Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Spandakārikā
Spandakārikānirṇaya
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 3, 1.0 yathetaṃ sadaḥ prasarpati //
Aitareyabrāhmaṇa
AB, 2, 36, 5.0 tasmād u purastād anye hotrakāḥ sadaḥ prasarpanti paścāchāvākaḥ paśceva hi hīno 'nusaṃjigamiṣati //
Atharvaveda (Śaunaka)
AVŚ, 4, 9, 4.1 yasyāñjana prasarpasy aṅgamaṅgam paruṣparuḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 7, 4.0 atha sadaḥ prasarpanti tūṣṇīṃstomāya //
Gopathabrāhmaṇa
GB, 2, 2, 18, 4.0 tānt sadaḥ prasrapsyan namaskaroti //
GB, 2, 2, 19, 2.0 sadaḥ prasrapsyan brūyād upadraṣṭre nama iti //
GB, 2, 2, 19, 5.0 sadaḥ prasṛpya brūyād upaśrotre nama iti //
GB, 2, 2, 19, 9.0 sadaḥ prasarpan brūyād anukhyātre nama iti //
GB, 2, 2, 19, 13.0 sadaḥ prasṛpto brūyād upadraṣṭre nama iti //
GB, 2, 2, 19, 18.0 sa ya evam etānt sadasyān gandharvān avidvānt sadaḥ prasarpati sa sadasyām ārtim ārchati //
GB, 2, 3, 18, 14.0 yām aprasṛptāya dadāti vanaspatayas tayā prathante //
Jaiminīyabrāhmaṇa
JB, 1, 190, 14.0 tad u hātidhanvaḥ śaunakaḥ prasṛpta āsa //
Kauṣītakibrāhmaṇa
KauṣB, 13, 1, 4.0 tānt sadaḥ prasrapsyan namasyati namo nama iti //
Kātyāyanaśrautasūtra
KātyŚS, 10, 2, 35.0 prasṛptebhyaś cānyat kaṇvakaśyapayācamānavarjam //
Maitrāyaṇīsaṃhitā
MS, 3, 7, 4, 2.35 gotrād gotrāddhi prasarpanti /
Pañcaviṃśabrāhmaṇa
PB, 5, 6, 7.0 havirdhāne śirasā stutvā saṃrabdhāḥ pratyañca eyus te dakṣiṇena dhiṣṇyān parītya paścān maitrāvaruṇasya dhiṣṇyasyopaviśya rathantareṇa pañcadaśena stuvīraṃs ta udañcaḥ saṃsarpeyur jaghanena hotur dhiṣṇyaṃ paścād brāhmaṇācchaṃsino dhiṣṇyasyopaviśya bṛhatā saptadaśena stuvīraṃs te yenaiva prasarpeyus tena punar niḥsṛpyottareṇāgnīdhraṃ parītya paścād gārhapatyasyopaviśya pucchenaikaviṃśena stuvīraṃs te yenaiva niḥsarpeyus tena punaḥ prasṛpya yathāyatanam upaviśyāsandīm āruhyodgātātmanodgāyati //
PB, 5, 6, 7.0 havirdhāne śirasā stutvā saṃrabdhāḥ pratyañca eyus te dakṣiṇena dhiṣṇyān parītya paścān maitrāvaruṇasya dhiṣṇyasyopaviśya rathantareṇa pañcadaśena stuvīraṃs ta udañcaḥ saṃsarpeyur jaghanena hotur dhiṣṇyaṃ paścād brāhmaṇācchaṃsino dhiṣṇyasyopaviśya bṛhatā saptadaśena stuvīraṃs te yenaiva prasarpeyus tena punar niḥsṛpyottareṇāgnīdhraṃ parītya paścād gārhapatyasyopaviśya pucchenaikaviṃśena stuvīraṃs te yenaiva niḥsarpeyus tena punaḥ prasṛpya yathāyatanam upaviśyāsandīm āruhyodgātātmanodgāyati //
Taittirīyasaṃhitā
TS, 5, 2, 8, 46.1 aṅgirasaḥ suvargaṃ lokaṃ yataḥ puroḍāśaḥ kūrmo bhūtvānu prāsarpat //
Vaitānasūtra
VaitS, 3, 8, 10.1 dhiṣṇyavanto yajamānaś ca pūrvayā dvārā prasarpanti /
VaitS, 3, 8, 11.1 sadaḥ prasṛpsyanto dhiṣṇyān namaskurvanti dhiṣṇyebhyo namo nama iti //
VaitS, 3, 8, 12.1 draṣṭre nama iti draṣṭāraṃ prasarpantaḥ /
VaitS, 3, 8, 15.1 prasṛpya anukhyātre nama ity anukhyātāram /
VaitS, 3, 11, 13.1 pavamānāya sadaḥ prasarpanti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 10, 30.1 savitrā prasavitrā sarasvatyā vācā tvaṣṭrā rūpaiḥ pūṣṇā paśubhir indreṇāsme bṛhaspatinā brahmaṇā varuṇenaujasāgninā tejasā somena rājñā viṣṇunā daśamyā devatayā prasūtaḥ prasarpāmi //
VSM, 12, 86.1 yasyauṣadhīḥ prasarpathāṅgamaṅgaṃ paruṣparuḥ /
Vārāhaśrautasūtra
VārŚS, 3, 3, 4, 18.1 yeṣāṃ daśasu na mīmāṃseraṃs ta ṛtvijo yasarpiṇaś ca pivā kiṃ brāhmaṇasyety uktvā prasarpati //
Āpastambaśrautasūtra
ĀpŚS, 18, 21, 5.1 śataṃ brāhmaṇāḥ somapāḥ sadaḥ prasarpanti //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 5, 4.2 daśa pitāmahāntsomapāntsakhyāya prasarpet tatho hāsya somapīthamaśnute daśapeyo hīti tadvai jyā dvau trīnityeva pitāmahāntsomapān vindanti tasmādetā eva devatāḥ saṃkhyāya prasarpet //
ŚBM, 5, 4, 5, 4.2 daśa pitāmahāntsomapāntsakhyāya prasarpet tatho hāsya somapīthamaśnute daśapeyo hīti tadvai jyā dvau trīnityeva pitāmahāntsomapān vindanti tasmādetā eva devatāḥ saṃkhyāya prasarpet //
ŚBM, 5, 4, 5, 5.2 tatho evaiṣa etābhireva devatābhiretasya somapītham aśnute tasmādetā eva devatāḥ saṃkhyāya prasarpedatha yadaivaiṣodavasānīyeṣṭiḥ saṃtiṣṭhata etasyābhiṣecanīyasya //
Ṛgveda
ṚV, 10, 97, 12.1 yasyauṣadhīḥ prasarpathāṅgam aṅgam paruṣ paruḥ /
Mahābhārata
MBh, 4, 31, 14.1 upaśāmyad rajo bhaumaṃ rudhireṇa prasarpatā /
MBh, 7, 109, 27.1 prasarpamāṇā medinyāṃ te vyarocanta mārgaṇāḥ /
Bodhicaryāvatāra
BoCA, 7, 69.1 viṣaṃ rudhiramāsādya prasarpati yathā tanau /
BoCA, 7, 69.2 tathaiva chidram āsādya doṣaścitte prasarpati //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 31.1 tataḥ puṣparathārūḍhaḥ prasarpan maṅgaladhvanim /
BKŚS, 9, 3.1 anukūlaṃ prasarpantaṃ praśaṃsantaś ca gomukham /
BKŚS, 18, 362.1 vārttā ceyaṃ prasarpantī mūrchātiśayadāyinī /
BKŚS, 23, 59.1 sa ca dhūrtair alaṃkāraḥ prasarpadbahalaprabhaḥ /
Daśakumāracarita
DKCar, 2, 8, 206.0 pratidiśaṃ ca lokavādaḥ prāsarpat aho māhātmyaṃ pativratānām //
Kirātārjunīya
Kir, 18, 11.2 caraṇapātanipātitarodharasaḥ prasasṛpuḥ saritaḥ paritaḥ sthalīḥ //
Kūrmapurāṇa
KūPur, 1, 39, 14.2 tulyastayostu svarbhānurbhūtvādhastāt prasarpati //
KūPur, 1, 39, 23.2 tadā sarvagrahāṇāṃ sa sūryo 'dhastāt prasarpati //
KūPur, 1, 39, 24.2 nakṣatramaṇḍalaṃ kṛtsnaṃ somādūrdhvaṃ prasarpati //
Liṅgapurāṇa
LiPur, 1, 54, 20.1 kulālacakramadhyaṃ tu yathā mandaṃ prasarpati /
LiPur, 1, 57, 11.2 tulyastayostu svarbhānurbhūtvādhastātprasarpati //
LiPur, 1, 57, 28.2 grahāṇāṃ caiva sarveṣāṃ sūryo'dhastāt prasarpati //
LiPur, 1, 57, 29.2 nakṣatramaṇḍalaṃ kṛtsnaṃ somādūrdhvaṃ prasarpati //
LiPur, 1, 61, 29.2 tulyastayostu svarbhānurbhūtvādhastātprasarpati //
Matsyapurāṇa
MPur, 114, 76.2 tasya jambūphalaraso nadī bhūtvā prasarpati //
MPur, 124, 72.2 kulālacakramadhyastho yathā mandaṃ prasarpati //
MPur, 124, 73.2 tasmāddīrgheṇa kālena bhūmiṃ so'lpāṃ prasarpati //
MPur, 125, 7.2 vātānīkamayair bandhairdhruve baddhaḥ prasarpati //
MPur, 126, 40.1 ityeṣa ekacakreṇa sūryastūrṇaṃ prasarpati /
MPur, 128, 60.1 tulyo bhūtvā tu svarbhānustadadhastātprasarpati /
MPur, 128, 71.1 sarveṣāṃ tu grahāṇāṃ vai sūryo'dhastātprasarpati /
MPur, 128, 72.1 nakṣatramaṇḍalaṃ cāpi somād ūrdhvaṃ prasarpati /
MPur, 136, 47.1 dānavāḥ pramathānetānprasarpata kim āsatha /
Nāradasmṛti
NāSmṛ, 2, 14, 18.1 bhaktāvakāśadātāraḥ stenānāṃ ye prasarpatām /
Suśrutasaṃhitā
Su, Ka., 1, 34.2 upakṣiptasya cānnasya bāṣpeṇordhvaṃ prasarpatā //
Viṣṇupurāṇa
ViPur, 2, 8, 35.1 kulālacakramadhyastho yathā mandaṃ prasarpati /
Bhāgavatapurāṇa
BhāgPur, 3, 20, 48.2 sarpāḥ prasarpataḥ krūrā nāgā bhogorukaṃdharāḥ //
Bhāratamañjarī
BhāMañj, 1, 368.1 vāsanāgandhasaṃpṛkto dehī garbhaṃ prasarpati /
BhāMañj, 5, 204.1 rathodbhūtarajaḥpuñjaiḥ prasarpanmahiṣāviva /
BhāMañj, 7, 168.1 cāmaroṣṇīṣahāsāṅkā prasasarpāsravāhinī /
BhāMañj, 14, 61.2 nirdhūtasya yathā vahnerūṣmā vyomni prasarpati //
Spandakārikā
SpandaKār, 1, 3.1 jāgradādivibhede'pi tadabhinne prasarpati /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 3.2, 2.0 lokaprasiddhe jāgratsvapnasuṣuptānāṃ bhede yogiprasiddhe 'pi vā dhāraṇādhyānasamādhirūpe prasarpati anyānyarūpe pravahati sati arthāt tattattvaṃ nijādanapāyinaḥ sarvasyātmabhūtāc cānubhavitṛrūpāt svabhāvān naiva nivartate //
SpandaKārNir zu SpandaKār, 1, 3.2, 10.0 arthāttattattvaṃ jāgarādibhede'pi sati prasarpati prasarati vaicitryaṃ gṛhṇāti tan naiva svabhāvān nivartata iti yojyam //
Yogaratnākara
YRā, Dh., 267.2 evamauṣadham aṅgeṣu prasarpatyanupānataḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 14, 6.0 api vā etābhir daśabhir devatābhiḥ prasarpeyur vā bhakṣayeyur vā //
ŚāṅkhŚS, 15, 14, 7.0 savitre prasavitre prasarpāṇīti vā savitra āsavitre bhakṣayāmīti vā //