Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Rasendracūḍāmaṇi
Skandapurāṇa
Tantrāloka
Toḍalatantra
Āryāsaptaśatī
Āyurvedadīpikā
Dhanurveda
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 2, 10, 5.0 agnīṣomā haviṣaḥ prasthitasyeti haviṣo yajati //
AB, 2, 10, 6.0 haviṣa iti rūpasamṛddha prasthitasyeti rūpasamṛddhā //
AB, 5, 10, 1.0 pārucchepīr upadadhati pūrvayoḥ savanayoḥ purastāt prasthitayājyānāṃ rohitaṃ vai nāmaitac chando yat pārucchepam etena vā indraḥ sapta svargāṃllokān arohat //
AB, 6, 10, 1.0 athāha yad aindro vai yajño 'tha kasmād dvāveva prātaḥsavane prasthitānām pratyakṣād aindrībhyāṃ yajato hotā caiva brāhmaṇācchaṃsī cedaṃ te somyam madhviti hotā yajatīndra tvā vṛṣabhaṃ vayaṃ iti brāhmaṇācchaṃsī nānādevatyābhir itare kathaṃ teṣām aindryo bhavantīti //
AB, 6, 12, 6.0 athāha yad aindrārbhavaṃ vai tṛtīyasavanam atha kasmād eṣa eva tṛtīyasavane prasthitānām pratyakṣād aindrārbhavyā yajatīndra ṛbhubhir vājavadbhiḥ samukṣitam iti hotaiva nānādevatyābhir itare kathaṃ teṣām aindrārbhavyo bhavantīti //
Atharvaveda (Śaunaka)
AVŚ, 10, 7, 21.1 asacchākhāṃ pratiṣṭhantīṃ paramam iva janā viduḥ /
Baudhāyanadharmasūtra
BaudhDhS, 3, 1, 12.1 traidhātavīyeneṣṭvā prasthāsyati vaiśvānaryā vā //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 19, 1.0 atha saṃpraiṣam āha brahman prasthāsyāmaḥ samidham ādhāyāgnīd agnīn sakṛtsakṛt saṃmṛḍḍhīti //
BaudhŚS, 4, 7, 13.0 atyākramyāśrāvyāha indrāgnibhyāṃ chāgasya vapāṃ medaḥ prasthitaṃ preṣya iti //
BaudhŚS, 4, 8, 13.0 atyākramyāśrāvyāha indrāgnibhyāṃ puroḍāśaṃ prasthitaṃ preṣya iti //
BaudhŚS, 4, 9, 22.0 atyākramyāśrāvyāha indrāgnibhyāṃ chāgasya haviḥ prasthitaṃ preṣya iti //
BaudhŚS, 4, 10, 2.0 atha saṃpraiṣam āhāgnīd aupayajān aṅgārān āhara upayaṣṭar upasīda brahman prasthāsyāmaḥ samidham ādhāyāgnīd agnīn sakṛtsakṛt saṃmṛḍḍhīti //
BaudhŚS, 16, 3, 35.0 athāparaṃ prātaranuvāke nyūṅkhayanti haviṣkṛty ubhayeṣu prasthiteṣu māhendrasyāśrāvaṇe //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 18.1 prasthitā anumantrayate /
BhārŚS, 7, 21, 6.0 tataḥ saṃpreṣyaty agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāma iti saṃpraiṣādiḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 2, 32.0 tāsveva praṇīyamānāsv ā haviṣkṛtaḥ stambayajuṣaś cādhyā samidhaḥ prasthānīyāyā iti vā //
DrāhŚS, 12, 4, 1.1 samidhaṃ prasthānīyām anumantrayeta deva savitar etat te yajñaṃ prāhur bṛhaspataye brahmaṇe tena yajñam ava tena yajñapatiṃ tena mām ava /
Gopathabrāhmaṇa
GB, 1, 5, 20, 7.0 pratiṣṭhantīr idaṃ sarvam anupratiṣṭhati //
GB, 2, 1, 4, 4.0 yad āha brahman prasthāsyāmīti bṛhaspatir vai sarvaṃ brahma //
GB, 2, 2, 20, 1.0 tad āhur yad aindro yajño 'tha kasmād dvāv eva prātaḥsavane prasthitānāṃ pratyakṣād aindrībhyāṃ yajato hotā caiva brāhmaṇācchaṃsī ca //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 18, 1.2 iti gāḥ pratiṣṭhamānā anumantrayate /
HirGS, 1, 26, 8.1 bhūr bhuvaḥ suvar oṃ pratiṣṭha /
Jaiminigṛhyasūtra
JaimGS, 1, 22, 1.0 pūṣā tveta iti prasthitām anumantrayate //
Jaiminīyabrāhmaṇa
JB, 1, 353, 13.0 mārjayitvā camasaṃ yenādhvaryur graheṇa pratiṣṭheta tasya lipseta //
Kauśikasūtra
KauśS, 3, 4, 10.0 prajāvatīḥ iti pratiṣṭhamānā anumantrayate //
KauśS, 12, 3, 15.1 sūyavasād iti pratiṣṭhamānām anumantrayate //
Kauṣītakibrāhmaṇa
KauṣB, 6, 5, 28.0 brahman pracariṣyāmo brahman praṇeṣyāmo brahman prasthāsyāmo brahmant stoṣyāma iti vā //
Kātyāyanaśrautasūtra
KātyŚS, 6, 8, 16.0 prasthitam iti ca prasute //
KātyŚS, 6, 9, 7.0 mārjite preṣyaty agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmi samidham ādhāyāgnim agnīt saṃmṛḍḍhīti //
KātyŚS, 10, 2, 2.0 mādhyandinasya savanasya niṣkevalyasya bhāgasya śukravato madhuścuta indrāya somān prasthitān preṣyeti //
KātyŚS, 10, 5, 9.0 hotṛcamasaṃ gṛhītvāśrāvyāha tṛtīyasya savanasya ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvatas tīvrā3ṃ āśīrvata indrāya somān prasthitān preṣyeti //
KātyŚS, 10, 8, 3.0 unnetānuvācayati mūrdhani kṛtvā dhānāsomebhyo 'nubrūhīty āśrāvyāha dhānāsomān prasthitān preṣyeti //
Kāṭhakasaṃhitā
KS, 10, 11, 24.0 anayā mā pratiṣṭhasva //
Maitrāyaṇīsaṃhitā
MS, 1, 10, 15, 6.0 tebhyo vā etena prātiṣṭhan //
MS, 3, 11, 4, 8.4 śukrāḥ payasvanto 'mṛtāḥ prasthitā vo madhuścyutaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 6, 6.0 agnir āyuṣmān ityādikaiḥ pañcabhir dakṣiṇahaste kaniṣṭhādyaṅgulyagrāṇi paryāyeṇa visṛjed āyurdā iti dakṣiṇe karṇe pratiṣṭha vāyāviti vāme ca japati //
VaikhGS, 3, 22, 12.0 āyuṣ ṭe viśvataḥ pratiṣṭha vāyāviti dakṣiṇādikarṇayor japanam udaṅmukhaṃ brahmādidevānāṃ gurūṇāṃ ca praṇāmaṃ kārayet //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 16, 6.0 āśrāvya pratyāśrāvita indrāgnibhyāṃ chāgasya vapāṃ medaḥ prasthitaṃ preṣyeti saṃpreṣyati //
VaikhŚS, 10, 20, 11.0 agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmaḥ samidham ādhāyāgnīt paridhīṃś cāgniṃ ca sakṛt sakṛt saṃmṛḍḍhīti saṃpreṣyati //
Vaitānasūtra
VaitS, 3, 11, 22.1 prasthitahomān aindrān //
Vasiṣṭhadharmasūtra
VasDhS, 10, 1.1 parivrājakaḥ sarvabhūtābhayadakṣiṇāṃ dattvā pratiṣṭheta //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 13.2 ariṣṭaṃ yajñaṃ sam imaṃ dadhātu viśve devāsa iha mādayantām o3ṃ pratiṣṭha //
Vārāhaśrautasūtra
VārŚS, 1, 1, 5, 11.1 anāmantrito haviḥ prokṣiṣyantam anujānāty āmantrita uttarān parigrāhān idhmābarhiś cānāmantritaḥ sāmidhenīpravarau cāmantrita āśrāvaṇāya samidhe ca prokṣa yajñaṃ bṛhaspate parigṛhāṇa vediṃ prokṣa yajñaṃ prajāpate 'nubrūhi yajñaṃ pravṛṇīṣva yajñaṃ vācaspate vācam āśrāvayaitām āśrāvaya yajñaṃ devebhyaḥ prajāpate pratiṣṭha yajñam iti yathārūpam //
VārŚS, 1, 3, 5, 15.1 anuyājasamidham ādāyāha brahman prasthāsyāmaḥ samidham ādhāyāgnīt paridhīṃś cāgniṃ ca sakṛt sakṛt saṃmṛḍḍhīti saṃpreṣyati //
VārŚS, 3, 2, 7, 28.2 aśvibhyāṃ sarasvatyā indrāya sutrāmṇe somān prasthitān preṣyeti saṃpreṣyati //
VārŚS, 3, 3, 2, 42.0 samāpratiṣṭhantam anvabhidhāvan diśa upatiṣṭhate samidham ātiṣṭheti paryāyaiḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 24, 14.0 khaṇḍena lohitakena śarāveṇa grāme pratiṣṭheta //
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 5.1 prasthitānām ekāṃ śākhayopaspṛśati darbhair darbhapuñjīlair vā //
ĀpŚS, 1, 2, 8.2 rudrasya hetiḥ pari vo vṛṇaktv iti prasthitā anumantrayate //
ĀpŚS, 7, 26, 8.0 agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmaḥ samidham ādhāyāgnīt paridhīṃś cāgniṃ ca sakṛt sakṛt saṃmṛḍḍhīti saṃpreṣyati //
ĀpŚS, 19, 2, 18.3 somān surāmṇaḥ prasthitān preṣyeti vā //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 10, 5.1 gāḥ pratiṣṭhamānā anumantrayeta mayobhu vāto abhivātu usrā iti dvābhyām //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 2, 27.2 ghnanti vā etat paśuṃ yad agnau juhvaty amṛtam āyurhiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāvabhito bhavata āśrāvyāhāgnīṣomābhyāṃ chāgasya vapām medaḥ preṣyeti na prasthitam ityāha prasute prasthitamiti vaṣaṭkṛte juhoti //
ŚBM, 3, 8, 2, 27.2 ghnanti vā etat paśuṃ yad agnau juhvaty amṛtam āyurhiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāvabhito bhavata āśrāvyāhāgnīṣomābhyāṃ chāgasya vapām medaḥ preṣyeti na prasthitam ityāha prasute prasthitamiti vaṣaṭkṛte juhoti //
ŚBM, 3, 8, 3, 17.2 sā hīyam pūrvārdhāt pratiṣṭhaty atha vakṣasas taddhi tato 'thaikacarasya doṣṇo 'tha pārśvayor atha tanimno 'tha vṛkkayoḥ //
ŚBM, 3, 8, 3, 29.2 anyatarām evāhutim ahauṣur anyatarām paryaśiṣanniti sa yām paryaśiṃṣaṃs tānīmānyavadānāni tato devāḥ sviṣṭakṛte tryaṅgāṇy apābhajaṃs tasmāt tryaṅgāṇy athāsurā avādyañchīrṣṇo 'ṃsayor anūkasyāparasakthayos tasmāt teṣāṃ nāvadyed yan nveva tvaṣṭānūkam abhyavamat tasmād anūkasya nāvadyed athāhāgnīṣomābhyāṃ chāgasya haviṣo 'nubrūhīty āśrāvyāhāgnīṣomābhyāṃ chāgasya haviḥ preṣyeti na prasthitam ityāha prasute prasthitam iti //
ŚBM, 3, 8, 3, 29.2 anyatarām evāhutim ahauṣur anyatarām paryaśiṣanniti sa yām paryaśiṃṣaṃs tānīmānyavadānāni tato devāḥ sviṣṭakṛte tryaṅgāṇy apābhajaṃs tasmāt tryaṅgāṇy athāsurā avādyañchīrṣṇo 'ṃsayor anūkasyāparasakthayos tasmāt teṣāṃ nāvadyed yan nveva tvaṣṭānūkam abhyavamat tasmād anūkasya nāvadyed athāhāgnīṣomābhyāṃ chāgasya haviṣo 'nubrūhīty āśrāvyāhāgnīṣomābhyāṃ chāgasya haviḥ preṣyeti na prasthitam ityāha prasute prasthitam iti //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 15, 1.0 pra tvā muñcāmīti tṛcaṃ gṛhāt pratiṣṭhamānāyāṃ //
ŚāṅkhGS, 3, 9, 1.3 pūṣā gā anvetu na iti gāḥ pratiṣṭhamānā anumantrayeta //
Ṛgveda
ṚV, 1, 23, 1.2 vāyo tān prasthitān piba //
ṚV, 1, 93, 7.1 agnīṣomā haviṣaḥ prasthitasya vītaṃ haryataṃ vṛṣaṇā juṣethām /
ṚV, 2, 36, 4.2 prati vīhi prasthitaṃ somyam madhu pibāgnīdhrāt tava bhāgasya tṛpṇuhi //
ṚV, 2, 37, 2.2 adhvaryubhiḥ prasthitaṃ somyam madhu potrāt somaṃ draviṇodaḥ piba ṛtubhiḥ //
ṚV, 3, 4, 4.1 ūrdhvo vāṃ gātur adhvare akāry ūrdhvā śocīṃṣi prasthitā rajāṃsi /
ṚV, 7, 98, 2.2 uta hṛdota manasā juṣāṇa uśann indra prasthitān pāhi somān //
ṚV, 8, 35, 23.1 namovāke prasthite adhvare narā vivakṣaṇasya pītaye /
ṚV, 9, 69, 8.2 yūyaṃ hi soma pitaro mama sthana divo mūrdhānaḥ prasthitā vayaskṛtaḥ //
ṚV, 10, 65, 15.1 devān vasiṣṭho amṛtān vavande ye viśvā bhuvanābhi pratasthuḥ /
ṚV, 10, 66, 15.1 devān vasiṣṭho amṛtān vavande ye viśvā bhuvanābhi pratasthuḥ /
ṚV, 10, 116, 2.1 asya piba kṣumataḥ prasthitasyendra somasya varam ā sutasya /
ṚV, 10, 116, 7.2 tubhyaṃ suto maghavan tubhyam pakvo 'ddhīndra piba ca prasthitasya //
ṚV, 10, 116, 8.1 addhīd indra prasthitemā havīṃṣi cano dadhiṣva pacatota somam /
Arthaśāstra
ArthaŚ, 1, 16, 5.1 suprativihitayānavāhanapuruṣaparivāpaḥ pratiṣṭheta //
ArthaŚ, 4, 7, 19.1 yenāhūtaḥ saha sthitaḥ prasthito hatabhūmim ānīto vā tam anuyuñjīta //
Aṣṭasāhasrikā
ASāh, 3, 21.18 evameva ānanda prajñāpāramitāsaṃgṛhītāḥ pañca pāramitāḥ sarvajñatāyāṃ pratiṣṭhante /
ASāh, 11, 6.9 punaraparaṃ subhūte dharmabhāṇakaś ca akilāsī bhaviṣyatyabhijño dātukāmo vācayitukāma imāṃ prajñāpāramitām dhārmaśravaṇikaś ca deśāntaraṃ prasthito bhaviṣyati nodghaṭṭitajño vā na vā vipañcitajño 'nabhijño vā bhaviṣyati /
Buddhacarita
BCar, 5, 2.2 vanabhūmididṛkṣayā śamepsurnaradevānumato bahiḥ pratasthe //
BCar, 10, 16.2 saṃśrutya rājā sa ca bāhumānyāttatra pratasthe nibhṛtānuyātraḥ //
BCar, 14, 10.2 ime 'nye śubhakarmāṇaḥ pratiṣṭhante tripiṣṭape //
Lalitavistara
LalVis, 3, 12.2 sa taṃ śabdaṃ śrutvā kardama iva śilāyāṃ prasthāya vihāyasā saptatālamātram atyudgamya ca tejodhātuṃ samāpadyolkeva parinirvāṇo 'yam /
LalVis, 11, 10.1 atha khalu te ṛṣayastasyā devatāyā vacanamupaśritya dharaṇītale pratiṣṭhante /
Mahābhārata
MBh, 1, 1, 108.1 yadāśrauṣaṃ vividhās tāta ceṣṭā dharmātmanāṃ prasthitānāṃ vanāya /
MBh, 1, 2, 213.1 yaṃ dṛṣṭvā prasthitaṃ sādhvī pṛthāpyanuyayau tadā /
MBh, 1, 3, 101.1 sa evam ukta upādhyāyinyā prātiṣṭhatottaṅkaḥ /
MBh, 1, 3, 105.1 sa evam ukto bāḍham ity uktvā tadā tad ṛṣabhasya purīṣaṃ mūtraṃ ca bhakṣayitvottaṅkaḥ pratasthe yatra sa kṣatriyaḥ pauṣyaḥ //
MBh, 1, 3, 135.1 sādhayāmas tāvad ity uktvā prātiṣṭhatottaṅkas te kuṇḍale gṛhītvā //
MBh, 1, 55, 21.5 te prātiṣṭhanta sahitā nagarān nāgasāhvayāt /
MBh, 1, 66, 1.3 prātiṣṭhata tadā kāle menakā vāyunā saha //
MBh, 1, 68, 12.1 tathetyuktvā tu te sarve prātiṣṭhantāmitaujasaḥ /
MBh, 1, 69, 28.2 etāvad uktvā vacanaṃ prātiṣṭhata śakuntalā /
MBh, 1, 69, 28.5 prasthitaivānavadyāṅgī saha putreṇa vai vanam /
MBh, 1, 72, 1.3 prasthitaṃ tridaśāvāsaṃ devayānyabravīd idam //
MBh, 1, 73, 11.5 ākṛṣya mama dāsībhiḥ prasthāsyāmi bahir bahiḥ //
MBh, 1, 78, 23.2 tvaritaṃ sakāśaṃ kāvyasya prasthitāṃ vyathitastadā //
MBh, 1, 92, 13.3 kulasya ye vaḥ prasthitāstatsādhutvam anuttamam //
MBh, 1, 110, 38.2 pratasthe sarvam utsṛjya sabhāryaḥ kurupuṃgavaḥ //
MBh, 1, 111, 5.2 pratasthe saha patnībhyām abruvaṃstatra tāpasāḥ /
MBh, 1, 117, 6.1 tasminn eva kṣaṇe sarve tān ādāya pratasthire /
MBh, 1, 117, 6.3 ādāya prasthitāḥ sarve śataśṛṅgān nagottamāt //
MBh, 1, 119, 38.32 vṛttakrīḍāvihārāstu pratasthur gajasāhvayam /
MBh, 1, 121, 17.1 vanaṃ tu prasthitaṃ rāmaṃ bhāradvājastadābravīt /
MBh, 1, 122, 36.5 evam uktastvahaṃ tena sadāraḥ prasthitastadā /
MBh, 1, 127, 21.2 kaścid duryodhanetyevaṃ bruvantaḥ prasthitāstadā //
MBh, 1, 136, 19.26 nāvam āropya gaṅgāyāṃ prasthitān abravīt punaḥ /
MBh, 1, 143, 38.4 āmantrya rākṣasaśreṣṭhaḥ pratasthe cottarāṃ diśam //
MBh, 1, 154, 9.1 vanaṃ tu prasthitaṃ rāmaṃ bharadvājasuto 'bravīt /
MBh, 1, 156, 11.2 pratasthe nagarīṃ ramyāṃ drupadasya mahātmanaḥ //
MBh, 1, 157, 16.2 pārthān āmantrya kuntīṃ ca prātiṣṭhata mahātapāḥ /
MBh, 1, 158, 1.3 te pratasthuḥ puraskṛtya mātaraṃ puruṣarṣabhāḥ /
MBh, 1, 166, 21.1 dadarśa taṃ dvijaḥ kaścid rājānaṃ prasthitaṃ punaḥ /
MBh, 1, 174, 5.2 ramyād bhāgīrathīkacchād yathākāmaṃ pratasthire //
MBh, 1, 179, 7.2 prasthito dhanur āyantuṃ vāryatāṃ sādhu mā gamat //
MBh, 1, 199, 26.3 pratasthire tato ghoraṃ vanaṃ tan manujarṣabhāḥ /
MBh, 1, 202, 3.2 prasthitau sahadharmiṇyā mahatyā daityasenayā //
MBh, 1, 210, 2.42 tata utthāya śayanāt prasthito madhusūdanaḥ //
MBh, 1, 219, 20.1 taṃ prasthitaṃ mahātmānaṃ samavekṣya divaukasaḥ /
MBh, 2, 2, 9.5 āmantrya ca pṛthāṃ kṛṣṇaḥ pratasthe tasthuṣāṃ varaḥ /
MBh, 2, 2, 10.3 sa kṛtvā sarvakāryāṇi pratasthe tasthuṣāṃ varaḥ /
MBh, 2, 16, 26.2 bhagavan rājyam utsṛjya prasthitasya tapovanam /
MBh, 2, 18, 21.2 vārṣṇeyaḥ pāṇḍaveyau ca pratasthur māgadhaṃ prati //
MBh, 2, 18, 22.3 mādhavaḥ pāṇḍaveyau ca pratasthur vratadhāriṇaḥ //
MBh, 2, 18, 26.1 kurubhyaḥ prasthitāste tu madhyena kurujāṅgalam /
MBh, 2, 19, 12.3 vārṣṇeyaḥ pāṇḍaveyau ca pratasthur māgadhaṃ puram //
MBh, 2, 42, 39.2 prasthitāḥ svāni rāṣṭrāṇi mām āpṛcchya paraṃtapāḥ /
MBh, 2, 46, 25.2 prātiṣṭhanta mayi śrānte gṛhya dūrāhṛtaṃ vasu //
MBh, 2, 65, 16.3 kṛtvāryasamayaṃ sarvaṃ pratasthe bhrātṛbhiḥ saha //
MBh, 2, 68, 2.2 prasthitān vanavāsāya tato duḥśāsano 'bravīt //
MBh, 2, 69, 21.3 bhīṣmadroṇau namaskṛtya prātiṣṭhata yudhiṣṭhiraḥ //
MBh, 2, 72, 24.1 prātiṣṭhata tato bhīṣmo droṇena saha saṃjaya /
MBh, 3, 3, 2.1 prasthitaṃ mānuyāntīme brāhmaṇā vedapāragāḥ /
MBh, 3, 8, 22.1 tān prasthitān parijñāya kṛṣṇadvaipāyanas tadā /
MBh, 3, 11, 39.2 ity evam uktvā maitreyaḥ prātiṣṭhata yathāgatam /
MBh, 3, 13, 85.1 te rātrau prasthitāḥ sarve mātrā saha yaśasvinaḥ /
MBh, 3, 13, 97.1 hatvā hiḍimbaṃ bhīmo 'tha prasthito bhrātṛbhiḥ saha /
MBh, 3, 15, 19.1 tataḥ saubhavadhāyāhaṃ pratasthe pṛthivīpate /
MBh, 3, 24, 2.1 āsthāya vīrāḥ sahitā vanāya pratasthire bhūtapatiprakāśāḥ /
MBh, 3, 24, 16.2 pratasthire rāṣṭram apetaharṣā yudhiṣṭhireṇānumatā yathāsvam //
MBh, 3, 26, 18.3 āmantrya dhaumyaṃ sahitāṃś ca pārthāṃs tataḥ pratasthe diśam uttarāṃ saḥ //
MBh, 3, 38, 17.1 prātiṣṭhata mahābāhuḥ pragṛhītaśarāsanaḥ /
MBh, 3, 38, 26.2 prātiṣṭhata mahābāhuḥ pragṛhya ruciraṃ dhanuḥ //
MBh, 3, 61, 1.2 sā nihatya mṛgavyādhaṃ pratasthe kamalekṣaṇā /
MBh, 3, 61, 26.2 prasthitaṃ vā naraśreṣṭha mama śokavivardhana //
MBh, 3, 67, 7.2 damayantīm atho dṛṣṭvā prasthitāḥ smetyathābruvan //
MBh, 3, 67, 9.1 kva nu tvaṃ kitava chittvā vastrārdhaṃ prasthito mama /
MBh, 3, 72, 7.1 kadā vai prasthitā yūyaṃ kimartham iha cāgatāḥ /
MBh, 3, 72, 9.1 śrutvā taṃ prasthito rājā śatayojanayāyibhiḥ /
MBh, 3, 72, 18.1 kva nu tvaṃ kitava chittvā vastrārdhaṃ prasthito mama /
MBh, 3, 108, 14.1 etacchrutvā vaco rājā prātiṣṭhata bhagīrathaḥ /
MBh, 3, 141, 27.2 pratasthur vimale sūrye himavantaṃ giriṃ prati //
MBh, 3, 143, 21.2 pratasthuś ca punar vīrāḥ parvataṃ gandhamādanam //
MBh, 3, 146, 37.2 pratasthe naraśārdūlaḥ pakṣirāḍ iva vegitaḥ //
MBh, 3, 147, 33.1 tato vānarakoṭībhir yāṃ vayaṃ prasthitā diśam /
MBh, 3, 154, 6.2 prātiṣṭhata sa duṣṭātmā trīn gṛhītvā ca pāṇḍavān //
MBh, 3, 154, 36.1 yaṃ cāsi prasthito deśaṃ manaḥ pūrvaṃ gataṃ ca te /
MBh, 3, 155, 10.2 pratasthe saha viprais tair bhrātṛbhiś ca paraṃtapaḥ //
MBh, 3, 155, 24.3 tān prasthitān anvagacchad vṛṣaparvā mahīpatiḥ //
MBh, 3, 155, 26.2 padātir bhrātṛbhiḥ sārdhaṃ prātiṣṭhata yudhiṣṭhiraḥ //
MBh, 3, 163, 9.2 bhavatā ca samādiṣṭas tapase prasthito vanam //
MBh, 3, 165, 17.2 nivātakavacānāṃ tu prasthitaṃ māṃ vadhaiṣiṇam /
MBh, 3, 170, 24.1 antarbhūmau nipatitaṃ punar ūrdhvaṃ pratiṣṭhate /
MBh, 3, 173, 21.1 tān prasthitān prītimanā maharṣiḥ piteva putrān anuśiṣya sarvān /
MBh, 3, 176, 47.2 sa pratasthe mahābāhur dhaumyena sahito nṛpaḥ //
MBh, 3, 206, 29.3 pradakṣiṇam atho kṛtvā prasthito dvijasattamaḥ //
MBh, 3, 241, 11.1 taṃ tu prasthitam ājñāya karṇaduḥśāsanādayaḥ /
MBh, 3, 261, 27.2 vanaṃ pratasthe dharmātmā rājā satyo bhavatviti //
MBh, 3, 262, 29.2 pidhāya karṇau sadvṛttaḥ prasthito yena rāghavaḥ /
MBh, 3, 264, 8.2 pratasthatur ubhau vīrau bhrātarau rāmalakṣmaṇau //
MBh, 3, 266, 12.2 pratasthe ruciraṃ gṛhya samārgaṇaguṇaṃ dhanuḥ /
MBh, 3, 278, 9.1 sa bālavatsayā sārdhaṃ bhāryayā prasthito vanam /
MBh, 3, 280, 18.3 skandhe paraśum ādāya satyavān prasthito vanam //
MBh, 3, 280, 25.1 gurvagnihotrārthakṛte prasthitaśca sutastava /
MBh, 3, 280, 25.2 na nivāryo nivāryaḥ syād anyathā prasthito vanam //
MBh, 3, 291, 26.3 evam astviti rājendra prasthitaṃ bhūrivarcasam //
MBh, 3, 297, 37.3 kiṃ svit pratiṣṭhamānānāṃ kiṃ svit pravadatāṃ varam //
MBh, 3, 297, 38.3 gāvaḥ pratiṣṭhamānānāṃ putraḥ pravadatāṃ varaḥ //
MBh, 4, 14, 17.4 prātiṣṭhata surāhārī kīcakasya niveśanam //
MBh, 4, 42, 31.1 gāvaścaiva pratiṣṭhantāṃ senāṃ vyūhantu māciram /
MBh, 4, 43, 18.2 diśaḥ pratiṣṭhamānānām astu śabdo divaṃ gataḥ //
MBh, 4, 61, 25.1 tān prasthitān prītamanāḥ sa pārtho dhanaṃjayaḥ prekṣya kurupravīrān /
MBh, 5, 14, 5.2 tatastāṃ prasthitāṃ devīm indrāṇī sā samanvagāt /
MBh, 5, 86, 23.3 utthāya tasmāt prātiṣṭhad bhīṣmaḥ satyaparākramaḥ //
MBh, 5, 88, 104.2 prātiṣṭhata mahābāhur duryodhanagṛhān prati //
MBh, 5, 105, 15.1 bhogā yasmāt pratiṣṭhante vyāpya sarvān surāsurān /
MBh, 5, 110, 6.2 prasthitānām iva samaṃ paśyāmīha gatiṃ khaga //
MBh, 5, 113, 15.2 punar drakṣyāva ityuktvā pratasthe saha kanyayā //
MBh, 5, 126, 24.2 kruddhaḥ prātiṣṭhatotthāya mahānāga iva śvasan //
MBh, 5, 126, 27.1 taṃ prasthitam abhiprekṣya bhrātaro manujarṣabham /
MBh, 5, 126, 28.1 sabhāyām utthitaṃ kruddhaṃ prasthitaṃ bhrātṛbhiḥ saha /
MBh, 5, 128, 1.3 punaḥ pratasthe saṃrambhāt sakāśam akṛtātmanām //
MBh, 5, 129, 19.1 taṃ prasthitam abhiprekṣya kauravāḥ saha rājabhiḥ /
MBh, 5, 129, 32.1 āmantrya prasthitaṃ śauriṃ rathasthaṃ puruṣarṣabham /
MBh, 5, 130, 26.2 prāpya tṛptāḥ pratiṣṭhante dharmaḥ ko 'bhyadhikastataḥ //
MBh, 5, 177, 22.2 hutāgnayo japtajapyāḥ pratasthur majjighāṃsayā //
MBh, 6, 114, 95.1 ityuktvā prasthitān haṃsān dakṣiṇām abhito diśam /
MBh, 7, 35, 44.2 prātiṣṭhanta samutsṛjya tvarayanto hayadvipān //
MBh, 7, 57, 66.2 prasthitau tat saro divyaṃ divyāścaryaśatair vṛtam //
MBh, 7, 68, 23.2 pratasthe tatra tatraiva yodhayan vai mahārathān //
MBh, 7, 69, 75.2 agādhaṃ prasthitaṃ dṛṣṭvā samudram iva kauravam //
MBh, 8, 26, 36.1 prasthitasya ca karṇasya nipetus turagā bhuvi /
MBh, 8, 26, 39.2 prasthitaṃ sūtaputraṃ ca jayety ūcur narā bhuvi /
MBh, 9, 28, 11.3 pratiṣṭhamānaṃ tu bhayānnāvatiṣṭhata daṃśitam //
MBh, 9, 28, 25.2 gadām ādāya tejasvī padātiḥ prasthito hradam //
MBh, 9, 28, 39.2 prātiṣṭhaṃ yena nagaraṃ sāyāhne rudhirokṣitaḥ //
MBh, 9, 55, 3.2 gadām ādāya vegena padātiḥ prasthito raṇam //
MBh, 10, 8, 65.2 narāśvakuñjarān pāśair baddhvā ghoraiḥ pratasthuṣīm /
MBh, 12, 8, 9.2 dharmārthāvakhilau hitvā vanaṃ mauḍhyāt pratiṣṭhase //
MBh, 12, 12, 33.2 parityajya bhavet tyāgī na yo hitvā pratiṣṭhate //
MBh, 12, 25, 5.2 anubhūya tataḥ paścāt prasthātāsi viśāṃ pate //
MBh, 12, 29, 91.2 pūruṃ rājye 'bhiṣicya sve sadāraḥ prasthito vanam //
MBh, 12, 76, 32.2 prāpya tṛptāḥ pratiṣṭhanti dharmaḥ ko 'bhyadhikastataḥ //
MBh, 12, 121, 38.2 tasmāt prajāḥ pratiṣṭhante daṇḍo jāgarti tāsu ca //
MBh, 12, 130, 12.2 karṇāveva pidhātavyau prastheyaṃ vā tato 'nyataḥ //
MBh, 12, 149, 104.2 vākyair amṛtakalpair hi prātiṣṭhanta vrajanti ca //
MBh, 12, 149, 111.2 kṛtakṛtyāḥ sukhaṃ hṛṣṭāḥ prātiṣṭhanta tadā vibho //
MBh, 12, 171, 15.2 pratiṣṭhatā mahāraṇyaṃ janakasya niveśanāt //
MBh, 12, 171, 46.2 tyajantu māṃ pratiṣṭhantaṃ sattvastho hyasmi sāṃpratam //
MBh, 12, 225, 4.1 āpastataḥ pratiṣṭhanti ūrmimatyo mahāsvanāḥ /
MBh, 12, 253, 37.2 naivāgacchaṃs tato rājan prātiṣṭhata sa jājaliḥ //
MBh, 12, 274, 21.1 prasthitā devatā dṛṣṭvā śailarājasutā tadā /
MBh, 12, 280, 9.2 tasyāpi sumahāṃstāpaḥ prasthitasyopajāyate //
MBh, 12, 286, 27.1 ūrdhvaṃ hitvā pratiṣṭhante prāṇāḥ puṇyakṛtāṃ nṛpa /
MBh, 12, 308, 166.1 athāpīmāsu saṃjñāsu laukikīṣu pratiṣṭhasi /
MBh, 12, 314, 38.2 iha vedāḥ pratiṣṭherann eṣa naḥ kāṅkṣito varaḥ //
MBh, 12, 316, 35.1 na hi tvā prasthitaṃ kaścit pṛṣṭhato 'nugamiṣyati /
MBh, 12, 320, 1.3 prātiṣṭhata śukaḥ siddhiṃ hitvā lokāṃścaturvidhān //
MBh, 12, 322, 49.2 visṛjya tān ṛṣīn sarvān kāmapi prasthito diśam //
MBh, 12, 352, 3.2 anuktvā madgataṃ kāryaṃ kvedānīṃ prasthito bhavān /
MBh, 13, 6, 36.1 śakrasyodasya caraṇaṃ prasthito janamejayaḥ /
MBh, 13, 22, 15.1 bhavatāham anujñātaḥ prasthito gandhamādanam /
MBh, 13, 28, 21.1 evam uktvā sa pitaraṃ pratasthe kṛtaniścayaḥ /
MBh, 13, 95, 12.2 anyonyena nivedyātha prātiṣṭhanta sahaiva te //
MBh, 13, 107, 95.2 spṛśaṃścaiva pratiṣṭheta na cāpyārdreṇa pāṇinā //
MBh, 13, 121, 5.2 pratiṣṭhamāno 'smayata prītaḥ kṛṣṇo mahāmanāḥ //
MBh, 13, 125, 33.2 na pratiṣṭhati te nūnaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 140, 23.1 kailāsaṃ prasthitāṃ cāpi nadīṃ gaṅgāṃ mahātapāḥ /
MBh, 13, 144, 43.2 prasthitaḥ sumahātejā durvāsā vahnivajjvalan //
MBh, 14, 48, 26.1 idaṃ śreya idaṃ śreya ityevaṃ prasthito janaḥ /
MBh, 14, 75, 21.1 abravīddhi mahātejāḥ prasthitaṃ māṃ yudhiṣṭhiraḥ /
MBh, 14, 93, 6.2 kṣudhāparigatāḥ sarve prātiṣṭhanta tadā tu te //
MBh, 15, 21, 10.2 citrāṅgadā yāśca kāścit striyo 'nyāḥ sārdhaṃ rājñā prasthitāstā vadhūbhiḥ //
MBh, 16, 4, 11.1 taṃ prasthitaṃ mahātmānam abhivādya kṛtāñjalim /
MBh, 16, 5, 5.1 sa prasthitaḥ keśavenānuśiṣṭo madāturo jñātivadhārditaśca /
MBh, 17, 1, 20.2 samutsṛjyāpsu sarve 'gnīn pratasthur narapuṃgavāḥ //
MBh, 17, 1, 21.2 prasthitān draupadīṣaṣṭhān purā dyūtajitān yathā //
MBh, 17, 1, 31.1 śvā caivānuyayāvekaḥ pāṇḍavān prasthitān vane /
MBh, 17, 2, 23.2 ityuktvā prasthito rājā bhīmo 'tha nipapāta ha /
Rāmāyaṇa
Rām, Bā, 10, 23.1 tataḥ suhṛdam āpṛcchya prasthito raghunandanaḥ /
Rām, Bā, 30, 15.2 uttarāṃ diśam uddiśya prasthātum upacakrame //
Rām, Bā, 60, 1.1 viśvāmitro mahātmātha prasthitān prekṣya tān ṛṣīn /
Rām, Ay, 23, 22.3 so 'haṃ tvām āgato draṣṭuṃ prasthito vijanaṃ vanam //
Rām, Ay, 24, 5.1 yadi tvaṃ prasthito durgaṃ vanam adyaiva rāghava /
Rām, Ay, 27, 9.1 sa mām anādāya vanaṃ na tvaṃ prasthātum arhasi /
Rām, Ay, 31, 19.2 prasthitaṃ daṇḍakāraṇyaṃ paśya tvaṃ kuśalena mām //
Rām, Ay, 34, 17.1 sā sujātā sujātāni vaidehī prasthitā vanam /
Rām, Ay, 41, 2.1 iyam adya niśā pūrvā saumitre prasthitā vanam /
Rām, Ay, 46, 75.2 prātiṣṭhata saha bhrātrā vaidehyā ca paraṃtapaḥ //
Rām, Ay, 48, 1.2 vimale 'bhyudite sūrye tasmād deśāt pratasthire //
Rām, Ay, 49, 2.1 prasthitāṃś caiva tān prekṣya pitā putrān ivānvagāt /
Rām, Ay, 49, 12.1 te tīrṇāḥ plavam utsṛjya prasthāya yamunāvanāt /
Rām, Ay, 53, 2.2 prasthito ratham āsthāya tad duḥkham api dhārayan //
Rām, Ay, 69, 3.2 pratasthe bharato yatra vepamānā vicetanā //
Rām, Ay, 69, 4.2 pratasthe bharato yatra kausalyāyā niveśanam //
Rām, Ay, 69, 9.2 agnihotraṃ puraskṛtya prasthāsye yatra rāghavaḥ //
Rām, Ay, 74, 3.2 samarthā ye ca draṣṭāraḥ puratas te pratasthire //
Rām, Ay, 83, 22.2 draṣṭuṃ bharadvājam ṛṣipravaryam ṛtvigvṛtaḥ san bharataḥ pratasthe //
Rām, Ay, 86, 7.2 samīpaṃ prasthitaṃ bhrātur maitreṇekṣasva cakṣuṣā //
Rām, Ay, 87, 20.1 sādhu sainyāḥ pratiṣṭhantāṃ vicinvantu ca kānanam /
Rām, Ay, 100, 5.2 utsṛjya ca tam āvāsaṃ pratiṣṭhetāpare 'hani //
Rām, Ay, 109, 4.2 prātiṣṭhata sa vaidehyā lakṣmaṇena ca saṃgataḥ //
Rām, Ār, 7, 17.2 pradakṣiṇaṃ muniṃ kṛtvā prasthātum upacakrame //
Rām, Ār, 8, 1.1 sutīkṣṇenābhyanujñātaṃ prasthitaṃ raghunandanam /
Rām, Ār, 8, 8.2 prasthitas tvaṃ saha bhrātrā dhṛtabāṇaśarāsanaḥ //
Rām, Ār, 8, 9.1 tatas tvāṃ prasthitaṃ dṛṣṭvā mama cintākulaṃ manaḥ /
Rām, Ār, 10, 42.2 pratasthe 'gastyam uddiśya sānujaḥ saha sītayā //
Rām, Ār, 22, 32.2 dvādaśaite mahāvīryāḥ pratasthur abhitaḥ kharam //
Rām, Ār, 44, 1.2 sa vikāṅkṣan bhṛśaṃ rāmaṃ pratasthe nacirād iva //
Rām, Ār, 52, 28.2 vihāya laṅkāṃ sahitāḥ pratasthire yato janasthānam alakṣyadarśanāḥ //
Rām, Ār, 56, 2.1 prasthitaṃ daṇḍakāraṇyaṃ yā mām anujagāma ha /
Rām, Ār, 65, 1.1 kṛtvaivam udakaṃ tasmai prasthitau rāghavau tadā /
Rām, Ār, 69, 34.2 prasthitau tvaṃ vrajasveti vākyam ūcatur antikāt //
Rām, Ār, 69, 35.2 suprītau tāv anujñāpya kabandhaḥ prasthitas tadā //
Rām, Ki, 1, 48.2 udvignacetāḥ saha lakṣmaṇena vicārya duḥkhopahataḥ pratasthe //
Rām, Ki, 20, 17.2 mūrdhni cainaṃ samāghrāya pravāsaṃ prasthito hy asi //
Rām, Ki, 24, 41.2 pitaraṃ dīrgham adhvānaṃ prasthitaṃ vyākulendriyaḥ //
Rām, Ki, 42, 3.2 vaivasvatasutaiḥ sārdhaṃ pratiṣṭhasva svamantribhiḥ //
Rām, Ki, 43, 9.1 tad evaṃ prasthitasyāsya parijñātasya karmabhiḥ /
Rām, Ki, 43, 14.2 vanditvā caraṇau caiva prasthitaḥ plavagottamaḥ //
Rām, Ki, 44, 3.2 pratasthe sahasā vīro hariḥ śatabalis tadā //
Rām, Ki, 44, 6.2 pratasthe hariśārdūlo bhṛśaṃ varuṇapālitām //
Rām, Ki, 48, 22.1 hanumatpramukhās te tu prasthitāḥ plavagarṣabhāḥ /
Rām, Ki, 66, 12.1 udayāt prasthitaṃ vāpi jvalantaṃ raśmimālinam /
Rām, Su, 1, 43.2 prasthitaṃ dīrgham adhvānaṃ svabandhum iva bāndhavāḥ //
Rām, Su, 7, 18.1 tatastāṃ prasthitaḥ śālāṃ dadarśa mahatīṃ śubhām /
Rām, Su, 31, 23.1 sāhaṃ tasyāgratastūrṇaṃ prasthitā vanacāriṇī /
Rām, Su, 33, 51.2 adrirājapratīkāśāḥ sarvataḥ prasthitā mahīm //
Rām, Su, 33, 52.2 prasthitaḥ kapiśārdūlastribhāgabalasaṃvṛtaḥ //
Rām, Su, 37, 18.1 tatastaṃ prasthitaṃ sītā vīkṣamāṇā punaḥ punaḥ /
Rām, Su, 54, 2.1 tatastaṃ prasthitaṃ sītā vīkṣamāṇā punaḥ punaḥ /
Rām, Yu, 31, 16.2 prasthitaḥ purato dhanvī laṅkām abhimukhaḥ purīm //
Rām, Yu, 48, 19.2 pratiṣṭhamānāḥ kṛcchreṇa yatnāt praviviśur guhām //
Rām, Yu, 57, 17.2 kṛtvā pradakṣiṇaṃ caiva mahākāyāḥ pratasthire //
Rām, Yu, 57, 32.1 te pratasthur mahātmāno balair apratimair vṛtāḥ /
Rām, Yu, 58, 19.2 hanūmān api vijñāya nīlaścāpi pratasthatuḥ //
Rām, Yu, 60, 10.1 taṃ prasthitaṃ mahātmānam anujagmur mahābalāḥ /
Rām, Yu, 84, 7.2 sugrīvo 'bhimukhaḥ śatruṃ pratasthe pādapāyudhaḥ //
Rām, Utt, 20, 19.1 tenaiṣa prasthito 'haṃ vai pitṛrājapuraṃ prati /
Rām, Utt, 32, 12.2 vyomāntaracarau vīrau prasthitau paścimonmukhau //
Rām, Utt, 32, 21.1 arjunābhimukhe tasmin prasthite rākṣaseśvare /
Agnipurāṇa
AgniPur, 15, 12.1 prasthānaṃ prasthito dhīmān draupadyā bhrātṛbhiḥ saha /
Amaruśataka
AmaruŚ, 1, 31.2 gantuṃ niścitacetasi priyatame sarve samaṃ prasthitā gantavye sati jīvitapriyasuhṛtsārthaḥ kimu tyajyate //
AmaruŚ, 1, 61.1 lolairlocanavāribhiḥ saśapathaiḥ pādapraṇāmaiḥ priyair anyāstā vinivārayanti kṛpaṇāḥ prāṇeśvaraṃ prasthitam /
AmaruŚ, 1, 69.1 kva prasthitāsi karabhoru ghane niśīthe prāṇādhiko vasati yatra janaḥ priyo me /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 29, 18.2 prasthitā vaṅkṣaṇorvādim adhaḥkāyaṃ kapholbaṇāḥ //
Bodhicaryāvatāra
BoCA, 2, 20.1 ataḥ paraṃ pratiṣṭhantāṃ pūjāmeghā manoramāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 21.2 āropya prasthitā vyomni diśaṃ vitteśapālitām //
BKŚS, 5, 161.2 muhūrtaṃ cintayitvā tu vihasan prasthito gṛhān //
BKŚS, 8, 11.2 prātiṣṭhe bandisaṃghātaprayuktajayaghoṣaṇaḥ //
BKŚS, 8, 24.2 sthitvā krīḍāgṛhe rātrim utthitāḥ prasthitās tataḥ //
BKŚS, 8, 30.2 abhinīya niśāṃ prātaḥ pratiṣṭhāmahe kānanam //
BKŚS, 8, 49.1 tān ahaṃ baddhasaṃrambhaḥ prasthitaś ca vihiṃsitum /
BKŚS, 9, 73.2 punaḥsaṃdarśanāyātas tāta prasthīyatām iti //
BKŚS, 10, 155.1 vanditvā prasthitaṃ sā māṃ kṣaṇam ālokya vismitā /
BKŚS, 10, 162.1 tataḥ pratiṣṭhamānaṃ mām avocat padmadevikā /
BKŚS, 10, 197.1 prasthitā prasthitām dṛṣṭvā rājāsthānāya mātaram /
BKŚS, 10, 197.1 prasthitā prasthitām dṛṣṭvā rājāsthānāya mātaram /
BKŚS, 11, 59.1 prasthitāyāṃ tato devyām āha māṃ padmadevikā /
BKŚS, 11, 82.2 pratiṣṭhe sasuhṛt prātaḥ pṛṣṭhato janasaṃhateḥ //
BKŚS, 12, 27.2 viṣādākulito rājā prasthito yuṣmadantikam //
BKŚS, 12, 58.1 athāhaṃ śibikārūḍhaḥ prasthito veśam asmṛtiḥ /
BKŚS, 15, 114.2 jñātāḥ kila kubereṇa kauverīṃ prasthitā diśam //
BKŚS, 17, 46.2 yena vo rocate gantuṃ tena prasthīyatām iti //
BKŚS, 17, 48.2 prasthitaḥ pādacāreṇa sanāgarakamaṇḍalaḥ //
BKŚS, 18, 191.2 sāyāhne prasthito grāmam agacchaṃ siddhakacchapam //
BKŚS, 18, 201.2 prātiṣṭhe saha sārthena tena siddhārthakena ca //
BKŚS, 18, 219.1 prabhāte prasthitaś cainām abhivādyāham abravam /
BKŚS, 18, 250.2 adhunā bhavatā tāta tataḥ prasthīyatām iti //
BKŚS, 18, 252.2 mahārṇavanabhastalaṃ lavaṇasindhunauchadmanā viyatpatharathena tena vaṇijas tataḥ prasthitāḥ //
BKŚS, 18, 264.2 prasthitaś cintayitvā ca sā ca mām ity abhāṣata //
BKŚS, 18, 283.2 sāgarasya kuṭumbaṃ tat prasthitaṃ yavanīṃ prati //
BKŚS, 18, 319.2 prāgvātālīm ivāmbhodaḥ prātiṣṭhaṃ dūram antaram //
BKŚS, 18, 429.2 taṭe bohittham ujjhitvā prātiṣṭhāmahi rodhasā //
BKŚS, 18, 459.2 anubhūtasamīkena paṅkteḥ prasthīyatāṃ puraḥ //
BKŚS, 18, 464.1 atha pānthāsthitā dīrghā prasthitā chāgasaṃtatiḥ /
BKŚS, 18, 578.2 khedocchedāya tac campāṃ pratiṣṭhethāṃ yuvām iti //
BKŚS, 18, 622.2 sthitaprasthitagītādi viśrabdhācaritaṃ mayā //
BKŚS, 18, 663.2 niṣpratyāśaṃ kuṭumbaṃ naḥ prasthitaṃ yavanān prati //
BKŚS, 18, 687.2 prasthitau svaḥ svadeśāya vipannaḥ sa ca pūrvavat //
BKŚS, 19, 158.1 tataḥ sa tena potena prasthitaś ca mahārṇavam /
BKŚS, 19, 162.2 kariṇīpṛṣṭham āropya sasainyaḥ prasthitaḥ puraḥ //
BKŚS, 20, 316.2 na hīdaṃ śakyam ākhyātuṃ na śrotuṃ prasthitair iti //
BKŚS, 20, 365.1 tayāhārārtham ity ukte prasthitaṃ tam uvāca sā /
BKŚS, 20, 416.1 pattayaś ca pratiṣṭhantāṃ vājisaṃkhyācaturguṇāḥ /
BKŚS, 21, 67.1 śvaḥ prasthātāsmahe tasmāt prātar vārāṇasīṃ prati /
BKŚS, 22, 140.2 gṛhītabrāhmaṇākalpaḥ prasthitaḥ padagaḥ pathi //
BKŚS, 22, 157.2 dārān āpadgatān muktvā prasthitaḥ kva bhavān iti //
BKŚS, 22, 232.2 yajñagupto bravīti sma prasthitāṃ kundamālikām //
BKŚS, 22, 264.2 jālaśikyasthitālābūḥ sā pratasthe sapiṇḍikā //
BKŚS, 22, 290.1 kiṃ tiṣṭhasi śaṭhottiṣṭha pratiṣṭha svapuraṃ prati /
BKŚS, 23, 104.2 dhārayitvā kṣaṇaṃ mūrdhnā prasthāya prāptavān gṛham //
BKŚS, 24, 64.2 iti me prasthitā kīrtir ā payodhivasuṃdharām //
BKŚS, 25, 59.1 campāsthasya prabhor mūlaṃ prasthitaḥ sabalaḥ kila /
BKŚS, 28, 56.1 tena ca prasthitādrākṣaṃ kadambakuṭajān api /
Daśakumāracarita
DKCar, 2, 2, 18.1 svakuṭumbakaṃ cāvasāditam eṣā kumatirna kalyāṇa iti nivārayantyāṃ mayi vanavāsāya kopāt prasthitā //
DKCar, 2, 2, 202.1 nṛtyotthitā ca sā siddhilābhaśobhinī kiṃ vilāsāt kimabhilāṣāt kimakasmādeva vā na jāne asakṛn māṃ sakhībhirapyanupalakṣitenāpāṅgaprekṣitena savibhramārecitabhrūlatam abhivīkṣya sāpadeśaṃ ca kiṃcid āviṣkṛtadaśanacandrikaṃ smitvā lokalocanamānasānuyātā prātiṣṭhata //
DKCar, 2, 2, 235.1 sa khalu vimardako madgrāhitatvadabhijñānacihno manniyogāttvadanveṣaṇāyojjayinīṃ tadahareva prātiṣṭhata //
DKCar, 2, 5, 27.1 atītāyāṃ tu yāminyāṃ devadevasya tryambakasya śrāvastyāmutsavasamājamanubhūya bandhujanaṃ ca sthānasthānebhyaḥ saṃnipātitamabhisamīkṣya muktaśāpā patyuḥ pārśvamabhisarāmīti prasthitāyāmeva mayi tvamatrābhyupetya pratipanno 'smi śaraṇamihatyāṃ devatām iti prasupto 'si //
DKCar, 2, 6, 302.1 avarūḍhāśca vayam aśrameṇa tanayasya ca tanayāyāśca nāśād ananyāpatyas tuṅgadhanvā suhmapatir niṣkalaḥ svayaṃ sakalatra eva niṣkalaṅkagaṅgārodhasy anaśanenoparantu pratiṣṭhate //
DKCar, 2, 9, 3.0 yathā yūyamito māmāmantrya praṇamya prasthitāḥ pathi kasmiṃścidvanoddeśa upaśivālayaṃ skandhāvāramavasthāpya sthitāḥ //
DKCar, 2, 9, 4.0 tatra rājavāhanaṃ śivapūjārthaṃ niśi śivālaye sthitaṃ prātar anupalabhyāvaśiṣṭāḥ sarve 'pi kumārāḥ sahaiva rājavāhanena rājahaṃsaṃ praṇaṃsyāmo na cet prāṇāṃstyakṣyāmaḥ iti pratijñāya sainyaṃ parāvartya rājavāhanam anveṣṭuṃ pṛthakprasthitāḥ //
DKCar, 2, 9, 16.0 evaṃ niścitya svasvabhāryāsaṃyutāḥ parimitena sainyena mālaveśaṃ prati prasthitāḥ //
Divyāvadāna
Divyāv, 17, 138.1 bhagavatā parinirvāṇāya prasthitenānekāni devatāśatasahasrāṇi satyeṣu pratiṣṭhāpitāni //
Divyāv, 17, 198.1 yadā teṣām ṛṣikopena pakṣāṇi śīrṇāni tataste pādoddhārakeṇa prasthitāḥ //
Divyāv, 17, 337.1 teṣām ṛṣīṇāṃ jaṭāḥ śīrṇāḥ rājñaśca mūrdhātasya bhaṭabalāgraṃ vihāyasena prasthitam //
Divyāv, 18, 210.1 sa gṛhapatistvaritatvaritaṃ pariveṣayitvā niravaśeṣatastadannapānaṃ śakaṭaṃ dattvā dakṣiṇādeśanāmapi bhayagṛhīto 'śrutvā tvaritatvaritaṃ vandāmyāryeti pṛṣṭhamanavalokayamāno nagaraṃ prasthitaḥ //
Divyāv, 18, 417.1 sā tāni gṛhītvā udakakumbhe prakṣipya tatkumbhamudakasya pūrayitvā adhiṣṭhānaṃ gatā prasthitā //
Divyāv, 18, 632.1 sa ca puruṣo 'nyavihāraṃ prasthitaḥ //
Harivaṃśa
HV, 18, 26.2 te yoganiratāḥ siddhāḥ prasthitāḥ sarva eva hi //
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Kirātārjunīya
Kir, 6, 47.1 praṇatim atha vidhāya prasthitāḥ sadmanas tāḥ stanabharanamitāṅgīr aṅganāḥ prītibhājaḥ /
Kir, 8, 55.2 utsarpitormicayalaṅghitatīradeśam autsukyanunnam iva vāri puraḥ pratasthe //
Kir, 9, 36.1 prasthitābhir adhināthanivāsaṃ dhvaṃsitapriyasakhīvacanābhiḥ /
Kir, 9, 45.1 savyalīkam avadhīritakhinnaṃ prasthitaṃ sapadi kopapadena /
Kir, 12, 44.2 bhīmaninadapihitorubhuvaḥ parito 'padiśya mṛgayāṃ pratasthire //
Kir, 14, 28.2 puro balānāṃ saghanāmbuśīkaraḥ śanaiḥ pratasthe surabhiḥ samīraṇaḥ //
Kumārasaṃbhava
KumSaṃ, 3, 22.1 tatheti śeṣām iva bhartur ājñām ādāya mūrdhnā madanaḥ pratasthe /
KumSaṃ, 6, 35.1 tataḥ paramam ity uktvā pratasthe munimaṇḍalam /
KumSaṃ, 7, 37.2 tadbhaktisaṃkṣiptabṛhatpramāṇam āruhya kailāsam iva pratasthe //
Kūrmapurāṇa
KūPur, 1, 15, 122.1 prasthite 'tha mahādeve viṣṇurviśvatanuḥ svayam /
Liṅgapurāṇa
LiPur, 1, 39, 60.2 anye tu prasthitāstānvai kecittānpratyavasthitāḥ //
LiPur, 1, 88, 63.1 na hyenaṃ prasthitaṃ kaścid gacchantam anugacchati /
LiPur, 1, 92, 83.1 ādāvatrāhamāgamya prasthito gaṇapaiḥ saha /
Matsyapurāṇa
MPur, 26, 1.3 prasthitaṃ tridaśāvāsaṃ devayānīdamabravīt //
MPur, 32, 24.2 tūrṇaṃ sakāśaṃ kāvyasya prasthitāṃ vyathitastadā //
MPur, 144, 14.1 anye tu prasthitāstānvai kecit tān pratyavasthitāḥ /
MPur, 148, 59.2 pratasthe'marayuddhāya bahupattipatāki tat //
Meghadūta
Megh, Pūrvameghaḥ, 29.1 vakraḥ panthā yadapi bhavataḥ prasthitasyottarāśāṃ saudhotsaṅgapraṇayavimukho mā sma bhūr ujjayinyāḥ /
Nāradasmṛti
NāSmṛ, 2, 5, 10.1 nāsaṃdiṣṭaḥ pratiṣṭheta tiṣṭhed vāpi guruṃ kvacit /
Tantrākhyāyikā
TAkhy, 1, 605.1 sa deśāntaram arthopārjananimittaṃ prasthitaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 2, 2, 5.0 śāstravidhinā gehānniḥsṛtyāraṇyaṃ prasthito vānaprasthaḥ tasya karma vānaprasthyam //
Viṣṇupurāṇa
ViPur, 3, 9, 11.2 te 'pyatraiva pratiṣṭhante gārhasthyaṃ tena vai param //
Śatakatraya
ŚTr, 2, 3.2 līlāmandaṃ prasthitaṃ ca sthitaṃ ca strīṇām etad bhūṣaṇaṃ cāyudhaṃ ca //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 10.2 anugrahaṃ manyamānaḥ prātiṣṭhaṃ diśam uttarām //
BhāgPur, 3, 22, 26.2 pratasthe ratham āruhya sabhāryaḥ svapuraṃ nṛpaḥ //
BhāgPur, 3, 23, 1.2 pitṛbhyāṃ prasthite sādhvī patim iṅgitakovidā /
BhāgPur, 3, 24, 25.2 prātiṣṭhan nandim āpannāḥ svaṃ svam āśramamaṇḍalam //
BhāgPur, 3, 25, 5.2 pitari prasthite 'raṇyaṃ mātuḥ priyacikīrṣayā /
BhāgPur, 4, 5, 26.2 taddevayajanaṃ dagdhvā prātiṣṭhad guhyakālayam //
BhāgPur, 4, 9, 22.1 prasthite tu vanaṃ pitrā dattvā gāṃ dharmasaṃśrayaḥ /
BhāgPur, 4, 9, 67.2 vanaṃ viraktaḥ prātiṣṭhad vimṛśann ātmano gatim //
BhāgPur, 4, 13, 6.2 dhruvasya cotkalaḥ putraḥ pitari prasthite vanam /
BhāgPur, 4, 20, 20.2 paśyanpadmapalāśākṣo na pratasthe suhṛtsatām //
Bhāratamañjarī
BhāMañj, 1, 733.1 prasthitānpāṇḍutanayānpaurāḥ śaṅkitacetasaḥ /
BhāMañj, 1, 1232.1 prasthitaṃ tīrthasevāyai māmanujñātumarhasi /
BhāMañj, 1, 1236.1 ityuktvā nṛpamāmantrya pratasthe pāṇḍunandanaḥ /
BhāMañj, 5, 516.2 yudhiṣṭhiraḥ kurukṣetraṃ pratasthe vipulairbalaiḥ //
BhāMañj, 5, 594.1 prasthitaṃ māṃ tato dṛṣṭvā nirjitāśeṣabhūmipam /
BhāMañj, 6, 396.2 utthāya bhīṣmaśibiraṃ pratasthe bhrātṛbhiḥ saha //
BhāMañj, 7, 314.2 prasthitasyārjunaṃ jetuṃ babandha kurubhūpateḥ //
BhāMañj, 7, 382.2 guro śiṣyaṃ tavānveṣṭuṃ phalguṇaṃ prasthitasya me /
BhāMañj, 9, 64.1 tato dinānte śokārtaḥ prasthito 'haṃ suyodhanam /
BhāMañj, 13, 221.2 bhīmasātyakimukhyaiśca pratasthe syandane hariḥ //
BhāMañj, 13, 251.2 jāhnavīsutam āmantrya pratasthe pāṇḍavaiḥ saha //
BhāMañj, 13, 485.2 śīlāśrayāṃ śriyaṃ viddhi māmapi prasthitāṃ vibho //
BhāMañj, 13, 1380.2 ityuktaḥ sa vadanyena pratasthe tāṃ diśaṃ śanaiḥ //
BhāMañj, 14, 90.2 dārukapreritarathaḥ pratasthe garuḍadhvajaḥ //
BhāMañj, 14, 196.2 kalatrasahito bhoktuṃ prasthito 'paśyadarthinam //
BhāMañj, 15, 32.1 atha pratasthe gāndhāryā saha rājāmbikāsutaḥ /
BhāMañj, 16, 43.2 ādāya vṛṣṇikāntāśca pratasthe dārukānugaḥ //
BhāMañj, 16, 57.2 pratasthe nijadordaṇḍe sāsūyāḥ pātayandṛśaḥ //
BhāMañj, 17, 6.3 pratasthe sarvasaṃnyāsī yogayukto yudhiṣṭhiraḥ //
Garuḍapurāṇa
GarPur, 1, 48, 38.1 kṛtvā brahmarathe devaṃ pratiṣṭhanti tato dvijāḥ /
GarPur, 1, 67, 23.2 prasthite bhāgato haṃse dvābhyāṃ vai sarvavāhinī //
GarPur, 1, 70, 1.3 asṛggṛhītvā carituṃ pratasthe nistriṃśanīlena nabhaḥsthalena //
Gītagovinda
GītGov, 7, 19.2 kāntaḥ klāntamanāḥ manāk api pathi prasthātum eva akṣamaḥ saṃketīkṛtamañjuvañjulalatākuñje api yat na āgataḥ //
Hitopadeśa
Hitop, 3, 100.1 tata utthāya rājā mauhūrtikāveditalagne prasthitaḥ /
Kathāsaritsāgara
KSS, 1, 2, 76.2 vyāḍīndradattau tarasā nagaryāḥ prasthitau tataḥ //
KSS, 1, 5, 132.2 pratasthe dehamokṣāya puṇyaṃ badarikāśramam //
KSS, 1, 6, 153.2 śarvavarmā nirāhārastatraiva prasthito 'bhavat //
KSS, 2, 1, 31.2 saha mātalinā rājā pratasthe svāṃ purīṃ prati //
KSS, 2, 1, 90.2 sahasrānīkastāṃ sarabhasamavāptuṃ priyatamāṃ pratasthe tatsainyaiḥ samamudayaśailāśramapadam //
KSS, 2, 2, 68.2 pratasthe tān sakhīn prāptuṃ sa tām ujjayinīṃ purīm //
KSS, 2, 2, 70.1 abalā bhraṣṭamārgāhaṃ mālavaṃ prasthiteti tām /
KSS, 2, 2, 83.2 tataḥ pratasthe śrīdattaḥ prāpa cojjayinīṃ kramāt //
KSS, 2, 2, 111.2 prākprasthitasya nikaṭaṃ prāhiṇodbāhuśālinaḥ //
KSS, 2, 2, 114.2 śrīdattaḥ prayayau pūrvaprasthitāṃ tāṃ priyāṃ prati //
KSS, 2, 2, 165.2 prātaḥ pratasthe prāpacca mathurāmapare dine //
KSS, 2, 2, 202.2 prātaḥ sahasrānīko 'sau pratasthe svāṃ priyāṃ prati //
KSS, 2, 2, 209.1 āmantrya jamadagniṃ ca pratasthe svāṃ purīṃ prati /
KSS, 2, 5, 25.1 tataḥ pratasthe vegena sa rājā dayitāsakhaḥ /
KSS, 2, 6, 14.1 sa pratasthe tato devyā saha vāsavadattayā /
KSS, 3, 1, 88.1 tataḥ sa ca vaṇikputraḥ pratasthe kṛtamaṅgalaḥ /
KSS, 3, 1, 89.1 sātha taṃ prasthitaṃ paścātpaśyantī sāśrulocanā /
KSS, 3, 2, 12.2 vasantakasakhaḥ svairaṃ pratasthe magadhān prati //
KSS, 3, 4, 1.2 vatsarājaḥ sa kauśāmbīṃ pratasthe dayitānvitaḥ //
KSS, 3, 4, 101.1 tato rājñi samārūḍhe sa pratasthe turaṃgamaḥ /
KSS, 3, 4, 253.2 vīro bhadrāṃ prati svairaṃ sa pratasthe vidūṣakaḥ //
KSS, 3, 4, 293.2 yānapātraṃ samāruhya pratasthe 'mbudhivartmanā //
KSS, 3, 4, 317.2 pratasthe saptame cāhni prāpa kārkoṭakaṃ puram //
KSS, 3, 4, 382.1 rakṣo'dhirūḍhaśca tataḥ sa pratasthe priyāsakhaḥ /
KSS, 3, 4, 384.2 tathaiva rākṣasārūḍhaḥ sa pratasthe purāttataḥ //
KSS, 3, 6, 38.1 prātaḥ sa somadattaś ca pratasthe bhāryayā saha /
KSS, 4, 1, 69.2 kramāt pratasthe sāyaṃ ca prāpa tacchvāśuraṃ gṛham //
KSS, 4, 2, 95.2 kṛtārthamānī muditaḥ pratasthe śabarastataḥ //
KSS, 4, 2, 127.1 tataḥ prasthitavān asmi kṛtakṛtyo nijaṃ gṛham /
KSS, 5, 2, 5.2 dakṣiṇāṃ diśam ālambya sa pratasthe tadā dvijaḥ //
KSS, 5, 2, 25.2 nītvā pratasthe sa prātaḥ śaktidevo drutaṃ tataḥ //
KSS, 5, 2, 28.2 prasthito 'haṃ na jānāmi bhagavan kvāsti sā purī //
KSS, 5, 2, 40.2 tatprītipūrṇapātheyaḥ pratasthe 'mbudhivartmanā //
Rasendracūḍāmaṇi
RCūM, 16, 34.1 garbhadrutiyute sūte tṛṇaṃ kṣiptaṃ pratiṣṭhate /
Skandapurāṇa
SkPur, 13, 14.2 vahniḥ samabhyetya surendramadhye jvalanpratasthau varaveṣadhārī //
SkPur, 13, 27.2 sarvartupuṣpāṃ susugandhamālāṃ pragṛhya devī prasabhaṃ pratasthe //
SkPur, 25, 45.1 dhāvadbhyaśca dravadbhyaśca prasthitebhyo namo namaḥ /
Tantrāloka
TĀ, 5, 130.1 tadvyāptipūrvamākṣepe karaṇaṃ svapratiṣṭhatā /
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 3.1 samudrasaptakaṃ nātha kimākāraṃ pratiṣṭhati /
Āryāsaptaśatī
Āsapt, 2, 220.2 prātaḥ prasthitapānthastrīhṛdayaṃ sphuṭati kamalaṃ ca //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 15.0 athetyādi sūtre 'thaśabdo brahmādipraṇītatantreṣv alpāyurmedhasāmarthānavadhāraṇasya tathābhīṣṭadevatānamaskāraśāstrakaraṇārthagurvājñālābhayor ānantarye prayukto'pi śāstrādau svarūpeṇa maṅgalaṃ bhavatyudakāharaṇapravṛttodakumbhadarśanam iva prasthitānām //
Dhanurveda
DhanV, 1, 191.0 japettataḥ pratiṣṭheta caturaṅgabalair yutaḥ //
Kokilasaṃdeśa
KokSam, 1, 59.2 prasthātuṃ tvaṃ punarapi sakhe prakramethāḥ prabhāte svātmakleśaḥ suhṛdupakṛtau tvādṛśānāṃ sukhāya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 26.2 vāryaughaiḥ prasthitā yasmānmahādevapraṇoditā //
SkPur (Rkh), Revākhaṇḍa, 11, 36.1 śāṅkare prasthitā dharme ye smṛtyarthabahiṣkṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 15.2 tatastajjñātukāmo 'haṃ prasthito rājasattama //
SkPur (Rkh), Revākhaṇḍa, 28, 107.1 ardhena prasthitādūrdhvaṃ tasya jvālā divaṃ gatāḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 6.2 prasthito devadevena svapnānte vāritaḥ kila //
SkPur (Rkh), Revākhaṇḍa, 35, 19.2 gatvā liṅgadvayaṃ gṛhya prasthito dakṣiṇāmukhaḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 33.1 gṛhītvā śakrabhāryāṃ sa prasthitaḥ svapuraṃ prati /
SkPur (Rkh), Revākhaṇḍa, 54, 42.1 yāmyāśāṃ prasthito rājā pādacārī mahīpate /
SkPur (Rkh), Revākhaṇḍa, 56, 71.1 tataḥ svabharturvacanācchabarī prasthitā tadā /
SkPur (Rkh), Revākhaṇḍa, 90, 26.2 kṣīrodaṃ prasthitāḥ sarve duḥkhitāstena vairiṇā //
SkPur (Rkh), Revākhaṇḍa, 90, 27.1 tvaritāḥ prasthitā devāḥ keśavaṃ draṣṭukāmyayā /
Uḍḍāmareśvaratantra
UḍḍT, 2, 30.3 prasthitānāṃ ca karaṇe mantreṇānena mantravit //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 7, 16.0 brahman prasthāsyāmīty uktaḥ //
ŚāṅkhŚS, 4, 7, 17.0 deva savitar etaṃ te yajñaṃ prāhur bṛhaspataye brahmaṇe tena yajñam ava tena yajñapatiṃ tena mām ava devena savitrā prasūta iti japitvā oṃ pratiṣṭheti prasauti //