Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Ratnaṭīkā
Suśrutasaṃhitā

Atharvaveda (Śaunaka)
AVŚ, 8, 7, 4.1 prastṛṇatī stambinīr ekaśuṅgāḥ pratanvatīr oṣadhīr ā vadāmi /
Kauśikasūtra
KauśS, 1, 1, 40.0 prātarhute 'gnau karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālyāpareṇāgner darbhān āstīrya teṣūttaram ānaḍuhaṃ rohitaṃ carma prāggrīvam uttaraloma prastīrya pavitre kurute //
KauśS, 11, 8, 27.0 barhir udakena samprokṣya barhiṣadaḥ pitara upahūtā naḥ pitaro 'gniṣvāttāḥ pitaro ye naḥ pituḥ pitaro ye 'smākam iti prastṛṇāti //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 3, 12.2 śaradvai barhiriti hi śarad barhir yā imā oṣadhayo grīṣmahemantābhyāṃ nityaktā bhavanti tā varṣā vardhante tāḥ śaradi barhiṣo rūpaṃ prastīrṇāḥ śere tasmāccharad barhiḥ śaradameva taddevā avṛñjata śaradaḥ sapatnāntarāyañcharadam evaiṣa etadvṛṅkte śaradaḥ sapatnānantareti tasmād barhiryajati //
Carakasaṃhitā
Ca, Vim., 7, 22.1 athāśvaśakṛdāhṛtya mahati kiliñjake prastīryātape śoṣayitvodūkhale kṣodayitvā dṛṣadi punaḥ sūkṣmacūrṇāni kārayitvā viḍaṅgakaṣāyeṇa triphalākaṣāyeṇa vāṣṭakṛtvo daśakṛtvo vāātape suparibhāvitāni bhāvayitvā dṛṣadi punaḥ sūkṣmāṇi cūrṇāni kārayitvā nave kalaśe samāvāpyānuguptaṃ nidhāpayet /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 54.0 tadanu mantraiḥ saṃskṛtya bhasma prabhūtaṃ prastaret //
Suśrutasaṃhitā
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 36, 10.2 prastīrṇe bahale cāpi bastau durbaddhadoṣavat //