Occurrences

Aitareya-Āraṇyaka
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Kaṭhopaniṣad
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Mahābhārata
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Suśrutasaṃhitā
Gokarṇapurāṇasāraḥ

Aitareya-Āraṇyaka
AĀ, 1, 3, 5, 5.0 patiṃ vo aghnyānām itī3ṁ āpo vā aghnyā yā agner dhūmāj jāyanta āpo vā aghnyā yā śiśnāt prasṛjyante //
Bhāradvājagṛhyasūtra
BhārGS, 1, 12, 27.0 vijñāyate tu khalv ekeṣām invakābhiḥ prasṛjyante te varāḥ pratininditā maghābhir gāvo gṛhyante phalgunībhyāṃ vyūhyata iti //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 21.0 na tad ahaḥ prasṛjyeta //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 3.0 prasṛṣṭavṛṣaṇo hyeṣa vṛṣalībhūto bhavatīti //
Kaṭhopaniṣad
KaṭhUp, 1, 10.2 tvatprasṛṣṭaṃ mābhivadet pratīta etat trayāṇāṃ prathamaṃ varaṃ vṛṇe //
KaṭhUp, 1, 11.1 yathā purastād bhavitā pratīta auddālakir āruṇir matprasṛṣṭaḥ /
Āpastambagṛhyasūtra
ĀpGS, 2, 16.1 invakābhiḥ prasṛjyante te varāḥ pratinanditāḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 10, 1.1 gurave prasrakṣyamāṇo nāma prabruvīta //
ĀśvGS, 4, 7, 15.1 prasṛṣṭā anumantrayeta yā divyā āpaḥ pṛthivī saṃbabhūvur yā antarikṣyā uta pārthivīr yāḥ /
Śatapathabrāhmaṇa
ŚBM, 6, 4, 4, 22.2 udīcaḥ prācaḥ paśūnprasṛjatyeṣā hobhayeṣāṃ devamanuṣyāṇāṃ digyadudīcī prācy etasyāṃ taddiśi paśūndadhāti tasmādubhaye devamanuṣyāḥ paśūnupajīvanti //
ŚBM, 13, 4, 2, 15.0 etasyāṃ saṃsthitāyām upotthāyādhvaryuśca yajamānaś cāśvasya dakṣiṇe karṇa ājapato vibhūr mātrā prabhūḥ pitreti tasyoktam brāhmaṇam athainam udañcam prāñcam prasṛjata eṣā hobhayeṣāṃ devamanuṣyāṇāṃ dig yad udīcī prācī svāyāmevainaṃ tad diśi dhatto na vai sva āyatane pratiṣṭhito riṣyaty ariṣṭyai //
Ṛgveda
ṚV, 3, 32, 6.1 tvam apo yaddha vṛtraṃ jaghanvāṁ atyāṁ iva prāsṛjaḥ sartavājau /
ṚV, 4, 53, 4.2 prāsrāg bāhū bhuvanasya prajābhyo dhṛtavrato maho ajmasya rājati //
Arthaśāstra
ArthaŚ, 4, 3, 28.1 vyālabhaye madanarasayuktāni paśuśavāni prasṛjenmadanakodravapūrṇānyaudaryāṇi vā //
Mahābhārata
MBh, 1, 165, 35.5 prāṇataḥ prāsṛjacceyam //
MBh, 2, 20, 3.2 yo 'nāgasi prasṛjati kṣatriyo 'pi na saṃśayaḥ //
MBh, 3, 30, 15.3 mādṛśaḥ prasṛjet kasmāt suyodhanavadhād api //
MBh, 3, 202, 23.1 indriyāṇāṃ prasṛṣṭānāṃ hayānām iva vartmasu /
MBh, 3, 234, 26.2 saṃjahārāstram atha tat prasṛṣṭaṃ pāṇḍavarṣabhaḥ //
MBh, 5, 70, 59.1 jayo vairaṃ prasṛjati duḥkham āste parājitaḥ /
MBh, 5, 94, 28.1 tato 'smai prāsṛjad ghoram aiṣīkam aparājitaḥ /
MBh, 7, 106, 23.1 tasmai prāsṛjad ugrāṇi vividhāni paraṃtapaḥ /
MBh, 7, 114, 11.1 tataḥ prāsṛjad ugrāṇi śaravarṣāṇi pāṇḍavaḥ /
MBh, 7, 114, 51.2 asiṃ prāsṛjad āvidhya tvaran karṇarathaṃ prati //
MBh, 8, 51, 26.2 bhīṣmaḥ prāsṛjad ugrāṇi śaravarṣāṇi māriṣa //
MBh, 12, 154, 13.2 anarthāṃśca bahūn anyān prasṛjatyātmadoṣajān //
MBh, 12, 240, 1.2 manaḥ prasṛjate bhāvaṃ buddhir adhyavasāyinī /
MBh, 12, 335, 50.2 śaikṣaṃ svaraṃ samāsthāya om iti prāsṛjat svaram //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 108.2 prasṛṣṭānandanetrāmbur abravīd gadgadākṣaram //
Matsyapurāṇa
MPur, 163, 12.1 hiraṇyakaśipurdaityo bhūyaḥ prāsṛjadūrjitām /
Suśrutasaṃhitā
Su, Utt., 27, 9.2 viṇmūtre sṛjati vinadya jṛmbhamāṇaḥ phenaṃ ca prasṛjati tatsakhābhipannaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 4.2 viṣṇum etyāha tad vṛttaṃ viṣṇur māyāṃ prasṛṣṭavān //