Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Khādiragṛhyasūtra
Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Parāśarasmṛtiṭīkā
Rasaratnākara
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haṭhayogapradīpikā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 18.1 na hasan na jalpan na tiṣṭhan na vilokayan na prahvo na praṇato na muktaśikho na prāvṛtakaṇṭho na veṣṭitaśirā na tvaramāṇo nāyajñopavītī na prasāritapādo na baddhakakṣyo na bahirjānuḥ śabdam akurvan //
BaudhDhS, 1, 9, 1.1 nityaṃ śuddhaḥ kāruhastaḥ paṇyaṃ yac ca prasāritam /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 21.1 dakṣiṇaṃ pādaṃ pūrvaṃ brāhmaṇāya prasārayati /
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
Gautamadharmasūtra
GautDhS, 1, 9, 14.1 naitā devatāḥ prati pādau prasārayet //
Gobhilagṛhyasūtra
GobhGS, 1, 2, 27.0 caraṇau na prasārya ca //
GobhGS, 3, 6, 7.0 tantīṃ prasāryamāṇāṃ baddhavatsāṃ cānumantrayeteyaṃ tantī gavāṃ māteti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 17, 2.1 prasārya sakthyau patasi savyamakṣi nipepi ca /
Jaiminigṛhyasūtra
JaimGS, 1, 20, 10.0 pratyag agner erakāṃ tejanīṃ vānyad vaivaṃjātīyaṃ saṃveṣṭya nidadhyād yathā prasāryamāṇaṃ paścārdhaṃ barhiṣaḥ prāpnoti //
Jaiminīyabrāhmaṇa
JB, 1, 261, 11.0 tasmād garbhā jāyamānāḥ prasāryante //
JB, 1, 318, 9.0 yato vai garbhāḥ prasāryante 'tha jāyante //
Khādiragṛhyasūtra
KhādGS, 3, 1, 49.0 tantīṃ prasāritām iyaṃ tantīti //
Maitrāyaṇīsaṃhitā
MS, 3, 7, 4, 2.24 tasmād imāḥ kāmaṃ prasārayati /
Vasiṣṭhadharmasūtra
VasDhS, 3, 46.1 prasāritaṃ ca yat paṇyaṃ ye doṣāḥ strīmukheṣu ca //
VasDhS, 13, 23.1 prasāritapādopasthakṛtopāśritasya ca //
Vārāhaśrautasūtra
VārŚS, 3, 4, 4, 15.1 tau saheti pādān prasārayan svarge loke prorṇuvātām ity ahatena vāsasā pādatodaśena pracchādya vṛṣā vām aśva iti saṃhitaprajananayoḥ patnīṃ yajamāno 'numantrayate //
Āpastambadharmasūtra
ĀpDhS, 1, 5, 16.0 dakṣiṇam bāhuṃ śrotrasamaṃ prasārya brāhmaṇo 'bhivādayītoraḥsamaṃ rājanyo madhyasamaṃ vaiśyo nīcaiḥ śūdraḥ prāñjalim //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 8, 7.0 na prasāritapādaḥ //
Ṛgveda
ṚV, 10, 56, 5.2 tanūṣu viśvā bhuvanā ni yemire prāsārayanta purudha prajā anu //
Lalitavistara
LalVis, 3, 7.5 ye khalu punastasya maṇiratnasya sāmantake manuṣyāḥ prativasanti te tenāvabhāsenāsphuṭa samānā anyonyaṃ saṃjānanti anyonyaṃ paśyanti anyonyamāhuḥ uttiṣṭha bhadramukhāḥ karmāntāni kārayata āpaṇāni prasārayata divā manyāmahe sūryamabhyudgatam /
LalVis, 5, 76.3 yā api tā lokāntarikā aghā aghasphuṭā andhakārāstamisrā yatremau candrasūryāvevaṃ maharddhikāvevaṃ mahānubhāvāvevaṃ maheśākhyau ābhayā ābhāṃ varṇena varṇaṃ tejasā tejo nābhitapato nābhivirocataḥ tatra ye sattvā upapannāste svakānapi bāhuprasāritānna paśyanti /
LalVis, 6, 57.4 tāṃśca bodhisattvo dūrata evāgacchato dṛṣṭvā dakṣiṇaṃ suvarṇavarṇaṃ bāhuṃ prasārya śakraṃ devānāmindraṃ devāṃśca trāyatriṃśān pratisaṃmodate sma /
LalVis, 7, 27.2 atha māyādevī gaganatalagateva vidyut dṛṣṭiṃ dakṣiṇaṃ bāhuṃ prasārya plakṣaśākhāṃ gṛhītvā salīlaṃ gaganatalaṃ prekṣamāṇā vijṛmbhamānā sthitābhūt /
LalVis, 12, 45.1 tataḥ kumāro rathasya evaikaṃ pādaṃ bhūmau prasārya pādāṅguṣṭhena taṃ hastināgaṃ lāṅgūle gṛhītvā sapta prākārān sapta ca parikhānatikramya bahirnagarasya krośamātre prakṣipati sma /
LalVis, 14, 35.2 adrākṣīdbodhisattvastaṃ bhikṣuṃ śāntaṃ dāntaṃ saṃyataṃ brahmacāriṇam avikṣiptacakṣuṣaṃ yugamātraprekṣiṇaṃ prāsādikenairyāpathena sampannaṃ prāsādikenābhikramapratikrameṇa sampannaṃ prāsādikenāvalokitavyavalokitena prāsādikena samiñjitaprasāritena prāsādikena saṃghāṭīpātracīvaradhāraṇena mārge sthitam /
Mahābhārata
MBh, 1, 24, 12.3 prasārya pakṣau sa niṣādam āgataḥ /
MBh, 3, 22, 27.1 prasārya bāhū patataḥ prasārya caraṇāvapi /
MBh, 3, 22, 27.1 prasārya bāhū patataḥ prasārya caraṇāvapi /
MBh, 7, 25, 48.2 prasāritakaraḥ prāyāt stabdhakarṇekṣaṇo drutam //
MBh, 8, 10, 30.2 prasārya vipulau bāhū pīnau parighasaṃnibhau //
MBh, 9, 16, 47.2 prasārya bāhuṃ sudṛḍhaṃ supāṇiṃ krodhena nṛtyann iva dharmarājaḥ //
MBh, 9, 16, 51.1 prasārya bāhū sa rathād gato gāṃ saṃchinnavarmā kurunandanena /
MBh, 9, 16, 52.1 bāhū prasāryābhimukho dharmarājasya madrarāṭ /
MBh, 12, 113, 9.1 sa kadācit prasāryaivaṃ tāṃ grīvāṃ śatayojanām /
MBh, 12, 187, 6.1 prasārya ca yathāṅgāni kūrmaḥ saṃharate punaḥ /
MBh, 12, 192, 78.2 bālye yadi syād ajñānānmayā hastaḥ prasāritaḥ /
MBh, 12, 192, 111.1 eṣa pāṇir apūrvaṃ bho nikṣepārthaṃ prasāritaḥ /
MBh, 12, 239, 4.1 prasāryeha yathāṅgāni kūrmaḥ saṃharate punaḥ /
MBh, 12, 239, 17.1 yathā kūrma ihāṅgāni prasārya viniyacchati /
MBh, 12, 313, 39.1 prasāryeha yathāṅgāni kūrmaḥ saṃharate punaḥ /
Manusmṛti
ManuS, 5, 129.1 nityaṃ śuddhaḥ kāruhastaḥ paṇye yac ca prasāritam /
Rāmāyaṇa
Rām, Ay, 10, 41.2 papāta devyāś caraṇau prasāritāv ubhāv asaṃspṛśya yathāturas tathā //
Rām, Ay, 17, 13.1 mātaraṃ rāghavaḥ kiṃcit prasāryāñjalim abravīt /
Rām, Ay, 32, 3.2 śobhayantu kumārasya vāhinīṃ suprasāritāḥ //
Rām, Ay, 42, 3.1 na cāhṛṣyan na cāmodan vaṇijo na prasārayan /
Rām, Ār, 64, 18.1 sa nikṣipya śiro bhūmau prasārya caraṇau tadā /
Rām, Ār, 65, 22.1 sa mahābāhur atyarthaṃ prasārya vipulau bhujau /
Rām, Ki, 5, 12.1 rocate yadi vā sakhyaṃ bāhur eṣa prasāritaḥ /
Rām, Su, 1, 52.1 tasyāmbaragatau bāhū dadṛśāte prasāritau /
Rām, Su, 1, 173.2 vaktraṃ prasārayāmāsa pātālāmbarasaṃnibham //
Rām, Su, 46, 29.2 prasārya hastau hanumān utpapātānilātmajaḥ //
Rām, Yu, 61, 47.1 sa tau prasāryoragabhogakalpau bhujau bhujaṃgārinikāśavīryaḥ /
Rām, Utt, 31, 40.2 samarcayitvā sa niśācaro jagau prasārya hastān praṇanarta cāyatān //
Agnipurāṇa
AgniPur, 248, 15.1 ṛjujānurbhavedvāmo dakṣiṇaḥ suprasāritaḥ /
AgniPur, 248, 25.2 haraṇaṃ tu tataḥ kṛtvā śīghraṃ pūrvaṃ prasārayet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 18.1 athottānarjudehasya pāṇipāde prasārite /
AHS, Śār., 1, 81.1 atha saṃpīḍite garbhe yonim asyāḥ prasārayet /
Bhallaṭaśataka
BhallŚ, 1, 60.2 kiṃ kaustubhena vihito bhavato na nāma yācñāprasāritakaraḥ puruṣottamo 'pi //
BhallŚ, 1, 75.2 piṇḍaprasāritamukhena time kim etad dṛṣṭaṃ na bāliśa viśad baḍiśaṃ tvayāntaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 43.1 prāptakālam idaṃ śreya iti buddhvā prasāritam /
BKŚS, 5, 41.1 atha prasāritakaraḥ kubero nalakūbaram /
BKŚS, 5, 213.2 abhivāditavān prahvaḥ prasāritabhujaṃ gurum //
BKŚS, 10, 49.2 prasāritāṅgulīkena mām uddiśya sakautukam //
BKŚS, 10, 86.1 cañcat pradeśinīkaṃ ca pāṇim uccaiḥ prasāritam /
BKŚS, 14, 69.1 dṛṣṭvā prasāritāṃ grīvām utphaṇāśīviṣopamām /
BKŚS, 16, 49.1 āsannaś ca puradvāraṃ vikrayāya prasāritām /
BKŚS, 18, 305.2 sātha prasārayat svinnaṃ sphurantaṃ dakṣiṇaṃ karam //
BKŚS, 18, 336.1 mām upāhūyamānaiva sā prasāritapāṇikā /
BKŚS, 18, 414.2 sotsāhair api durlaṅghyaṃ jālaṃ jālmaiḥ prasāritam //
BKŚS, 20, 38.1 āśākāśaviśālāsu viśikhāsu prasāritāḥ /
BKŚS, 20, 102.1 sa tu māṃ śanakair muktvā bāhujaṅghaṃ prasārya ca /
BKŚS, 20, 307.2 prasāritabhujaḥ prahvam āmṛśat pṛṣṭhamūrdhani //
BKŚS, 20, 356.2 cittam ākṣiptavān asmi kathākanthāṃ prasārayan //
BKŚS, 21, 41.2 prasāritas tvayā kasmād asāro malladaṇḍakaḥ //
BKŚS, 23, 88.2 prasārya sabhujān pādāñ jayety uktvā bhuvaṃ gatau //
BKŚS, 23, 121.1 tena prasāritāṅgābhyām āvābhyām eṣa vanditaḥ /
BKŚS, 25, 16.2 kasmād aviṣaye cakṣuś cetasā me prasāritam //
Daśakumāracarita
DKCar, 2, 1, 59.1 tasminneva kṣaṇāntare hato hataścaṇḍavarmā siṃhavarmaduhiturambālikāyāḥ pāṇisparśarāgaprasārite bāhudaṇḍa eva balavadalambya sarabhasamākṛṣya kenāpi duṣkarakarmaṇā taskareṇa nakhaprahāreṇa rājamandiroddeśaṃ ca śavaśatamayam āpādayann acakitagatirasau viharati iti vācaḥ samabhavan //
DKCar, 2, 2, 336.1 niṣpatataśca me nigaḍanāya prasāryamāṇapāṇestasya pādenorasi nihatya patitasya tasyaivāsidhenvā śiro nyakṛntam //
DKCar, 2, 3, 130.1 punarahamuṣṇamāyataṃ ca niḥśvasya kiṃcid dīnadṛṣṭiḥ sacakitaprasāritābhyāṃ bhujābhyām enām anatipīḍaṃ pariṣvajya nātiviśadam acumbiṣam //
DKCar, 2, 6, 288.1 tāṃ tu roṣād anapekṣāpaviddhām amaravṛkṣamañjarīm ivāntarikṣādāpatantīm unmukhaprasāritobhayakaraḥ karābhyām agrahīṣam //
DKCar, 2, 8, 48.0 caturthe hiraṇyapratigrahāya hastaṃ prasārayannevottiṣṭhati //
Divyāvadāna
Divyāv, 2, 341.0 tato 'nāthapiṇḍado gṛhapatiḥ pūrvaṃ kāyamabhyunnamayya dakṣiṇaṃ bāhuṃ prasāryodānamudānayati //
Divyāv, 7, 162.0 tato 'sau pratyekabuddhastasya daridrapuruṣasya cetasā cittamājñāya pātraṃ prasāritavān bhadramukha sacette parityaktam dīyatāmasmin pātra iti //
Divyāv, 12, 335.1 atha śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi bhagavataścetasā cittamājñāya tadyathā balavān puruṣaḥ saṃkuñcitaṃ vā bāhuṃ prasārayet prasāritaṃ vā saṃkuñcayet evameva śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi ca devaloke 'ntarhitāni bhagavataḥ puratastasthuḥ //
Divyāv, 12, 335.1 atha śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi bhagavataścetasā cittamājñāya tadyathā balavān puruṣaḥ saṃkuñcitaṃ vā bāhuṃ prasārayet prasāritaṃ vā saṃkuñcayet evameva śakrabrahmādayo devā anekāni ca devatāśatasahasrāṇi ca devaloke 'ntarhitāni bhagavataḥ puratastasthuḥ //
Divyāv, 19, 146.1 tena sasambhrameṇa hastau prasārya gṛhītaḥ //
Divyāv, 19, 308.1 sa vīthyāṃ prasāryāvasthitaḥ //
Divyāv, 19, 356.1 tena hastaḥ prasāritaḥ //
Kumārasaṃbhava
KumSaṃ, 5, 43.2 parābhimarśo na tavāsti kaḥ karaṃ prasārayet pannagaratnasūcaye //
Kāmasūtra
KāSū, 2, 6, 16.1 ṛjuprasāritāv ubhāvapyubhayoścaraṇāv iti saṃpuṭaḥ //
KāSū, 2, 6, 25.1 tad ekasmin prasārite ardhapīḍitakam //
KāSū, 2, 6, 26.1 nāyakasyāṃsa eko dvitīyakaḥ prasārita iti punaḥ punar vyatyāsena veṇudāritakam //
KāSū, 2, 6, 27.1 ekaḥ śirasa upari gacched dvitīyaḥ prasārita iti śūlacitakam ābhyāsikam //
KāSū, 3, 2, 17.5 svaṃ ca hastam ā nābhideśāt prasārya nirvartayet /
Liṅgapurāṇa
LiPur, 1, 85, 160.2 prasārya pādau na japetkukkuṭāsana eva ca //
LiPur, 1, 89, 70.1 paṇyaṃ prasāritaṃ caiva varṇāśramavibhāgaśaḥ /
LiPur, 2, 5, 102.1 hasantaṃ māṃ samālokya dakṣiṇaṃ ca prasārya vai /
Matsyapurāṇa
MPur, 119, 31.2 ekaṃ vai devadevasya dvitīyaṃ tu prasāritam //
Nāṭyaśāstra
NāṭŚ, 2, 31.2 puṣyanakṣatrayogena śuklaṃ sūtraṃ prasārayet //
NāṭŚ, 2, 37.1 śāntitoyaṃ tato dattvā tataḥ sūtraṃ prasārayet /
NāṭŚ, 4, 66.2 patākāñjali vakṣaḥsthaṃ prasāritaśirodharam //
NāṭŚ, 4, 116.2 ūrdhvāṅgulitalaḥ pādaḥ pārśvenordhvaṃ prasāritaḥ //
NāṭŚ, 4, 119.2 prasārya kuñcitaṃ pādaṃ punarāvartayet drutam //
NāṭŚ, 4, 125.2 pṛṣṭhato valitaṃ pādaṃ śiroghṛṣṭaṃ prasārayet //
NāṭŚ, 4, 130.2 pṛṣṭhaprasāritaḥ pādaḥ latārecitakau karau //
NāṭŚ, 4, 134.2 pṛṣṭhaprasāritaḥ pādaḥ kiṃcidañcito jānukaḥ //
NāṭŚ, 4, 135.1 yatra prasāritau bāhū tatsyāt gṛdhrāvalīnakam /
NāṭŚ, 4, 142.2 nūpuraṃ caraṇaṃ kṛtvā daṇḍapādaṃ prasārayet //
NāṭŚ, 4, 160.2 puraḥ prasāritaḥ pādaḥ kuñcito gaganonmukhaḥ //
NāṭŚ, 4, 167.2 niṣaṇṇāṅgastu caraṇaṃ prasārya talasaṃcaram //
NāṭŚ, 4, 174.2 prasāryotkṣipya ca karau samapādaṃ prayojayet //
NāṭŚ, 4, 175.1 vyaṃsitāpasṛtaṃ savyaṃ hastamūrdhvaṃ prasārayet /
Suśrutasaṃhitā
Su, Śār., 8, 8.6 udarorasoḥ prasāritoraskasyonnāmitaśiraskasya visphūrjitadehasya /
Su, Cik., 3, 33.1 prasāryākuñcayeccainaṃ snehasekaṃ ca dāpayet /
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 37, 60.2 prasāritaiḥ sarvagātraistathā vīryaṃ visarpati //
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Tantrākhyāyikā
TAkhy, 1, 499.1 sa kadāciddhemantakāle 'sukhāsīno 'tivihvalatayā khadyotaṃ dṛṣṭvāgnir ayam ity āhāryaiḥ śuṣkatṛṇaparṇair ācchādya prasāritabhujaḥ kakṣakukṣivakṣaḥpradeśān kaṇḍūyamānaḥ pratāpamanorathasukhāni kilānubhavati //
Vaikhānasadharmasūtra
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
Viṣṇusmṛti
ViSmṛ, 11, 3.1 tataḥ prāṅmukhasya prasāritabhujadvayasya saptāśvatthapatrāṇi karayor dadyāt //
ViSmṛ, 23, 48.1 nityaṃ śuddhaḥ kāruhastaḥ paṇyaṃ yacca prasāritam /
ViSmṛ, 87, 1.1 atha vaiśākhyāṃ paurṇamāsyāṃ kṛṣṇājinaṃ sakhuraṃ saśṛṅgaṃ suvarṇaśṛṅgaṃ raupyakhuraṃ mauktikalāṅgūlabhūṣitaṃ kṛtvāvike ca vastre prasārayet //
Hitopadeśa
Hitop, 1, 8.3 kutra tava kaṅkaṇam vyāghro hastaṃ prasārya darśayati /
Hitop, 1, 52.3 durnītaṃ kim ihāsti kiṃ sucaritaṃ kaḥ sthānalābhe guṇaḥ kālo hi vyasanaprasāritakaro gṛhṇāti dūrād api //
Hitop, 3, 24.7 tataḥ sūryatejasā tanmukhaṃ vyāptam avalokya tadvṛkṣasthitena puṇyaśīlena śucinā rājahaṃsena kṛpayā pakṣau prasārya punas tanmukhe chāyā kṛtā /
Kathāsaritsāgara
KSS, 3, 4, 330.2 chinnadakṣiṇabāhutvātprasāritabhujāntaram //
Narmamālā
KṣNarm, 1, 78.2 dāpyaprasāritakaro lekhānaskhalito 'likhat //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 10.1, 2.0 vāgurāṃ prasārya mṛgādigrāhī pāśakaḥ //
Rasaratnākara
RRĀ, Ras.kh., 6, 62.1 prasārya kāṣṭhapātrāntaśchāyāśuṣkaṃ vicūrṇayet /
Rasādhyāya
RAdhy, 1, 7.2 tato yatrāpi tatrāpi prasāryaṃ na mukhaṃ budhaiḥ //
RAdhy, 1, 110.1 grasate cābhrakādīni sūtenāsyaṃ prasāritam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 12.0 vakraprasāritasya cābhrakajāraṇam //
RAdhyṬ zu RAdhy, 110.2, 3.0 evaṃ saptabhir dinaiḥ saptavāraṃ navanavair mātuluṅgaiḥ saṃskṛto raso dhānyābhrakādīnāṃ grasanāya prasāritamukho vidhinā dattaṃ sarvaṃ grāsaṃ jīryati //
RAdhyṬ zu RAdhy, 120.2, 1.0 kācakumpikāmadhye prasāritamukhaṃ rasaṃ palam ekaṃ madhye muktvā kumpikāmukhe cātikāṃ dattvopari karpaṭamṛttikayā liptvā śoṣayet //
RAdhyṬ zu RAdhy, 137.2, 14.0 iti prasārite mukhasya rasasya gaganagrāsajāraṇaṃ prathamam //
Rasārṇava
RArṇ, 11, 168.1 prasārya lākṣāpaṭalaṃ romāṇi tadanantaram /
RArṇ, 11, 169.2 ūrdhvaṃ prasārya saṃsthāpya sūtrairvartiṃ tu kārayet //
Ānandakanda
ĀK, 1, 5, 48.2 dhūmavedhī bhaveddevi punaḥ punaḥ prasāritaḥ //
Āryāsaptaśatī
Āsapt, 2, 222.1 caṇḍi prasāritena spṛśan bhujenāpi kopanāṃ bhavatīm /
Āsapt, 2, 403.1 bhramasi prakaṭayasi radaṃ karaṃ prasārayasi tṛṇam api śrayasi /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 6.1, 5.1 tayā prasāritasyāsya śakticakrasya yat punaḥ /
Śyainikaśāstra
Śyainikaśāstra, 3, 36.1 sambhūya sāvakāśena prasāryānilasammukham /
Gheraṇḍasaṃhitā
GherS, 2, 18.1 prasārya pādau bhuvi daṇḍarūpau karau ca pṛṣṭhaṃ dhṛtapādayugmam /
GherS, 2, 26.1 prasārya pādau bhuvi daṇḍarūpau saṃnyastabhālaṃ citiyugmamadhye /
GherS, 3, 6.2 yāmyapādaṃ prasāryātha karābhyāṃ dhṛtapadāṅguliḥ //
GherS, 3, 92.1 vaktraṃ kiṃcit suprasārya cālinaṃ galayā pibet /
Gorakṣaśataka
GorŚ, 1, 58.1 vakṣonyastahanur nipīḍya suciraṃ yoniṃ ca vāmāṅghriṇā hastābhyām avadhāritaṃ prasāritaṃ pādaṃ tathā dakṣiṇam /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 30.2 prasārya pādau bhuvi daṇḍarūpau dorbhyāṃ padāgradvitayaṃ gṛhītvā //
HYP, Tṛtīya upadeshaḥ, 10.2 prasāritaṃ padaṃ kṛtvā karābhyāṃ dhārayed dṛḍham //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 7, 13.3, 2.0 aratnivistārā prasāritakaniṣṭhāṅgulibaddhamuṣṭihastapramāṇāyatā caturaṅgulavistṛtakarṇikārādivalkalanirmitā aratnivistāraveṣṭanī yuktā chāgacarmamaṇḍitā aśvapucchakeśasūkṣmavastraracitataladeśā sūkṣmataradravyacālanārtham aparavidhā cālanītyarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 55.2, 2.0 mallaṃ gambhīrodaraṃ kṣudraṃ mṛnmayaṃ pātraṃ tadgartāmadhye saṃsthāpya tatraikām iṣṭikāṃ madhyagartavatīṃ ca nidhāyeṣṭikāghaṭakagartasya paritaḥ samantato'ṅgulocchrāyāṃ pālikām ālavālaṃ vidhāya tadgarte pāradaṃ kṣiptvā tadgartamukhe vastraṃ prasārya tacca dṛḍhaṃ baddhvā tadupari samabhāgaṃ gandhakaṃ dattvā nyubjamallena gartamukhaṃ ruddhvā mallapālimadhyabhāgaṃ mṛdā samyagruddhvopari vanyopalaiḥ kapotapuṭaṃ punaḥ punardeyam //
Saddharmapuṇḍarīkasūtra
SDhPS, 17, 43.1 na ca śyāmadanto bhavati na viṣamadanto bhavati na pītadanto bhavati na duḥsaṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 67, 23.1 karaṃ prāsārayad daityo devaṃ mūrdhni kila spṛśet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 10, 5.0 aprasāritābhir aṅgulibhir amuṣṭikṛtābhiḥ //