Occurrences

Buddhacarita
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kātyāyanasmṛti
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 6, 68.1 kvacitpradadhyau vilalāpa ca kvacit kvacit pracaskhāla papāta ca kvacit /
Mahābhārata
MBh, 1, 162, 1.4 prāskhalaccāsakṛd rājā punar utthāya dhāvati /
MBh, 3, 108, 11.1 kvacid ābhogakuṭilā praskhalantī kvacit kvacit /
MBh, 3, 168, 14.2 turagā vimukhāścāsan prāskhalaccāpi mātaliḥ //
MBh, 8, 13, 15.1 sa vedanārto 'mbudanisvano nadaṃś calan bhraman praskhalito ''turo dravan /
MBh, 8, 13, 22.2 parasparapraskhalitāḥ samāhatā bhṛśaṃ ca tat tat kulabhāṣiṇo hatāḥ //
MBh, 8, 66, 44.1 evaṃ bruvan praskhalitāśvasūto vicālyamāno 'rjunaśastrapātaiḥ /
MBh, 13, 144, 30.1 tasmin vrajati durdharṣe prāskhalad rukmiṇī pathi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 15.2 haṃsaḥ praskhalati glānir jīvaṃjīvasya jāyate //
AHS, Utt., 7, 4.1 paśyann asanti rūpāṇi praskhalan patati kṣitau /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 197.2 rumaṇvantam abhāṣanta saṃtrāsapraskhaladgiraḥ //
BKŚS, 18, 322.2 bāṣpavaddṛṣṭikaṇṭhena bhāṣitaṃ praskhaladgirā //
BKŚS, 18, 345.1 kadalīphalacikkhallapraskhalaccaraṇaḥ kvacit /
Kirātārjunīya
Kir, 8, 22.2 same 'pi yātuṃ caraṇān anīśvarān madād iva praskhalataḥ pade pade //
Kātyāyanasmṛti
KātySmṛ, 1, 441.1 praskhalaty abhiyuktaś cet sthānād anyatra dahyate /
Tantrākhyāyikā
TAkhy, 1, 245.1 tannagaravāsibhiś ca sārameyais tīkṣṇadaśanakoṭivilupyamānāvayavo bhayabhairavaphetkāraravapūritadigvivara itas tataḥ praskhalan palāyamānaḥ kasmiṃścid ajñānān nīlīkalaśe saṃnipatitaḥ //
Viṣṇupurāṇa
ViPur, 5, 7, 21.2 yaśodayā samaṃ bhrānto drutaṃ praskhalitaṃ yayau //
Bhāgavatapurāṇa
BhāgPur, 10, 4, 3.2 sūtīgṛhamagāttūrṇaṃ praskhalanmuktamūrdhajaḥ //
Bhāratamañjarī
BhāMañj, 13, 278.2 praskhaledbhūmipālānāṃ vinā daṇḍāvalambanam //
BhāMañj, 13, 608.2 etatsa muninākarṇya jagāda praskhalanmuhuḥ //
Kathāsaritsāgara
KSS, 3, 4, 223.1 utthāya cāntikaṃ mātuḥ praskhaladbhiḥ padairyayau /
Narmamālā
KṣNarm, 2, 106.1 khalvāṭo viralaśmaśrurdīrghavākpraskhalankvacit /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 78.2 sa khinnaḥ svinnagātrastu praskhalaṃstu muhur muhuḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 22.2 vepamānaḥ sa bhītaśca praskhalaṃśca pade pade //
SkPur (Rkh), Revākhaṇḍa, 211, 3.2 duścarmā durmukho gandhī praskhalaṃśca pade pade //