.0 devaḥ savitā vasor vasudāveti savitṛprasūta evaitābhir devatābhir upa pratigṛhṇāty ātmano 'hiṃsāyai //
MS, 3, 7, 4, 2.12 savitṛprasūta eva gṛhṇāti /
MS, 3, 11, 11, 10.1 śamitā no vanaspatiḥ savitā prasuvan bhagam /
MS, 3, 16, 3, 8.2 iṣudhiḥ saṅkāḥ pṛtanāś ca sarvāḥ pṛṣṭhe ninaddho jayati prasūtaḥ //
MS, 3, 16, 3, 17.1 suparṇaṃ vaste mṛgo asyā danto gobhiḥ saṃnaddhā patati prasūtā /
Pañcaviṃśabrāhmaṇa
PB, 1, 9, 1.0 raśmir asi kṣayāya tvā kṣayaṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 2.0 pretir asi dharmaṇe tvā dharmaṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 3.0 anvitir asi dive tvā divaṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 4.0 saṃdhir asy antarikṣāya tvāntarikṣaṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 5.0 pratidhir asi pṛthivyai tvā pṛthivīṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 6.0 viṣṭambho 'si vṛṣṭyai tvā vṛṣṭiṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 7.0 prāco 'sy ahne tvāhar jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 8.0 anvāsi rātryai tvā rātriṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 9.0 uśig asi vasubhyas tvā vasūn jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 10.0 praketo 'si rudrebhyas tvā rudrān jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 11.0 sudītir asy ādityebhyas tvādityān jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 9, 12.0 ojo 'si pitṛbhyas tvā pitṝn jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 1.0 tantur asi prajābhyas tvā prajā jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 2.0 revad asy oṣadhībhyas tvauṣadhīr jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 3.0 pṛtanāṣāḍ asi paśubhyas tvā paśūn jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 4.0 abhijid asi yuktagrāvendrāya tvendraṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 5.0 adhipatir asi prāṇāya tvā prāṇān jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 6.0 dharuṇo 'sy apānāya tvāpānān jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 7.0 saṃsarpo 'si cakṣuṣe tvā cakṣur jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 8.0 vayodhā asi śrotrāya tvā śrotraṃ jinva savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 9.0 trivṛd asi trivṛte tvā savṛd asi savṛte tvā pravṛd asi pravṛte tvānuvṛd asy anuvṛte tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 10.0 niroho 'si nirohāya tvā saṃroho 'si saṃrohāya tvā praroho 'si prarohāya tvānuroho 'sy anurohāya tvā savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 11.0 vasuko 'si vasyaṣṭir asi veṣaśrīr asi savitṛprasūtā bṛhaspataye stuta //
PB, 1, 10, 12.0 ākramo 'sy ākramāya tvā saṃkramo 'si saṃkramāya tvotkramo 'sy utkramāya tvotkrāntir asy utkrāntyai tvā savitṛprasūtā bṛhaspataye stuta //
Pāraskaragṛhyasūtra
PārGS, 2, 1, 9.2 savitrā prasūtā daivyā āpa undantu te tanūṃ dīrghāyutvāya varcasa iti //
Taittirīyasaṃhitā
TS, 2, 1, 6, 3.10 sa evāsmai sanim prasuvati /
TS, 2, 5, 2, 6.2 sa ābhyām eva prasūta indro vṛtram ahan /
TS, 5, 1, 5, 29.1 savitṛprasūta evāsyordhvāṃ varuṇamenim utsṛjati //
TS, 5, 1, 6, 3.1 savitṛprasūta evāsya viṣūcīṃ varuṇameniṃ visṛjati //
TS, 5, 1, 7, 38.1 savitṛprasūta evainām brahmaṇā devatābhir udvapati //
TS, 5, 3, 4, 55.1 tasmād brāhmaṇānām udīcī saniḥ prasūtā //
TS, 6, 1, 1, 103.0 savitṛprasūta evainam pavayati //
TS, 6, 1, 5, 21.0 savitṛprasūta evānupaśyati //
TS, 6, 1, 7, 22.0 savitṛprasūtām eva vācam avarunddhe //
TS, 6, 2, 9, 6.0 savitṛprasūta evaine pravartayati //
TS, 6, 3, 2, 4.6 savitṛprasūta evainaṃ devatābhyaḥ samprayacchati /
TS, 6, 3, 5, 3.10 savitṛprasūta evainam manthati /
TS, 6, 4, 1, 17.0 savitṛprasūta evāsmai prajāḥ prajanayati //
TS, 6, 4, 3, 20.0 savitṛprasūta eva devatābhyo nivedyāpo 'cchaiti //
TS, 6, 5, 7, 18.0 yat savitṛpātreṇa vaiśvadevaṃ kalaśād gṛhṇāti savitṛprasūta evāsmai prajāḥ prajanayati //
Taittirīyopaniṣad
TU, 1, 8, 1.7 omiti brahmā prasauti /
Taittirīyāraṇyaka
TĀ, 2, 4, 6.2 tena yo 'smat samṛcchātai tam asmai prasuvāmasi /
TĀ, 2, 4, 6.4 tenānyo 'smat samṛcchātai tam asmai prasuvāmasi //
TĀ, 5, 3, 6.9 savitṛprasūta evainaṃ brahmaṇā devatābhir udvapati /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 9, 6.0 idam āpaḥ śivā ity apo 'bhimantryādite 'numanyasva dakṣiṇato vediṃ parimṛjāmīti dakṣiṇavediṃ nairṛtyādyantam anumate 'numanyasva paścimato vediṃ parimṛjāmīti tathā paścimavediṃ sarasvate 'numanyasvottarato vediṃ parimṛjāmītyuttaravediṃ vāyavyādyantaṃ deva savitaḥ prasuva purastādvediṃ parimṛjāmīti pūrvavediṃ cāgneyādyantam aṅgulīrāstīrya sādhāvena pāṇinā kūrcena vā parimṛjya gāyatryā vedīḥ prokṣayati //
VaikhGS, 1, 14, 2.0 daivena tīrthena dakṣiṇasyām adbhiḥ prāgantam adite 'numanyasveti paścimasyām uttarāntam anumate 'numanyasvetyuttarasyāṃ prāgantaṃ sarasvate 'numanyasveti deva savitaḥ prasuveti pūrvasyāmudagantam āgneyādyantaṃ sarvataśca pradakṣiṇaṃ pariṣiñcati //
VaikhGS, 1, 20, 4.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā dakṣiṇādipraṇidhyor upāntāṅguṣṭhānāmikābhiḥ pavitram akṣataṃ gṛhītvā pavitramasi pūrṇamasi sadasi sarvamasīti paryāyato juhotyakṣitam asīti praṇidhim uttarāṃ cālayitvā tadādhāvena prācyāṃ diśi dakṣiṇāyāṃ diśi pratīcyāṃ diśy udīcyāṃ diśy ūrdhvāyāṃ diśy adho'dharādharair iti yathādiśaṃ pariṣicya māhaṃ prajāmiti gṛhītvā dakṣiṇapraṇidhau svalpam ādhāvaṃ srāvayitvā svāṃ yonimiti dakṣiṇapraṇidhyāṃ jalamudakapātre srāvayati //
VaikhGS, 2, 7, 6.0 yathā heti tathā parimṛjya prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejas tenety agnim ud vayam ityādityaṃ copatiṣṭheta //
VaikhGS, 3, 4, 3.0 prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā punaḥ paristīrya sviṣṭakṛnmindāhutī vicchinnam ṛddhisaptasamidvyāhṛtīś ca juhuyāt //
Vaitānasūtra
VaitS, 1, 3, 9.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmīti pratigṛhṇāti //
VaitS, 3, 7, 4.2 savitṛprasūtā bṛhaspataye stuta /
VaitS, 3, 7, 4.7 bṛhaspate 'numatyoṃ bhūr janad indravanta ity uktvā stuteti prathamayā svaramātrayā prasauti /
VaitS, 3, 10, 13.1 hotre praugastotrāya prasauti pretir asi dharmaṇe tvā dharmaṃ jinva /
VaitS, 3, 11, 14.1 āmantritaḥ prasauti viṣṭambho 'si vṛṣṭyai tvā vṛṣṭiṃ jinveti //
VaitS, 3, 12, 4.2 hotrādibhyaḥ prasauti pravāsy ahne tvāhar jinva /
VaitS, 3, 12, 17.1 pavamānāya prasauti suditir asy ādityebhyas tvādityān jinveti /
VaitS, 3, 13, 6.1 agniṣṭomasāmne hotre prasauti ojo 'si pitṛbhyas tvā pitṝn jinveti //
VaitS, 4, 1, 1.2 ukthye maitrāvaruṇādibhyaḥ prasauti tantur asi prajābhyas tvā prajāṃ jinva /
VaitS, 4, 1, 12.3 hotre prasauty abhijid asi yuktagrāvendrāya tvendraṃ jinveti //
VaitS, 4, 2, 1.1 atirātre hotrādibhyaḥ prasauty adhipatir asi prāṇāya tvā prāṇaṃ jinva /
VaitS, 4, 2, 14.1 hotra āśvināya prasauti vasuko 'si vasyaṣṭir asi veṣaśrīr asi /
VaitS, 4, 3, 26.1 atiriktoktheṣu hotrādibhyaḥ prasauty ākramo 'sy ākramāya tvākramaṃ jinva /
VaitS, 6, 3, 27.1 hotra āroho 'si mānaso manase tvā mano jinveti prasauti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 1.1 deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya /
VSM, 9, 1.1 deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya /
VSM, 10, 30.1 savitrā prasavitrā sarasvatyā vācā tvaṣṭrā rūpaiḥ pūṣṇā paśubhir indreṇāsme bṛhaspatinā brahmaṇā varuṇenaujasāgninā tejasā somena rājñā viṣṇunā daśamyā devatayā prasūtaḥ prasarpāmi //
VSM, 11, 3.2 bṛhajjyotiḥ kariṣyataḥ savitā prasuvāti tān //
VSM, 11, 7.1 deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya /
VSM, 11, 7.1 deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya /
VSM, 12, 3.1 viśvā rūpāṇi pratimuñcate kaviḥ prāsāvīd bhadraṃ dvipade catuṣpade /
VSM, 12, 65.2 taṃ te viṣyāmy āyuṣo na madhyād athaitaṃ pitum addhi prasūtaḥ /
VSM, 12, 89.2 bṛhaspatiprasūtās tā no muñcantv aṃhasaḥ //
VSM, 12, 93.2 bṛhaspatiprasūtā asyai saṃdatta vīryam //
Vārāhagṛhyasūtra
VārGS, 1, 23.3 tvaṃ bhiṣagbheṣajasyāsi goptā tvayā prasūtā gām aśvaṃ pūruṣaṃ sanema /
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 8.1 idam aham arvāgvasoḥ sadane sīdāmi devena savitrā prasūta ity apaḥ spṛṣṭvopaviśati //
VārŚS, 1, 1, 5, 10.3 devasya savituḥ prasave bṛhaspatiprasūtaḥ /
Āpastambagṛhyasūtra
ĀpGS, 2, 3.1 agniṃ pariṣiñcaty adite 'numanyasveti dakṣiṇataḥ prācīnam anumate 'numanyasveti paścād udīcīnaṃ sarasvate 'numanyasvety uttarataḥ prācīnaṃ deva savitaḥ prasuveti samantam //
ĀpGS, 2, 8.1 pūrvavat pariṣecanam anvamaṃsthāḥ prāsāvīr iti mantrasaṃnāmaḥ //
Āpastambaśrautasūtra
ĀpŚS, 16, 12, 1.5 nūnaṃ janāḥ sūryeṇa prasūtā āyann arthāni kṛṇavann apāṃsīti //
ĀpŚS, 18, 2, 10.1 deva savitaḥ prasuveti savanādau savanādau juhoti /
ĀpŚS, 20, 3, 11.1 yatra śuno 'pratiṣṭhā tad adhvaryuḥ prasauti jahīti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 15, 1.1 kumāram jātaṃ purānyair ālambhāt sarpirmadhunī hiraṇyanikāṣaṃ hiraṇyena prāśayet pra te dadāmi madhuno ghṛtasya vedaṃ savitrā prasūtam maghonām /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 17.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ gṛhṇāmīti savitā vai devānām prasavitā tat savitṛprasūta evaitadgṛhṇāty aśvinor bāhubhyām ityaśvināvadhvaryū pūṣṇo hastābhyāmiti pūṣā bhāgadugho 'śanam pāṇibhyāmupanidhātā satyaṃ devā anṛtaṃ manuṣyās tat satyenaivaitad gṛhṇāti //
ŚBM, 1, 1, 3, 6.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti savitā vai devānām prasavitā tatsavitṛprasūta evaitadutpunāty achidreṇa pavitreṇeti yo vā ayam pavata eṣo 'chidram pavitram etenaitadāha sūryasya raśmibhirity ete vā utpavitāro yatsūryasya raśmayas tasmādāha sūryasya raśmibhiriti //
ŚBM, 1, 2, 4, 4.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade 'dhvarakṛtaṃ devebhya iti savitā vai devānām prasavitā tat savitṛprasūta evainametadādatte 'śvinorbāhubhyām ity aśvināvadhvaryū tat tayoreva bāhubhyām ādatte na svābhyāṃ vajro vā eṣa tasya na manuṣyo bhartā tam etābhir devatābhir ādatte //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 3, 7, 1, 11.2 devastvā savitā madhvānaktviti savitā vai devānām prasavitā yajamāno vā eṣa nidānena yad yūpaḥ sarvaṃ vā idam madhu yadidaṃ kiṃ ca tadenamanena sarveṇa saṃsparśayati tadasmai savitā prasavitā prasauti tasmādāha devastvā savitā madhvānaktviti //
ŚBM, 3, 8, 1, 1.2 tad upaviśya prasauti prasūto 'dhvaryuḥ srucāvādatte //
ŚBM, 3, 8, 1, 1.2 tad upaviśya prasauti prasūto 'dhvaryuḥ srucāvādatte //
ŚBM, 3, 8, 4, 13.1 devaṃ savitāraṃ gaccha svāheti savitā vai devānām prasavitā savitṛprasūta evaitatprajanayati //
ŚBM, 4, 6, 6, 8.1 atha maitrāvaruṇo japati prasūtaṃ devena savitrā juṣṭam mitrāvaruṇābhyām iti /
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 14.2 sa idaṃ sarvaṃ saṃvṛṅkte sa karmaṇaḥ karmaṇaḥ purastādetāṃ sāvitrīmāhutiṃ juhoti deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāyeti //
ŚBM, 5, 1, 1, 14.2 sa idaṃ sarvaṃ saṃvṛṅkte sa karmaṇaḥ karmaṇaḥ purastādetāṃ sāvitrīmāhutiṃ juhoti deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāyeti //
ŚBM, 5, 1, 1, 15.2 savitāram prasavāyopādhāvatsavitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tadasmai savitā prasavitā prāsuvat tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 1, 15.2 savitāram prasavāyopādhāvatsavitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tadasmai savitā prasavitā prāsuvat tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 1, 15.2 savitāram prasavāyopādhāvatsavitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tadasmai savitā prasavitā prāsuvat tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 1, 15.2 savitāram prasavāyopādhāvatsavitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tadasmai savitā prasavitā prāsuvat tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 1, 15.2 savitāram prasavāyopādhāvatsavitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tadasmai savitā prasavitā prāsuvat tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 1, 15.2 savitāram prasavāyopādhāvatsavitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tadasmai savitā prasavitā prāsuvat tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 1, 15.2 savitāram prasavāyopādhāvatsavitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tadasmai savitā prasavitā prāsuvat tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 1, 15.2 savitāram prasavāyopādhāvatsavitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tadasmai savitā prasavitā prāsuvat tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 5, 1, 5, 16.2 savitāram prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuva tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 5, 16.2 savitāram prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuva tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 5, 16.2 savitāram prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuva tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 5, 16.2 savitāram prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuva tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 5, 16.2 savitāram prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuva tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 5, 16.2 savitāram prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuva tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 5, 16.2 savitāram prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuva tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 2, 2, 4.2 tasyodbruvīta tasya nāśnīyād yāvajjīvaṃ tathā nāntam eti tathā jyog jīvati sa etasya sarvasyānnādyasya saṃbhṛtasya sruveṇopaghātaṃ vājaprasavīyāni juhoti tad yābhya evaitad devatābhyo juhoti tā asmai prasuvanti tābhiḥ prasūta ujjayati tasmād vājaprasavīyāni juhoti //
ŚBM, 5, 2, 2, 4.2 tasyodbruvīta tasya nāśnīyād yāvajjīvaṃ tathā nāntam eti tathā jyog jīvati sa etasya sarvasyānnādyasya saṃbhṛtasya sruveṇopaghātaṃ vājaprasavīyāni juhoti tad yābhya evaitad devatābhyo juhoti tā asmai prasuvanti tābhiḥ prasūta ujjayati tasmād vājaprasavīyāni juhoti //
ŚBM, 5, 3, 3, 2.2 dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati plāśukānāṃ vrīhīṇāṃ savitā vai devānām prasavitā savitṛprasūtaḥ sūyā ity atha yatplāśukānāṃ vrīhīṇāṃ kṣipre mā prasuvāniti //
ŚBM, 5, 3, 3, 2.2 dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati plāśukānāṃ vrīhīṇāṃ savitā vai devānām prasavitā savitṛprasūtaḥ sūyā ity atha yatplāśukānāṃ vrīhīṇāṃ kṣipre mā prasuvāniti //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 4, 4, 9.2 brahma prathamamabhivyāharāṇi brahmaprasūtāṃ vācaṃ vadānīti tasmād brahmannityeva prathamamāmantrayate tvam brahmāsītītaraḥ pratyāha savitāsi satyaprasava iti vīryamevāsminnetaddadhāti savitārameva satyaprasavaṃ karoti //
ŚBM, 5, 4, 5, 6.2 sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ savitā vai devānām prasavitā savitṛprasūta eva tadvaruṇo 'nusamasarpat tatho evaiṣa etatsavitṛprasūta evānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 6.2 sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ savitā vai devānām prasavitā savitṛprasūta eva tadvaruṇo 'nusamasarpat tatho evaiṣa etatsavitṛprasūta evānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 5, 4, 30.2 savitā vai devānām prasavitā savitṛprasūta evaitadbhiṣajyati tasmātsāvitro bhavati //
ŚBM, 6, 3, 1, 14.2 mana evaitadetasmai karmaṇe yuṅkte na hyayuktena manasā kiṃcana samprati śaknoti kartuṃ devasya savituḥ sava iti devena savitrā prasūtā ity etat svargyāya śaktyeti yathaitena karmaṇā svargaṃ lokamiyād evametadāha śaktyeti śaktyā hi svargaṃ lokameti //
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 19.1 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāyeti /
ŚBM, 6, 3, 1, 19.1 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāyeti /
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 6, 5, 4, 11.2 savitā vai prasavitā savitṛprasūta evaināmetadudvapati devastvā savitodvapatu supāṇiḥ svaṅguriḥ subāhuruta śaktyeti sarvam u hyetatsavitā //
ŚBM, 6, 7, 2, 4.4 prāsāvīd bhadraṃ dvipade catuṣpada ity udyan vā eṣa dvipade catuṣpade ca bhadram prasauti /
ŚBM, 6, 7, 2, 4.4 prāsāvīd bhadraṃ dvipade catuṣpada ity udyan vā eṣa dvipade catuṣpade ca bhadram prasauti /
ŚBM, 13, 1, 2, 4.2 ārtim ārtor yo brahmaṇe devebhyo 'pratiprocyāśvaṃ badhnāti brahmannaśvam bhantsyāmi devebhyaḥ prajāpataye tena rādhyāsamiti brahmāṇamāmantrayate brahmaṇa evainam pratiprocya badhnāti nārtimārchati taṃ badhāna devebhyaḥ prajāpataye tena rādhnuhīti brahmā prasauti svayaivainaṃ devatayā samardhayatyatha prokṣatyasāveva bandhuḥ //
ŚBM, 13, 4, 2, 6.0 atha sāvitrīm iṣṭiṃ nirvapati savitre prasavitre dvādaśakapālam puroḍāśaṃ savitā vai prasavitā savitā ma imaṃ yajñam prasuvād iti //
ŚBM, 13, 4, 2, 12.0 atha tṛtīyāṃ nirvapati savitre satyaprasavāya dvādaśakapālam puroḍāśam eṣa ha vai satyaḥ prasavo yaḥ savituḥ satyena me prasavenemaṃ yajñam prasuvāditi //
ŚBM, 13, 6, 2, 9.0 sa vai paśūn upākariṣyan etās tisraḥ sāvitrīr āhutīr juhoti deva savitas tat savitur vareṇyam viśvāni deva savitar iti savitāram prīṇāti so 'smai prīta etān puruṣān prasauti tena prasūtān ālabhate //
ŚBM, 13, 6, 2, 9.0 sa vai paśūn upākariṣyan etās tisraḥ sāvitrīr āhutīr juhoti deva savitas tat savitur vareṇyam viśvāni deva savitar iti savitāram prīṇāti so 'smai prīta etān puruṣān prasauti tena prasūtān ālabhate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 24, 4.0 pra te yacchāmi madhuman makhāya vedaṃ prasūtaṃ savitrā maghonāyuṣmān gupito devatābhiḥ śataṃ jīva śarado loke asminn ity asāv iti nāmāsya dadhāti ghoṣavadādy antarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vāpi vā ṣaᄆakṣaraṃ kṛtaṃ kuryān na taddhitam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 2, 9.2 vicakṣaṇād ṛtavo reta ābhṛtaṃ pañcadaśāt prasūtāt pitryāvataḥ /
Ṛgveda
ṚV, 1, 77, 4.2 tanā ca ye maghavānaḥ śaviṣṭhā vājaprasūtā iṣayanta manma //
ṚV, 1, 92, 8.2 sudaṃsasā śravasā yā vibhāsi vājaprasūtā subhage bṛhantam //
ṚV, 1, 113, 1.2 yathā prasūtā savituḥ savāyaṁ evā rātry uṣase yonim āraik //
ṚV, 1, 124, 1.2 devo no atra savitā nv artham prāsāvīd dvipat pra catuṣpad ityai //
ṚV, 1, 157, 1.2 āyukṣātām aśvinā yātave ratham prāsāvīd devaḥ savitā jagat pṛthak //
ṚV, 3, 30, 9.2 astabhnād dyāṃ vṛṣabho antarikṣam arṣantv āpas tvayeha prasūtāḥ //
ṚV, 3, 30, 12.1 diśaḥ sūryo na mināti pradiṣṭā dive dive haryaśvaprasūtāḥ /
ṚV, 3, 54, 19.1 devānāṃ dūtaḥ purudha prasūto 'nāgān no vocatu sarvatātā /
ṚV, 4, 53, 3.2 pra bāhū asrāk savitā savīmani niveśayan prasuvann aktubhir jagat //
ṚV, 5, 81, 2.1 viśvā rūpāṇi prati muñcate kaviḥ prāsāvīd bhadraṃ dvipade catuṣpade /
ṚV, 6, 75, 5.2 iṣudhiḥ saṅkāḥ pṛtanāś ca sarvāḥ pṛṣṭhe ninaddho jayati prasūtaḥ //
ṚV, 6, 75, 11.1 suparṇaṃ vaste mṛgo asyā danto gobhiḥ saṃnaddhā patati prasūtā /
ṚV, 7, 45, 1.2 haste dadhāno naryā purūṇi niveśayañca prasuvañca bhūma //
ṚV, 7, 63, 4.2 nūnaṃ janāḥ sūryeṇa prasūtā ayann arthāni kṛṇavann apāṃsi //
ṚV, 7, 77, 1.1 upo ruruce yuvatir na yoṣā viśvaṃ jīvam prasuvantī carāyai /
ṚV, 9, 21, 7.2 sataḥ prāsāviṣur matim //
ṚV, 10, 66, 2.1 indraprasūtā varuṇapraśiṣṭā ye sūryasya jyotiṣo bhāgam ānaśuḥ /
ṚV, 10, 97, 15.2 bṛhaspatiprasūtās tā no muñcantv aṃhasaḥ //
ṚV, 10, 97, 19.2 bṛhaspatiprasūtā asyai saṃ datta vīryam //
ṚV, 10, 167, 4.1 prasūto bhakṣam akaraṃ carāv api stomaṃ cemam prathamaḥ sūrir un mṛje /
Arthaśāstra
ArthaŚ, 4, 6, 11.1 catuṣpadadvipadānām api hi rūpaliṅgasāmānyaṃ bhavati kim aṅga punar ekayonidravyakartṛprasūtānāṃ kupyābharaṇabhāṇḍānām iti //
Avadānaśataka
AvŚat, 3, 3.38 sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā /
AvŚat, 6, 2.5 sā navānāṃ māsānām atyayāt prasūtā /
AvŚat, 10, 4.13 jayo vairaṃ prasavati duḥkhaṃ śete parājitaḥ /
Aṣṭasāhasrikā
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.11 tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ vā kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet ayameva kauśika tayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 11.12 tatkasya hetoḥ sarvajñajñānasya hi kauśika tena kulaputreṇa vā kuladuhitrā vā pūjā kṛtā bhaviṣyati yaḥ kulaputro vā kuladuhitā vā iha prajñāpāramitāyāṃ likhyamānāyāṃ pustakagatāyāṃ vā satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanām apacāyanāṃ pūjāṃ ca vividhāṃ kuryāt ayameva tato bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 12.27 kārayitvā ca tān yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyair vilepanair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhiḥ divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.28 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayann adhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyād dhārayed vācayet paryavāpnuyāt pravartayed deśayedupadiśed uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.30 tāṃ caināṃ prajñāpāramitāṃ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.32 sacetkauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyairmālyairdivyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.33 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayet vācayet paryavāpnuyāt pravartayet deśayet upadiśet uddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.35 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayed apacāyetpuṣpairdhūpair gandhairmālyairvilepanaiś cūrṇair vastraiś chatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.37 yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyair gandhair divyairmālyair divyairvilepanair divyaiścūrṇairdivyairvastrair divyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.38 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo 'bhūt mā saddharmāntardhānam /
ASāh, 3, 12.40 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.42 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyātpravartayed deśayedupadiśeduddiśetsvādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsām āpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.44 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.46 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣet yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.48 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.50 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitām abhiśraddadhad avakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayet sthāpayet saddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 12.52 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayed apacāyet puṣpair dhūpair gandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati //
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 14.2 bahutaraṃ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 14.3 aprameyaṃ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 14.4 asaṃkhyeyaṃ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 14.5 acintyaṃ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 14.6 atulyaṃ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 14.7 aparimāṇaṃ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayet pūjayennodgṛhṇīyānna dhārayenna vācayenna paryavāpnuyāt na pravartayenna deśayennopadiśennoddiśenna svādhyāyet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.4 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 5, 1.5 katarastayorbhagavan kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet yo vā parityāgabuddhiryo vā na parityāgabuddhiḥ evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 5, 1.9 katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro vā kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati /
ASāh, 5, 1.9 katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro vā kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati /
ASāh, 5, 1.12 ayameva kauśika tayordvayoḥ kulaputrayoḥ kuladuhitrorvā parānugrahakaraḥ kulaputro vā kuladuhitā vā parityāgabuddhistannidānaṃ bahutaraṃ puṇyaṃ prasavati //
ASāh, 5, 2.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā yatra yatra bhājanībhūtāḥ kulaputrā vā kuladuhitaro vā syuḥ asyāḥ prajñāpāramitāyāḥ tatra tatra gatvā tebhyaḥ imāṃ prajñāpāramitāṃ dadyāt saṃvibhāgaṃ kuryāt ayameva kauśika tataḥ kulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 3.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā ye jambūdvīpe sattvāstān sarvān daśasu kuśaleṣu karmapatheṣu samādāpayet pratiṣṭhāpayet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 5, 3.2 bhagavānāha ataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet yaḥ imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpyakilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 3.5 ayaṃ kauśika kulaputro vā kuladuhitā vā parityāgabuddhyā tataḥ paurvakātkulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet /
ASāh, 5, 3.11 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 4.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśaḥ likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 4.4 ayaṃ kauśika kulaputro vā kuladuhitā vā parityāgabuddhyā tataḥ paurvakātkulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 5.2 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 6.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 6.9 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 7.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā sampādayet udyukto 'muṃ grāhayet saṃdarśayet samādāpayet samuttejayet saṃpraharṣayet vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asmin eva bodhisattvamārge śikṣasva /
ASāh, 5, 7.6 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 8.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 8.9 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 9.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimucyate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 10.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā svayaṃ ca vācayet parebhyaś ca likhitvā pūrvavaddadyāt ayatnataḥ kauśika pūrvakātkulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet /
ASāh, 5, 10.2 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmarthakuśalo vācayet parebhyaś ca likhitvā pūrvavaddadyāt sārthāṃ savyañjanāmupadiśet paridīpayet ayatnataḥ kauśika sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 12.13 prajñāpāramitāyā arthamupadiśan kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet //
ASāh, 5, 13.2 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 5, 13.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhad abhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 13.6 ayameva kauśika tataḥ paurvakātkulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṃ puṇyaṃ prasavet /
ASāh, 5, 18.2 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 5, 19.1 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāya adhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 19.5 ayameva kauśika tataḥ paurvakātkulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṃ puṇyaṃ prasavet /
ASāh, 5, 20.2 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 5, 20.3 bhagavānāha ataḥ khalu punaḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet ya imāṃ prajñāpāramitāmantaśaḥ pustakagatām api kṛtvā abhiśraddadhadabhiśraddadhate avakalpayannavakalpayate adhimuñcannadhimuñcate prasannacittaḥ prasannacittāya adhyāśayasampanno 'dhyāśayasampannāya bodhāya cittamutpādya samutpāditabodhicittāya bodhisattvāyādhyāśayena dadyāt antaśo likhanāyāpi vācanāyāpi akilāsitayā saṃpādayiṣyati udyukto 'muṃ grāhayiṣyati saṃdarśayiṣyati samādāpayiṣyati samuttejayiṣyati saṃpraharṣayiṣyati vācā neṣyati vineṣyati anuneṣyati arthamasyā asmai saṃprakāśayiṣyati evaṃ cāsya cittaṃ viśodhayiṣyati nirvicikitsaṃ kariṣyati evaṃ cainaṃ vakṣyati ehi tvaṃ kulaputra asminn eva bodhisattvamārge śikṣasva /
ASāh, 5, 20.7 ayameva kauśika tataḥ paurvakātkulaputrataḥ kuladuhitṛto vā sakāśādbahutaraṃ puṇyaṃ prasavet /
ASāh, 5, 20.14 tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata //
ASāh, 6, 12.21 tatkiṃ manyase subhūte api nu te bodhisattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ subhūtirāha bahu bhagavan bahu sugata /
ASāh, 6, 13.2 yatra khalu punaḥ subhūte bodhisattvayānikaḥ pudgalaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'nena dharmadhātupariṇāmena tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmayet puṇyaṃ prasavati /
ASāh, 7, 13.2 tatkasya hetoḥ yatra hi nāma bhagavan evaṃrūpeṇa vāgdurbhāṣitena iyān mahāpuṇyaskandhaḥ prasūyate /
ASāh, 7, 13.3 katamena punarbhagavan karmaṇā iyān mahāpuṇyaskandhaḥ prasūyate /
ASāh, 7, 13.4 bhagavānāha evaṃrūpeṇa subhūte vāgdurbhāṣitena iyān mahāpuṇyaskandhaḥ prasūyate /
ASāh, 8, 5.12 iyantaṃ puṇyaskandhaṃ prasūyate bodhisattvayānikaḥ pudgalaḥ prathamena cittotpādeneti saṃjānīte saṅgaḥ //
ASāh, 9, 3.5 aṣṭamīṃ caturdaśīṃ pañcadaśīṃ ca sa dharmabhāṇakaḥ kulaputro vā kuladuhitā vā yatra yatra prajñāpāramitāṃ bhāṣiṣyate tatra tatra bahutaraṃ puṇyaṃ prasaviṣyati /
ASāh, 9, 3.11 ato 'pi subhūte kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasaviṣyati /
ASāh, 10, 11.25 paurvakeṇāyoniśo manasikāreṇāsevitena niṣevitena bhāvitena bahulīkṛtena imāmevaṃrūpāṃ kāyena vedanāṃ pratyanubhavāmīti tadā veditavyamidaṃ bhagavan yathāsyāḥ pūrvanimittāni saṃdṛśyante tathā nacireṇa bateyaṃ strī prasoṣyate iti /
Buddhacarita
BCar, 1, 27.1 lokasya mokṣāya gurau prasūte śamaṃ prapede jagadavyavastham /
BCar, 1, 64.1 api sthirāyurbhagavan kumāraḥ kaccinna śokāya mama prasūtaḥ /
BCar, 8, 54.2 gatastato 'sau guṇavān hi tādṛśo nṛpaḥ prajābhāgyaguṇaiḥ prasūyate //
Carakasaṃhitā
Ca, Śār., 2, 11.2 kasmāt prasūte sucireṇa garbham eko'bhivṛddhiṃ ca yame'bhyupaiti //
Ca, Śār., 2, 13.1 śukrādhikaṃ dvaidhamupaiti bījaṃ yasyāḥ sutau sā sahitau prasūte /
Ca, Śār., 2, 13.2 raktādhikaṃ vā yadi bhedameti dvidhā sute sā sahite prasūte //
Ca, Śār., 2, 14.2 tāvantyapatyāni yathāvibhāgaṃ karmātmakānyasvavaśāt prasūte //
Ca, Śār., 2, 15.2 taṃ strī prasūte sucireṇa garbhaṃ puṣṭo yadā varṣagaṇairapi syāt //
Ca, Śār., 2, 25.2 garbhopapattau tu manaḥ striyā yaṃ jantuṃ vrajettatsadṛśaṃ prasūte //
Ca, Śār., 2, 28.1 kasmāt prajāṃ strī vikṛtāṃ prasūte hīnādhikāṅgīṃ vikalendriyāṃ vā /
Ca, Śār., 8, 39.5 prasūṣva tvam avikliṣṭam avikliṣṭā śubhānane /
Lalitavistara
LalVis, 3, 24.5 kiṃ kāraṇam tathāhi sa rājā mithyādṛṣṭikulavaṃśaprasūto dasyurājā /
LalVis, 3, 25.1 apare 'pyāhuḥ ayaṃ hastināpure mahānagare rājā pāṇḍavakulavaṃśaprasūtaḥ śūro vīryavān varāṅgarūpasampannaḥ parasainyapramardakānāṃ tatkulaṃ pratirūpamasya bodhisattvasya garbhapratisaṃsthānāyeti /
LalVis, 3, 25.3 kiṃ kāraṇam tathā hi pāṇḍavakulaprasūtaiḥ kulavaṃśo 'tivyākulīkṛto yudhiṣṭhiro dharmasya putra iti kathayati bhīmaseno vāyoḥ arjuna indrasya nakulasahadevāvaśvinoriti /
LalVis, 3, 31.3 rājā śuddhodano mātṛśuddhaḥ pitṛśuddhaḥ patnīśuddho 'parikṛṣṭasampannāyāḥ svākārasuvijñāpakaḥ puṇyatejastejito mahāsaṃmatakule prasūtaścakravartivaṃśakulakulodito 'parimitadhananidhiratnasamanvāgataḥ karmadṛkca vigatapāpadṛṣṭikaśca /
LalVis, 7, 1.30 sarvāśca gurviṇyaḥ samyaksukhena prasūyante sma /
LalVis, 7, 25.1 atha khalu bhikṣavo māyādevī caturaśītyā hayarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ parivṛtā caturaśītyā gajarathasahasraiḥ sarvālaṃkāravibhūṣitaiḥ caturaśītyā ca pattisahasraiḥ śūrairvīrairvarāṅgarūpibhiḥ susaṃnaddhadṛḍhavarmakavacitairanuparigṛhītā ṣaṣṭyā ca śākyakanyāsahasraiḥ puraskṛtā catvāriṃśatā ca sahasrai rājñaḥ śuddhodanasya jñātikulaprasūtaiḥ śākyaiḥ vṛddhadaharamadhyamaiḥ saṃrakṣitā ṣaṣṭyā ca sahasrai rājñaḥ śuddhodanasyāntaḥpureṇa gītavādyasamyaktūryatāḍāvacarasaṃgītisaṃpravāditena parivṛtā caturaśītyā ca devakanyāsahasraiḥ parivṛtā caturaśītyā ca nāgakanyāsahasraiḥ caturaśītyā ca gandharvakanyāsahasraiḥ caturaśītyā ca kinnarakanyāsahasraiḥ caturaśītyā cāsurakanyāsahasraiḥ nānāvyūhālaṃkārālaṃkṛtābhiḥ nānāgītavādyavarṇabhāṣiṇībhir anugamyamānā niryāti sma /
LalVis, 7, 67.2 pañca ca kulikāśatāni prasūyante sma daśa ca kanyāsahasrāṇi yaśovatīpramukhāni /
LalVis, 7, 67.5 pañca kareṇusahasrāṇi pañca piṅgasahasrāṇi prasūyante sma /
Mahābhārata
MBh, 1, 1, 34.2 tataḥ prasūtā vidvāṃsaḥ śiṣṭā brahmarṣayo 'malāḥ //
MBh, 1, 56, 19.3 prasūte garbhiṇī putraṃ kanyā satpatim aśnute //
MBh, 1, 56, 32.4 prasūte garbhiṇī putraṃ kanyā cāśu pradīyate /
MBh, 1, 58, 23.1 kāle gāvaḥ prasūyante nāryaśca bharatarṣabha /
MBh, 1, 58, 46.2 asyām eva prasūyadhvaṃ virodhāyeti cābravīt //
MBh, 1, 60, 26.4 prāsūta viśvakarmāṇaṃ sarvaśilpavatāṃ varam //
MBh, 1, 68, 1.17 sūtikāle prasūyeti bhagavāṃste pitābravīt /
MBh, 1, 68, 64.1 tvadaṅgebhyaḥ prasūto 'yaṃ puruṣāt puruṣo 'paraḥ /
MBh, 1, 68, 65.2 tathā tvattaḥ prasūto 'yaṃ tvam ekaḥ san dvidhā kṛtaḥ //
MBh, 1, 92, 55.2 matprasūtaṃ vijānīhi gaṅgādattam imaṃ sutam /
MBh, 1, 143, 33.1 sadyo hi garbhaṃ rākṣasyo labhante prasavanti ca /
MBh, 1, 189, 28.3 vīryeṇāhaṃ puruṣaṃ kāryahetor dadyām eṣāṃ pañcamaṃ matprasūtam /
MBh, 2, 5, 39.6 kaccid rājapurandhrībhiḥ prasūyante kulocitāḥ /
MBh, 2, 62, 24.2 patyau ca te nakule yājñaseni vadantvete vacanaṃ tvatprasūtam //
MBh, 3, 5, 18.1 asaṃśayaṃ te 'pi mamaiva putrā duryodhanas tu mama dehāt prasūtaḥ /
MBh, 3, 70, 33.2 matprasūtaṃ bhayaṃ teṣāṃ na kadācid bhaviṣyati //
MBh, 3, 126, 10.3 yat prāśya prasavet tasya patnī śakrasamaṃ sutam //
MBh, 3, 163, 34.1 tataḥ saṃtāpito loko matprasūtena tejasā /
MBh, 3, 178, 12.2 manuṣyatvāt paribhraṣṭas tiryagyonau prasūyate //
MBh, 3, 188, 48.1 pañcame vātha ṣaṣṭhe vā varṣe kanyā prasūyate /
MBh, 3, 219, 37.2 bhuṅkte sā tatra taṃ garbhaṃ sā tu nāgaṃ prasūyate //
MBh, 3, 275, 28.2 rasā vai matprasūtā hi bhūtadeheṣu rāghava /
MBh, 4, 3, 10.2 yeṣāṃ mūtram upāghrāya api vandhyā prasūyate //
MBh, 4, 9, 13.2 yeṣāṃ mūtram upāghrāya api vandhyā prasūyate //
MBh, 5, 97, 15.2 prasūtāḥ supratīkasya vaṃśe vāraṇasattamāḥ //
MBh, 5, 106, 6.1 yatra pūrvaṃ prasūtā vai dākṣāyaṇyaḥ prajāḥ striyaḥ /
MBh, 5, 177, 5.3 tat tu bhīṣmaprasūtaṃ me taṃ jahīśvara māciram //
MBh, 6, 8, 5.2 vastrāṇi ca prasūyante phaleṣvābharaṇāni ca //
MBh, 6, BhaGī 3, 10.2 anena prasaviṣyadhvameṣa vo 'stviṣṭakāmadhuk //
MBh, 6, 56, 20.1 saṃbhrāntanāgāśvarathe prasūte mahābhaye sādipadātiyūnām /
MBh, 7, 50, 48.1 athavā matprasūtaśca svasrīyo mādhavasya ca /
MBh, 9, 19, 3.1 yo 'sau mahābhadrakulaprasūtaḥ supūjito dhārtarāṣṭreṇa nityam /
MBh, 9, 37, 20.2 sarit sā himavatpārśvāt prasūtā śīghragāminī //
MBh, 11, 3, 12.1 garbhastho vā prasūto vāpyatha vā divasāntaraḥ /
MBh, 12, 17, 21.2 brahmabhāvaprasūtānāṃ vaidyānāṃ bhāvitātmanām //
MBh, 12, 65, 14.2 brahmakṣatraprasūtāśca vaiśyāḥ śūdrāśca mānavāḥ //
MBh, 12, 121, 52.1 yaśca vedaprasūtātmā sa dharmo guṇadarśakaḥ /
MBh, 12, 149, 10.1 sarveṇa khalu martavyaṃ martyaloke prasūyatā /
MBh, 12, 165, 5.2 madhyadeśaprasūto 'haṃ vāso me śabarālaye /
MBh, 12, 176, 17.2 bhūmir yonir iha jñeyā yasyāṃ sarvaṃ prasūyate //
MBh, 12, 191, 2.2 dharmasyāṃśaḥ prasūto 'si dharmiṣṭho 'si svabhāvataḥ /
MBh, 12, 194, 6.2 divaukasaścaiva yataḥ prasūtās tad ucyatāṃ me bhagavan purāṇam //
MBh, 12, 194, 22.1 yato jagat sarvam idaṃ prasūtaṃ jñātvātmavanto vyatiyānti yat tat /
MBh, 12, 195, 1.3 jalāt prasūtā jagatī jagatyāṃ jāyate jagat //
MBh, 12, 203, 25.1 avyaktakarmajā buddhir ahaṃkāraṃ prasūyate /
MBh, 12, 212, 25.2 trividhā vedanā yeṣu prasūtā sarvasādhanā //
MBh, 12, 240, 18.1 sattvam ātmā prasavati guṇān vāpi kadācana /
MBh, 12, 326, 37.1 tasmāt prasūto yaḥ kartā kāryaṃ kāraṇam eva ca /
MBh, 12, 327, 25.1 tasmāt prasūtam avyaktaṃ pradhānaṃ tad vidur budhāḥ /
MBh, 12, 327, 27.2 ahaṃkāraprasūtāni mahābhūtāni bhārata //
MBh, 12, 337, 43.1 teṣāṃ tvattaḥ prasūtānāṃ kulabhedo bhaviṣyati /
MBh, 12, 339, 19.2 ahaṃ brahmā ādya īśaḥ prajānāṃ tasmājjātastvaṃ ca mattaḥ prasūtaḥ /
MBh, 13, 48, 4.2 ānupūrvyād dvayor hīnau mātṛjātyau prasūyataḥ //
MBh, 13, 48, 14.2 mātṛjātyāṃ prasūyante pravarā hīnayoniṣu //
MBh, 13, 48, 17.1 yathā ca śūdro brāhmaṇyāṃ jantuṃ bāhyaṃ prasūyate /
MBh, 13, 48, 17.2 evaṃ bāhyatarād bāhyaścāturvarṇyāt prasūyate //
MBh, 13, 48, 18.2 hīnā hīnāt prasūyante varṇāḥ pañcadaśaiva te //
MBh, 13, 70, 42.2 prāpto mayā tāta sa matprasūtaḥ prapatsyate vedavidhipravṛttaḥ //
MBh, 13, 85, 27.2 madaṅgebhyaḥ prasūtāni madāśrayakṛtāni ca /
MBh, 13, 85, 57.2 brahmaṇo hi prasūto 'gnir agner api ca kāñcanam //
MBh, 13, 104, 23.1 ahaṃ tu pāpayonyāṃ vai prasūtaḥ kṣatriyarṣabha /
MBh, 13, 107, 116.1 mahākulaprasūtāṃ ca praśastāṃ lakṣaṇaistathā /
MBh, 13, 112, 11.2 ekaḥ prasūto rājendra jantur eko vinaśyati /
MBh, 13, 143, 31.2 nakṣatrayogā ṛtavaśca pārtha viṣvaksenāt sarvam etat prasūtam //
MBh, 14, 18, 2.1 yathā prasūyamānastu phalī dadyāt phalaṃ bahu /
MBh, 14, 42, 1.2 ahaṃkārāt prasūtāni mahābhūtāni pañca vai /
MBh, 14, 42, 12.2 ahaṃkāraprasūtāni tāni vakṣyāmyahaṃ dvijāḥ //
MBh, 14, 50, 12.2 tebhyaḥ prasūtāsteṣveva mahābhūteṣu pañcasu /
MBh, 16, 2, 16.1 prasūtaṃ śāpajaṃ ghoraṃ tacca rājñe nyavedayan /
Manusmṛti
ManuS, 2, 20.1 etaddeśaprasūtasya sakāśād agrajanmanaḥ /
ManuS, 3, 19.2 tasyāṃ caiva prasūtasya niṣkṛtir na vidhīyate //
ManuS, 4, 44.2 na paśyet prasavantīṃ ca tejaskāmo dvijottamaḥ //
ManuS, 10, 27.2 mātṛjātyāṃ prasūyante pravārāsu ca yoniṣu //
ManuS, 10, 30.1 yathaiva śūdro brāhmaṇyāṃ bāhyaṃ jantuṃ prasūyate /
ManuS, 10, 30.2 tathā bāhyataraṃ bāhyaś cāturvarṇye prasūyate //
ManuS, 10, 31.2 hīnā hīnān prasūyante varṇān pañcadaśaiva tu //
ManuS, 10, 36.1 kārāvaro niṣādāt tu carmakāraḥ prasūyate /
ManuS, 12, 98.2 vedād eva prasūyante prasūtir guṇakarmataḥ //
Rāmāyaṇa
Rām, Bā, 16, 17.1 īdṛśānāṃ prasūtāni harīṇāṃ kāmarūpinām /
Rām, Bā, 18, 2.2 mahāvaṃśaprasūtasya vasiṣṭhavyapadeśinaḥ //
Rām, Bā, 33, 6.2 kuśavaṃśaprasūto 'smi kauśiko raghunandana //
Rām, Ay, 68, 23.1 mama kāyāt prasūtau hi duḥkhitau bhārapīḍitau /
Rām, Ay, 76, 30.2 ayūyujann uṣṭrarathān kharāṃś ca nāgān hayāṃś caiva kulaprasūtān //
Rām, Ki, 14, 14.2 prasūtaṃ kalamaṃ kṣetre varṣeṇeva śatakratuḥ //
Rām, Ki, 27, 3.2 pītvā rasaṃ samudrāṇāṃ dyauḥ prasūte rasāyanam //
Rām, Ki, 40, 47.1 amitabalaparākramā bhavanto vipulaguṇeṣu kuleṣu ca prasūtāḥ /
Rām, Ki, 42, 47.2 śayanāni prasūyante citrāstāraṇavanti ca //
Rām, Su, 33, 8.2 rūpadākṣiṇyasampannaḥ prasūto janakātmaje //
Rām, Utt, 4, 24.2 prasūtā mandaraṃ gatvā gaṅgā garbham ivāgnijam //
Rām, Utt, 9, 18.2 prasaviṣyasi suśroṇi rākṣasān krūrakarmaṇaḥ //
Rām, Utt, 9, 25.2 daśaśīrṣaḥ prasūto 'yaṃ daśagrīvo bhaviṣyati //
Rām, Utt, 35, 21.1 śāliśūkasamābhāsaṃ prāsūtemaṃ tadāñjanā /
Rām, Utt, 40, 15.1 putrānnāryaḥ prasūyante vapuṣmantaśca mānavāḥ /
Rām, Utt, 58, 1.2 tām eva rātriṃ sītāpi prasūtā dārakadvayam //
Rām, Utt, 67, 2.1 śūdrayonyāṃ prasūto 'smi tapa ugraṃ samāsthitaḥ /
Rām, Utt, 75, 7.2 rasavanti prasūtāni mūlāni ca phalāni ca //
Saundarānanda
SaundĀ, 7, 28.2 yasyāṃ vivasvāniva bhūjalādaḥ sutaḥ prasūto 'sya kapiñjalādaḥ //
SaundĀ, 10, 27.1 kṛṣṭe tapaḥśīlahalair akhinnais triviṣṭapakṣetratale prasūtāḥ /
SaundĀ, 15, 60.1 prasūtaḥ puruṣo loke śrutavān balavānapi /
SaundĀ, 16, 76.1 vyapatrapante hi kulaprasūtā manaḥpracārairaśubhaiḥ pravṛttaiḥ /
SaundĀ, 17, 19.1 yataḥ prasūtasya ca karmayogaḥ prasajyate bandhavighātahetuḥ /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Śvetāśvataropaniṣad
ŚvetU, 2, 3.2 bṛhaj jyotiḥ kariṣyataḥ savitā prasuvāti tān //
ŚvetU, 5, 2.2 ṛṣiprasūtaṃ kapilaṃ yas tam agre jñānair bibharti jāyamānaṃ ca paśyet //
Bodhicaryāvatāra
BoCA, 1, 12.2 satataṃ phalati kṣayaṃ na yāti prasavaty eva tu bodhicittavṛkṣaḥ //
BoCA, 1, 35.1 atha yasya manaḥ prasādameti prasavet tasya tato'dhikaṃ phalam /
BoCA, 4, 22.2 yasyāttad vedayann eva pāpamanyatprasūyate //
BoCA, 8, 76.2 prasūyante striyo'nyeṣāmaṭavīviṭapādiṣu //
BoCA, 10, 19.2 garbhiṇyaśca prasūyantāṃ māyādevīva nirvyathāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 106.1 prasūtā cāsmi daśame māse putraṃ patiṃ tava /
BKŚS, 14, 10.1 kāle kvacid atīte ca prasūtā pṛthivī sutam /
BKŚS, 14, 26.2 kalpavṛkṣaprasūtāni phalāni kusumāni vā //
BKŚS, 17, 163.2 kumāryaḥ pariṇīyantāṃ prasūyantāṃ kulastriyaḥ //
BKŚS, 20, 376.2 pañcarātraprasūtatvāt saṃcārayitum akṣamā //
BKŚS, 22, 83.1 sarvathā sārthavāhasya prasūtādya kuṭumbinī /
BKŚS, 27, 27.1 asyām asya prasūtasya brahmadattasya bhūpateḥ /
Daśakumāracarita
DKCar, 2, 4, 31.0 kaṃcit sutaṃ ca prasūtavatī //
DKCar, 2, 4, 153.0 amuyā ceyaṃ maṇikarṇikā nāma kanyā prasūtā //
Divyāvadāna
Divyāv, 1, 36.0 sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā //
Divyāv, 2, 6.0 sā aṣṭānāṃ navānāṃ vā māsānāmatyayāt prasūtā //
Divyāv, 2, 43.0 sā tvaṣṭānāṃ vā navānāṃ māsānāmatyayāt prasūtā //
Divyāv, 3, 47.0 sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā //
Divyāv, 7, 99.0 tato bhagavatā abhihitaḥ mahārāja kasya nāmnā dakṣiṇāmādiśāmi kiṃ tava āhosvidyena tavāntikāt prabhūtataraṃ puṇyaṃ prasūtamiti rājā saṃlakṣayati māṃ bhagavān piṇḍapātaṃ paribhuṅkte //
Divyāv, 7, 100.0 ko 'nyo mamāntikāt prabhūtataraṃ puṇyaṃ prasaviṣyatīti viditvā kathayati bhagavan yena mamāntikāt prabhūtataraṃ puṇyaṃ prasūtaṃ tasya bhagavān nāmnā dakṣiṇāmādiśatu iti //
Divyāv, 7, 100.0 ko 'nyo mamāntikāt prabhūtataraṃ puṇyaṃ prasaviṣyatīti viditvā kathayati bhagavan yena mamāntikāt prabhūtataraṃ puṇyaṃ prasūtaṃ tasya bhagavān nāmnā dakṣiṇāmādiśatu iti //
Divyāv, 8, 116.0 sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā //
Divyāv, 13, 9.1 sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā //
Divyāv, 13, 34.1 sa saṃlakṣayati ka etāni śṛṇoti udyānaṃ gatvā tiṣṭhāmīti viditvā tena pauruṣeyā uktāḥ yadi me kaścinmahānanartha utpadyate sa śrāvayitavyo nānya ityuktvā udyānaṃ gatvā avasthito yāvadasyāsau patnī prasūtā //
Harivaṃśa
HV, 3, 48.2 manvantare prasūyāmas tan naḥ śreyo bhaviṣyati //
HV, 5, 10.1 nidhane hi prasūtas tvaṃ prajāpatir asaṃśayam /
HV, 24, 15.2 jajñe yasya prasūtasya dundubhyaḥ prāṇadan divi //
Harṣacarita
Harṣacarita, 1, 243.1 yasminn evāvasare sarasvatyasūta tanayaṃ tasminn evākṣamālāpi sutaṃ prasūtavatī //
Kumārasaṃbhava
KumSaṃ, 1, 9.2 yatra srutakṣīratayā prasūtaḥ sānūni gandhaḥ surabhīkaroti //
Kāmasūtra
KāSū, 2, 8, 23.1 na tv evartau na prasūtāṃ na mṛgīṃ na ca garbhiṇīm na cātivyāyatāṃ nārīṃ yojayet puruṣāyite //
KāSū, 3, 1, 2.1 tasmāt kanyām abhijanopetāṃ mātāpitṛmatīṃ trivarṣāt prabhṛti nyūnavayasaṃ ślāghyācāre dhanavati pakṣavati kule saṃbandhipriye saṃbandhibhir ākule prasūtāṃ prabhūtamātṛpitṛpakṣāṃ rūpaśīlalakṣaṇasampannām anyūnādhikāvinaṣṭadantanakhakarṇakeśākṣistanīm arogiprakṛtiśarīrāṃ tathāvidha eva śrutavāñ śīlayet //
Kātyāyanasmṛti
KātySmṛ, 1, 40.1 pratilomaprasūteṣu tathā durganivāsiṣu /
KātySmṛ, 1, 433.2 prātilomyaprasūtānāṃ niścayo na tu rājani /
KātySmṛ, 1, 435.1 prātilomyaprasūtānāṃ divyaṃ deyaṃ catuṣpathe /
KātySmṛ, 1, 723.1 svadāsīṃ yas tu saṃgacchet prasūtā ca bhavet tataḥ /
KātySmṛ, 1, 783.2 pratilomaprasūtānāṃ tāḍanaṃ nārthato damaḥ //
KātySmṛ, 1, 865.2 asavarṇaprasūtaś ca kramoḍhāyāṃ ca yo bhavet //
KātySmṛ, 1, 866.1 pratilomaprasūtā yā tasyāḥ putro na rikthabhāk /
Kūrmapurāṇa
KūPur, 1, 7, 65.2 śarvaryante prasūtānāṃ tānyevaibhyo dadātyajaḥ //
KūPur, 1, 10, 38.1 tataḥ prabhṛti devo 'sau na prasūte 'śubhāḥ prajāḥ /
KūPur, 1, 25, 92.1 yuvāṃ prasūtau gātrebhyo mama pūrvaṃ sanātanau /
KūPur, 1, 27, 32.2 vastrāṇi te prasūyante phalānyābharaṇāni ca //
KūPur, 1, 38, 44.2 eṣāṃ vaṃśaprasūtaiśca bhukteyaṃ pṛthivī purā //
KūPur, 1, 45, 34.2 vindhyapādaprasūtāstā nadyaḥ puṇyajalāḥ śubhāḥ //
KūPur, 2, 5, 24.1 tvattaḥ prasūtā jagataḥ prasūtiḥ sarvātmabhūstvaṃ paramāṇubhūtaḥ /
Laṅkāvatārasūtra
LAS, 1, 44.68 ekabījaprasūtānāṃ yatsaṃtānānām api laṅkādhipate nālāṅkuragaṇḍaparvapatrapalāśapuṣpaphalaśākhāviśeṣāḥ /
Liṅgapurāṇa
LiPur, 1, 19, 2.1 yuvāṃ prasūtau gātrābhyāṃ mama pūrvaṃ mahābalau /
LiPur, 1, 23, 4.1 matprasūtā ca deveśī śvetāṅgā śvetalohitā /
LiPur, 1, 23, 14.1 matprasūtā ca deveśī pītāṅgī pītalohitā /
LiPur, 1, 23, 20.2 matprasūtā ca gāyatrī kṛṣṇāṅgī kṛṣṇalohitā //
LiPur, 1, 39, 27.1 vastrāṇi te prasūyante phalānyābharaṇāni ca /
LiPur, 1, 70, 260.1 śarvaryante prasūtānāṃ tānyevaibhyo dadātyajaḥ /
LiPur, 1, 89, 109.1 caturthyāṃ strī na gamyā tu gato'lpāyuḥ prasūyate /
LiPur, 1, 89, 110.1 dāridryārṇavamagnaṃ ca tanayaṃ sā prasūyate /
LiPur, 1, 89, 113.2 puṃsastrāṇānvitaṃ putraṃ tathābhūtaṃ prasūyate //
LiPur, 1, 89, 114.1 saptamyāṃ caiva kanyārthī gacchetsaiva prasūyate /
LiPur, 2, 9, 46.1 pratisargaṃ prasūtānāṃ brahmaṇāṃ śāstravistaram /
LiPur, 2, 10, 8.2 ahaṅkāraṃ prasūte 'syā buddhistasya niyogataḥ //
Matsyapurāṇa
MPur, 102, 4.1 viṣṇoḥ pādaprasūtāsi vaiṣṇavī viṣṇudevatā /
MPur, 113, 70.2 vastrāṇi te prasūyante phalaiścābharaṇāni ca //
MPur, 114, 28.2 vindhyapādaprasūtās tāḥ sarvāḥ śītajalāḥ śubhāḥ //
MPur, 114, 30.2 malayaprasūtā nadyastāḥ sarvāḥ śītajalāḥ śubhāḥ //
MPur, 115, 2.1 dhenvāḥ prasūyamānāyāḥ phalaṃ dānasya me śrutam /
MPur, 121, 28.1 somapādātprasūtā sā saptadhā pravibhajyate /
MPur, 141, 21.1 yasmātprasūyate somo māsi māsi viśeṣataḥ /
MPur, 145, 77.2 yasmāddharmātprasūte hi tasmādvai dhārmikastu saḥ //
MPur, 154, 7.2 tvamoṃkāro'syaṅkurāya prasūto viśvasyātmānantabhedasya pūrvam /
Meghadūta
Megh, Uttarameghaḥ, 5.2 āsevante madhu ratiphalaṃ kalpavṛkṣaprasūtaṃ tvadgambhīradhvaniṣu śanakaiḥ puṣkareṣv āhateṣu //
Nāradasmṛti
NāSmṛ, 2, 11, 27.1 gauḥ prasūtā daśāhāt ca mahokṣājāvikuñjarāḥ /
NāSmṛ, 2, 12, 49.1 strī prasūtāprasūtā vā patyāv eva tu jīvati /
NāSmṛ, 2, 12, 99.2 vaiśyā prasūtā catvāri dve same tv itarā vaset //
Nāṭyaśāstra
NāṭŚ, 3, 83.1 nakṣatre 'bhijiti tvaṃ hi prasūto 'hitasūdana /
NāṭŚ, 3, 87.1 mahākule prasūtāḥ stha guṇaughaiścāpyalaṃkṛtāḥ /
Suśrutasaṃhitā
Su, Nid., 16, 55.2 nāmnaikavṛndaḥ parikīrtito 'sau vyādhirbalāsakṣatajaprasūtaḥ //
Su, Śār., 2, 31.1 tatra prathame divase ṛtumatyāṃ maithunagamanam anāyuṣyaṃ puṃsāṃ bhavati yaś ca tatrādhīyate garbhaḥ sa prasavamāno vimucyate dvitīye 'pyevaṃ sūtikāgṛhe vā tṛtīye 'pyevamasaṃpūrṇāṅgo 'lpāyurvā bhavati caturthe tu sampūrṇāṅgo dīrghāyuśca bhavati /
Su, Śār., 3, 22.2 arthavantaṃ mahābhāgaṃ kumāraṃ sā prasūyate //
Su, Śār., 3, 23.2 alaṃkāraiṣiṇaṃ putraṃ lalitaṃ sā prasūyate //
Su, Śār., 3, 24.1 āśrame saṃyatātmānaṃ dharmaśīlaṃ prasūyate /
Su, Śār., 3, 24.2 devatāpratimāyāṃ tu prasūte pārṣadopamam /
Su, Śār., 3, 24.3 darśane vyālajātīnāṃ hiṃsāśīlaṃ prasūyate //
Su, Śār., 3, 34.0 tatra yasyā dakṣiṇe stane prāk payodarśanaṃ bhavati dakṣiṇākṣimahattvaṃ ca pūrvaṃ ca dakṣiṇaṃ sakthy utkarṣati bāhulyāc ca puṃnāmadheyeṣu dravyeṣu daurhṛdamabhidhyāyati svapneṣu copalabhate padmotpalakumudāmrātakādīni puṃnāmanyeva prasannamukhavarṇā ca bhavati tāṃ brūyāt putramiyaṃ janayiṣyatīti tadviparyaye kanyāṃ yasyāḥ pārśvadvayamunnataṃ purastānnirgatamudaraṃ prāgabhihitalakṣaṇaṃ ca tasyā napuṃsakamiti vidyāt yasyā madhye nimnaṃ droṇībhūtamudaraṃ sā yugmaṃ prasūyata iti //
Su, Śār., 3, 35.3 mahāguṇān prasūyante viparītāstu nirguṇān //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Śār., 10, 66.1 nivṛttaprasavāyāstu punaḥ ṣaḍbhyo varṣebhya ūrdhvaṃ prasavamānāyā nāryāḥ kumāro 'lpāyurbhavati //
Su, Cik., 31, 48.2 akāle ca prasūtā strī snehapānaṃ vivarjayet //
Su, Cik., 33, 30.1 navapraviśyāyamadātyayī ca navajvarī yā ca navaprasūtā /
Su, Ka., 8, 62.2 yasyaiteṣāmanvayādyaḥ prasūto doṣotpattiṃ tatsvarūpāṃ sa kuryāt //
Su, Utt., 42, 13.2 navaprasūtāhitabhojanā yā yā cāmagarbhaṃ visṛjedṛtau vā //
Su, Utt., 50, 20.2 madhvājyāktaṃ barhipatraprasūtamevaṃ bhasmaudumbaraṃ tailvakaṃ vā //
Su, Utt., 52, 33.2 prātaḥ pibet pittakṛte ca kāse ratiprasūte kṣataje ca kāse //
Su, Utt., 55, 14.1 udgāravege 'bhihate bhavanti ghorā vikārāḥ pavanaprasūtāḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 11.2, 1.14 tadyathā buddher ahaṃkāraḥ prasūyate tasmāt pañca tanmātrāṇyekādaśendriyāṇi ca prasūyante tanmātrebhyaḥ pañca mahābhūtānīti /
SKBh zu SāṃKār, 11.2, 1.14 tadyathā buddher ahaṃkāraḥ prasūyate tasmāt pañca tanmātrāṇyekādaśendriyāṇi ca prasūyante tanmātrebhyaḥ pañca mahābhūtānīti /
SKBh zu SāṃKār, 11.2, 1.40 na hi puruṣāt kiṃcit prasūyate /
Tantrākhyāyikā
TAkhy, 1, 359.1 atha kadācit prasoṣyamāṇayā ṭīṭibhyā bhartābhihitaḥ //
TAkhy, 1, 360.1 kiṃcit sthānam anviṣyatām yatrāhaṃ prasuve //
TAkhy, 1, 363.1 atraiva prasūṣveti //
TAkhy, 1, 423.1 atha kadācit prasūtāyāṃ ṭīṭibhyāṃ tadbhartṛjijñāsayā samudreṇa apahṛtās te 'ṇḍakāḥ paśyāmi tāvat ayaṃ kim ārambhata iti //
Vaikhānasadharmasūtra
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
Viṣṇupurāṇa
ViPur, 1, 8, 10.1 yeṣāṃ sūtiprasūtaiś ca idam āpūritaṃ jagat //
ViPur, 1, 9, 138.2 devadānavayatnena prasūtāmṛtamanthane //
ViPur, 1, 10, 7.2 smṛtiś cāṅgirasaḥ patnī prasūtā kanyakās tathā /
ViPur, 1, 15, 128.2 manvantare prasūyāmas tan naḥ śreyo bhaved iti //
ViPur, 2, 1, 41.1 teṣāṃ vaṃśaprasūtais tu bhukteyaṃ bhāratī purā /
ViPur, 2, 2, 54.2 nadyaśca śataśastebhyaḥ prasūtā yā dvijottama //
ViPur, 3, 17, 12.1 yato bhūtānyaśeṣāṇi prasūtāni mahātmanaḥ /
ViPur, 4, 2, 7.2 ete kṣatraprasūtā vai punaś cāṅgirasāḥ smṛtāḥ /
ViPur, 4, 2, 45.1 anye 'pi santyeva nṛpāḥ pṛthivyāṃ kṣmāpāla yeṣāṃ tanayāḥ prasūtāḥ /
ViPur, 4, 2, 79.1 padbhyāṃ gatā yauvaninaśca jātā dāraiśca saṃyogam itāḥ prasūtāḥ /
ViPur, 4, 2, 83.1 duḥkhaṃ yadaivaikaśarīrajanma śatārdhasaṃkhyaṃ tat prasūtam /
ViPur, 4, 11, 12.1 yo 'sau bhagavadaṃśam atrikulaprasūtaṃ dattātreyākhyam ārādhya bāhusahasram adharmasevānivāraṇaṃ svadharmasevitvaṃ raṇe pṛthivījayaṃ dharmataś cānupālanam /
ViPur, 4, 12, 29.1 nāhaṃ prasūtā putreṇa nānyā patnyabhavat tava /
ViPur, 5, 1, 57.1 eṣā mahī deva mahīprasūtairmahāsuraiḥ pīḍitaśailabandhā /
ViPur, 5, 3, 20.2 tāmeva kanyāṃ maitreya prasūtā mohite jane //
Viṣṇusmṛti
ViSmṛ, 17, 21.1 sarveṣv eva prasūtāyāṃ yaddhanaṃ tat duhitṛgāmi //
ViSmṛ, 22, 43.2 parapūrvāsu bhāryāsu prasūtāsu mṛtāsu ca //
ViSmṛ, 88, 1.1 atha prasūyamānā gauḥ pṛthivī bhavati //
Yājñavalkyasmṛti
YāSmṛ, 2, 145.2 duhitṝṇāṃ prasūtā ceccheṣeṣu pitṛgāmi tat //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 8.1, 3.0 apaprasūtā ayathāvat prasūtā //
Bhāgavatapurāṇa
BhāgPur, 3, 17, 2.2 pūrṇe varṣaśate sādhvī putrau prasuṣuve yamau //
BhāgPur, 3, 21, 29.1 yā ta ātmabhṛtaṃ vīryaṃ navadhā prasaviṣyati /
BhāgPur, 4, 19, 8.2 taravo bhūrivarṣmāṇaḥ prāsūyanta madhucyutaḥ //
BhāgPur, 10, 1, 56.2 putrānprasuṣuve cāṣṭau kanyāṃ caivānuvatsaram //
BhāgPur, 11, 1, 15.2 prasoṣyantī putrakāmā kiṃ svit saṃjanayiṣyati //
BhāgPur, 11, 12, 21.2 ya eṣa saṃsārataruḥ purāṇaḥ karmātmakaḥ puṣpaphale prasūte //
Bhāratamañjarī
BhāMañj, 13, 1240.1 jāyate vardhate bhuṅkte prasūte modate punaḥ /
Garuḍapurāṇa
GarPur, 1, 5, 12.1 smṛteś cāṅgirasaḥ putrāḥ prasūtāḥ kanyakāstathā /
GarPur, 1, 64, 7.2 putraṃ prasūyate nārī narendraṃ labhate patim //
GarPur, 1, 69, 3.1 tvaksāranāgendratimiprasūtaṃ yacchaṅkhajaṃ yacca varāhajātam /
GarPur, 1, 70, 9.2 pārśvāni sarvāṇyanurañjayanti guṇāpapannāḥ sphaṭikaprasūtāḥ //
GarPur, 1, 75, 1.3 tataḥ prasūtaṃ pavanopapannaṃ karketanaṃ pūjyatamaṃ pṛthivyām //
GarPur, 1, 76, 8.2 dūre bhūtānāṃ bahu kiṃcinnikaṭaprasūtānām //
GarPur, 1, 77, 2.2 gandharvavahnikadalīsadṛśāvabhāsā ete praśastāḥ pulakāḥ prasūtāḥ //
Hitopadeśa
Hitop, 0, 23.1 yasya kasya prasūto 'pi guṇavān pūjyate naraḥ /
Hitop, 2, 152.1 tataḥ kṛcchreṇa svāmivacanātmā tatraiva prasūtā /
Hitop, 4, 102.4 tasya brāhmaṇī prasūtā bālāpatyasya rakṣārthaṃ brāhmaṇam avasthāpya sthātuṃ gatā /
Kathāsaritsāgara
KSS, 2, 6, 38.1 ekā sutaṃ prasūyaiva tasya pañcatvamāyayau /
KSS, 3, 3, 65.2 sagarbhābhūt prasūtātha kanyāṃ sarvāṅgasundarīm //
KSS, 4, 1, 117.1 āgatyaiva prasūtāsmi yugapat tanayāvubhau /
KSS, 6, 2, 67.1 prasūtamātraiva ca sā jagādainaṃ mahīpatim /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 12.2, 5.0 rajo sarveṣām saumya āśritatvam prasūyate //
NiSaṃ zu Su, Utt., 1, 8.1, 7.0 ityanenādhogāmitvam ārtavasya saukṣmyānnābhivyajyata dukūlaṃ prasūyata balavadekaṃ tatparimāṇam skandagrahaprabhṛtayaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 72.2 strī yadyakṛtasīmantā prasūyeta kathañcana /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 493.2 vāgdattā manodattāgniṃ parigatā saptamaṃ padaṃ nītā bhuktā gṛhītagarbhā prasūtā ceti saptavidhā punarbhūḥ tāṃ gṛhītvā na prajāṃ na dharmaṃ vindet //
Rasamañjarī
RMañj, 9, 67.2 ghṛtena saha pātavyaṃ sukhaṃ nārī prasūyate //
Rasaprakāśasudhākara
RPSudh, 6, 56.1 vadanti kaṃkuṣṭhamathāpare hi sadyaḥ prasūtasya ca dantinaḥ śakṛt /
Rasaratnākara
RRĀ, R.kh., 3, 25.1 ādiprasūtagor jātajarāyoścūrṇapūritaḥ /
RRĀ, V.kh., 19, 33.2 prasūtāyā mahiṣyāstu pañcame divase haret //
RRĀ, V.kh., 19, 38.2 kṣīraiḥ sadyaḥprasūtāyā eḍāyā mardayed dṛḍham //
Rasendracūḍāmaṇi
RCūM, 13, 78.2 āyuṣyakārīṇi hitāni sarvaratnaprasūtāni rasāyanāni //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 6.2 śrīmedapāṭe guhilapradhāne yatrābhavanbhūpatayaḥ prasūtāḥ //
Rasādhyāya
RAdhy, 1, 474.1 yasyāḥ śuddhāvubhau pakṣau prasūtā cottame kule /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 21.0 yā ca brāhmaṇī vā kṣatriyā vā vaiśyī cottamakulaprasūtā //
Rasārṇava
RArṇ, 12, 151.2 caṇakasyeva pattrāṇi suprasūtāni lakṣayet //
Skandapurāṇa
SkPur, 5, 34.2 sarvaṃ tasmātprasūtaṃ vai nānyaḥ kartāsti naḥ kvacit //
Tantrāloka
TĀ, 1, 331.1 mithyājñānaṃ timiramasamān dṛṣṭidoṣānprasūte tatsadbhāvādvimalamapi tadbhāti mālinyadhāma /
TĀ, 5, 134.1 smṛte proccārite vāpi sā sā saṃvit prasūyate /
TĀ, 8, 220.2 kalpe kalpe prasūyante dharādyāstābhya eva tu //
TĀ, 8, 254.1 tattvaṃ tatra tu saṃkṣubdhā guṇāḥ prasuvate dhiyam /
Ānandakanda
ĀK, 1, 11, 9.1 tasyāḥ sadyaḥ prasūtasya viṣṭhā putrasya mārutam /
ĀK, 1, 22, 39.2 pītvā strīpuruṣau vandhyau prasuvāte sutānbahūn //
ĀK, 1, 23, 47.2 agraprasūtagojātajarāyoḥ śiṣitaṃ rajaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 1.0 gṛṣṭim ekavāraprasūtām //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 5.2 prasūtagopalonmānaṃ sūtakotpalakaḥ smṛtaḥ /
Haribhaktivilāsa
HBhVil, 1, 55.1 mahākūlaprasūto 'pi sarvayajñeṣu dīkṣitaḥ /
HBhVil, 3, 274.2 viṣṇupādaprasūtāsi vaiṣṇavī viṣṇudevatā /
HBhVil, 5, 169.1 atha prakaṭasaurabhodgalitamādhvikotphullasatprasūnanavapallavaprakaranamraśākhair drumaiḥ /
HBhVil, 5, 170.6 sac ca uttamaṃ yat prasūnaṃ puṣpaṃ navapallavaṃ ca /
Haṃsadūta
Haṃsadūta, 1, 68.1 prasūto devakyā muramathana yaḥ ko'pi puruṣaḥ sa jāto gopālābhyudayaparamānandavasatiḥ /
Janmamaraṇavicāra
JanMVic, 1, 129.0 ayam atra saṃkṣepārthaḥ sambhavabhogaḥ janmabhogaḥ sthitibhogaś ca iti tisraḥ śarīrasya prāgavasthā bhavanti hi tathā hi jaṭhare cetanāyāṃ saṃjātāyāṃ garbhabhogaḥ prasavasamaye janmabhogaḥ prasūtasya bālyādivayaḥparāvṛttyā vicitraḥ sthitibhogaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 5.0 savitṛprasūta evainā devatābhir ādatte //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 31.2 kumāryaś ca prasūyante asmin kaliyuge sadā //
ParDhSmṛti, 3, 26.1 yadi patnyāṃ prasūtāyāṃ saṃparkaṃ kurute dvijaḥ /
Rasārṇavakalpa
RAK, 1, 179.2 caṇakasyeva patrāṇi suprasūtāni lakṣayet //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 16.1 te caikarasena vāriṇā prabhūtena meghapramuktena yathābījamanvayaṃ vivṛddhiṃ virūḍhiṃ vipulatāmāpadyante tathā ca puṣpaphalāni prasavanti //
SDhPS, 16, 43.2 yair ajita asmiṃstathāgatāyuṣpramāṇanirdeśadharmaparyāye nirdiśyamāne sattvair ekacittotpādikāpyadhimuktir utpāditābhiśraddadhānatā vā kṛtā kiyatte kulaputrā vā kuladuhitaro vā puṇyaṃ prasavantīti tacchṛṇu sādhu ca suṣṭhu ca manasi kuru //
SDhPS, 16, 44.1 bhāṣiṣye 'haṃ yāvat puṇyaṃ prasavantīti //
SDhPS, 16, 69.1 punaraparamajita ya imaṃ tathāgatāyuṣpramāṇanirdeśaṃ dharmaparyāyaṃ śrutvā avataredadhimucyeta avagāheta avabudhyeta so 'smād aprameyataraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam //
SDhPS, 16, 70.1 kaḥ punarvādo ya imamevaṃrūpaṃ dharmaparyāyaṃ śṛṇuyācchrāvayeta vācayed dhārayedvā likhedvā likhāpayedvā pustakagataṃ vā satkuryād gurukuryānmānayet pūjayet satkārayed vā puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhis tailapradīpair vā ghṛtapradīpairvā gandhatailapradīpair vā bahutaraṃ puṇyābhisaṃskāraṃ prasaved buddhajñānasaṃvartanīyam //
SDhPS, 16, 84.1 kaḥ punarvādo 'jita ya imaṃ dharmaparyāyaṃ dhārayan dānena vā sampādayecchīlena vā kṣāntyā vā vīryeṇa vā dhyānena vā prajñayā vā sampādayed bahutaraṃ puṇyābhisaṃskāraṃ sa kulaputro vā kuladuhitā vā prasaved buddhajñānasaṃvartanīyam aprameyam asaṃkhyeyamaparyantam //
SDhPS, 16, 85.1 tadyathāpi nāma ajita ākāśadhātuparyantaḥ pūrvadakṣiṇapaścimottarādharordhvāsu dikṣu vidikṣv evamaprameyāsaṃkhyeyān sa kulaputro vā kuladuhitā vā puṇyābhisaṃskārān prasaved buddhajñānasaṃvartanīyān ya imaṃ dharmaparyāyaṃ dhārayed vā vācayed vā deśayedvā likhedvā likhāpayedvā //
SDhPS, 17, 1.2 yo bhagavan imaṃ dharmaparyāyaṃ deśyamānaṃ śrutvā anumodet kulaputro vā kuladuhitā vā kiyantaṃ sa bhagavan kulaputro vā kuladuhitā vā puṇyaṃ prasavediti //
SDhPS, 17, 22.1 tatkiṃ manyase ajita api nu sa puruṣo dānapatirmahādānapatis tatonidānaṃ bahu puṇyaṃ prasaved aprameyamasaṃkhyeyam /
SDhPS, 17, 23.1 anenaiva tāvad bhagavan kāraṇena sa puruṣo dānapatir mahādānapatirbahu puṇyaṃ prasaved yastāvatāṃ sattvānāṃ sarvasukhopadhānaṃ dadyāt //
SDhPS, 17, 26.1 yaśca sa dānapatir mahādānapatiḥ puruṣaścaturṣu lokadhātuṣv asaṃkhyeyaśatasahasreṣu sarvasattvānāṃ sarvasukhopadhānaiḥ paripūrya arhattve pratiṣṭhāpya puṇyaṃ prasaved yaśca pañcāśattamaḥ puruṣaḥ paraṃparāśravānugataḥ śravaṇena ito dharmaparyāyādekāmapi gāthāmekapadamapi śrutvā anumodeta //
SDhPS, 17, 31.1 evamaprameyamasaṃkhyeyamajita so 'pi tāvat pañcāśattamaḥ paraṃparāśravaṇe puruṣa ito dharmaparyāyādantaśa ekagāthāmapi ekapadamapi anumodya ca puṇyaṃ prasavati //
SDhPS, 17, 51.1 paśya ajita ekasattvamapi nāma utsāhayitvā iyat puṇyaṃ prasavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 48.2 ṛkṣapādaprasūtāstāḥ sarvā vai rudrasaṃbhavāḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 62.2 te divyarūpāstu kulaprasūtāḥ śataṃ samā dharmaparā bhavanti //
SkPur (Rkh), Revākhaṇḍa, 95, 19.1 āryadeśaprasūtaiśca ślakṣṇaiścaiva surūpibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 19.3 kasminvaṃśe prasūtāhaṃ kaivartatanayā katham //
SkPur (Rkh), Revākhaṇḍa, 97, 55.2 prasūtā bālakaṃ tatra jaṭilaṃ daṇḍadhāriṇam //
SkPur (Rkh), Revākhaṇḍa, 119, 5.1 sadyaḥ prasūtāṃ kapilāṃ śobhanāṃ yaḥ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 146, 33.3 ekaḥ prasūyate jantureka eva pralīyate //
SkPur (Rkh), Revākhaṇḍa, 151, 26.2 kanyāstatra prasūyante brāhmaṇo haripiṅgalaḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 27.2 navaprasūtāṃ dhenuṃ ca dattvā pārtha dvijottame /
Uḍḍāmareśvaratantra
UḍḍT, 9, 53.3 uoṃ śrīṃ drīṃ vaṭavāsini yakṣakulaprasūte vaṭayakṣiṇi ehy ehi svāhā /
UḍḍT, 9, 78.1 uoṃ anurāgiṇi maithunapriye yakṣakulaprasūte svāhā /
UḍḍT, 15, 11.6 dīpakāntyā dīpayitvā yat kiṃcic ca kukkuṭapakṣicañcvādividagdhanālalakṣitā satī hṛtā lekhā yadāyāti harikapālaṃ dhṛtvā bhavati tadā taj jalapūrṇāṃ ca kalaśaṃ riktakaṃ bhavati tathā maricaśuṇṭhī pippalīcūrṇenobhābhyāṃ vāmacaraṇatalaṃ liptvā tenāhato vṛkṣaḥ kalpavṛkṣaś ca nameruphalaṃ prasūyate //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 5.0 kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā //
ŚāṅkhŚS, 4, 6, 17.0 karmaprasavāyāmantrita om ityuktvā yathākarma prasauti //
ŚāṅkhŚS, 4, 7, 17.0 deva savitar etaṃ te yajñaṃ prāhur bṛhaspataye brahmaṇe tena yajñam ava tena yajñapatiṃ tena mām ava devena savitrā prasūta iti japitvā oṃ pratiṣṭheti prasauti //
ŚāṅkhŚS, 4, 7, 17.0 deva savitar etaṃ te yajñaṃ prāhur bṛhaspataye brahmaṇe tena yajñam ava tena yajñapatiṃ tena mām ava devena savitrā prasūta iti japitvā oṃ pratiṣṭheti prasauti //
ŚāṅkhŚS, 16, 1, 18.0 savitā vai prasavitā sa ma imaṃ yajñaṃ prasuvā iti //
ŚāṅkhŚS, 16, 1, 20.0 savitā vai satyaprasavaḥ sa ma imaṃ yajñaṃ satyena prasavena prasuvā iti //