Occurrences

Bhāradvājaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Kāṭhakagṛhyasūtra
Āpastambaśrautasūtra
Aṣṭasāhasrikā
Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Hitopadeśa
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 15.0 tayaiva gāḥ prasthāpayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghniyā indrāya devabhāgam iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 18, 1.1 indrāgnī vaḥ prasthāpayatām aśvināvabhirakṣatāṃ bṛhaspatir vo gopālaḥ pūṣā vaḥ punarudājatu /
Kāṭhakagṛhyasūtra
KāṭhGS, 45, 6.1 kāśānām ūte kaṭe bhasma samopya prasthāpayet /
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 4.1 devo vaḥ savitā prārpayatv iti śākhayā gocarāya gāḥ prasthāpayati //
Aṣṭasāhasrikā
ASāh, 10, 22.14 tatkasya hetoḥ evaṃ hi taiḥ kulaputraiḥ kuladuhitṛbhiśca mamāntike saṃmukhaṃ vāgbhāṣitā bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi bodhisattvacaryāṃ caranto vayamanuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmaḥ saṃprabhāvayiṣyāmaḥ saṃbodhaye pratiṣṭhāpayiṣyāma iti avinivartanīyān kariṣyāma iti /
ASāh, 10, 22.15 tatkasya hetoḥ anumoditaṃ hi śāriputra mayā teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca cittena cittaṃ vyavalokya yairiyaṃ vāgbhāṣitā bodhāya caranto vayaṃ bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmaḥ saṃprabhāvayiṣyāmaḥ saṃbodhaye pratiṣṭhāpayiṣyāma iti avinivartanīyān kariṣyāma iti /
ASāh, 10, 22.18 teṣvapi te buddhakṣetreṣu bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyanti saṃdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṃpraharṣayiṣyanti saṃprabhāvayiṣyanti saṃbodhaye pratiṣṭhāpayiṣyanti avinivartanīyān kariṣyanti //
ASāh, 10, 24.2 tatkasya hetoḥ evaṃ hyetacchāriputra bhavati ye bodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyanti saṃdarśayiṣyanti samādāpayiṣyanti samuttejayiṣyanti saṃpraharṣayiṣyanti prabhāvayiṣyanti saṃbodhaye pratiṣṭhāpayiṣyanti avinivartanīyān kariṣyanti svayaṃ ca tatra śikṣiṣyante teṣāṃ śāriputra jātivyativṛttānāmapi ime gambhīrā gambhīrā anupalambhapratisaṃyuktāḥ śūnyatāpratisaṃyuktāḥ ṣaṭpāramitāpratisaṃyuktāśca sūtrāntāḥ svayamevopagamiṣyanti svayamevopapatsyante svayamevopanaṃsyante ceti //
Buddhacarita
BCar, 3, 53.2 vyatyasya sūtaṃ ca rathaṃ ca rājā prasthāpayāmāsa bahiḥ kumāram //
Mahābhārata
MBh, 1, 2, 131.5 cārāḥ prasthāpitāścātra nipuṇāḥ sarvato diśam /
MBh, 1, 9, 5.8 dūtaṃ prasthāpayāmāsuḥ saṃdiśyāsya hitaṃ vacaḥ /
MBh, 1, 55, 31.3 vanaṃ prasthāpayāmāsa bhrātaraṃ vai dhanaṃjayam /
MBh, 1, 55, 40.1 vanaṃ prasthāpayāmāsa sapta varṣāṇi pañca ca /
MBh, 1, 146, 30.2 ato mām eva dharmajña prasthāpayitum arhasi //
MBh, 1, 198, 21.1 etad viditvā tu bhavān prasthāpayatu pāṇḍavān /
MBh, 1, 213, 17.2 pārthaḥ prasthāpayāmāsa kṛtvā gopālikāvapuḥ //
MBh, 1, 213, 30.2 pratigrahārthaṃ kṛṣṇasya yamau prāsthāpayat tadā //
MBh, 3, 28, 4.3 vanaṃ prasthāpya duṣṭātmā nānvatapyata durmatiḥ //
MBh, 3, 65, 1.3 dvijān prasthāpayāmāsa naladarśanakāṅkṣayā //
MBh, 3, 66, 21.1 prasthāpayad rājamātā śrīmatā naravāhinā /
MBh, 3, 67, 6.2 prāsthāpayad diśaḥ sarvā yatadhvaṃ naladarśane //
MBh, 3, 71, 34.2 dūtīṃ prasthāpayāmāsa naiṣadhānveṣaṇe nṛpa //
MBh, 3, 77, 29.1 prasthāpya puṣkaraṃ rājā vittavantam anāmayam /
MBh, 3, 78, 2.2 prasthāpayad ameyātmā bhīmo bhīmaparākramaḥ //
MBh, 3, 119, 13.2 prasthāpayad yat sa vanaṃ hyaśaṅko yudhiṣṭhiraṃ sānujam āttaśastram //
MBh, 3, 127, 9.1 tataḥ prasthāpayāmāsa kim etad iti pārthivaḥ /
MBh, 3, 180, 33.1 prasthāpyatāṃ pāṇḍava dhārtarāṣṭraḥ suyodhanaḥ pāpakṛtāṃ variṣṭhaḥ /
MBh, 3, 261, 2.2 prasthāpitau vanaṃ brahma maithilī ca yaśasvinī //
MBh, 3, 261, 35.2 agre prasthāpya yānaiḥ sa śatrughnasahito yayau //
MBh, 3, 266, 17.1 diśaḥ prasthāpitāḥ sarve vinītā harayo mayā /
MBh, 3, 266, 27.2 vicetuṃ dakṣiṇām āśāṃ rājan prasthāpitās tvayā //
MBh, 3, 275, 59.2 bharatāya hanūmantaṃ dūtaṃ prasthāpayat tadā //
MBh, 3, 283, 6.1 anena niścayeneha vayaṃ prasthāpitā nṛpa /
MBh, 3, 293, 15.2 dṛṣṭvā prasthāpayāmāsa puraṃ vāraṇasāhvayam //
MBh, 4, 63, 12.2 prasthāpayāmāsa sutasya hetor vicitraśastrābharaṇopapannān //
MBh, 4, 63, 29.1 prasthāpya senāṃ kanyāśca gaṇikāśca svalaṃkṛtāḥ /
MBh, 5, 4, 7.2 prasthāpayāma mitrebhyo balānyudyojayantu naḥ //
MBh, 5, 5, 11.3 gṛhān prasthāpayāmāsa sagaṇaṃ sahabāndhavam //
MBh, 5, 190, 19.2 dūtaṃ prasthāpayāmāsa drupadasya niveśane //
MBh, 5, 191, 9.2 prāsthāpayat pārṣatāya hanmīti tvāṃ sthiro bhava //
MBh, 6, 115, 22.1 bhrātrā prasthāpito vīraḥ svenānīkena daṃśitaḥ /
MBh, 7, 87, 53.2 rathe prāsthāpayad rājā śastrāṇi vividhāni ca //
MBh, 9, 59, 32.2 bahūni paruṣāṇyuktvā vanaṃ prasthāpitāḥ sma ha //
MBh, 10, 10, 28.1 prasthāpya mādrīsutam ājamīḍhaḥ śokārditastaiḥ sahitaḥ suhṛdbhiḥ /
MBh, 12, 189, 17.1 na cāhaṃkārayogena manaḥ prasthāpayet kvacit /
MBh, 12, 347, 15.2 prasthāpyo matsakāśaṃ sa samprāpto bhujagottamaḥ //
MBh, 13, 31, 34.2 putraṃ prasthāpayāmāsa pratardanam ariṃdamam //
MBh, 13, 153, 8.1 prasthāpya pūrvaṃ kaunteyo bhīṣmasaṃsādhanāya vai /
MBh, 14, 91, 33.2 pradāya vipulaṃ vittaṃ gṛhān prāsthāpayat tadā //
MBh, 14, 91, 35.2 prasthāpayāmāsa vaśī kururājo yudhiṣṭhiraḥ //
Rāmāyaṇa
Rām, Bā, 1, 56.2 diśaḥ prasthāpayāmāsa didṛkṣur janakātmajām //
Rām, Ay, 9, 2.1 adya rāmam itaḥ kṣipraṃ vanaṃ prasthāpayāmy aham /
Rām, Ay, 67, 8.2 prasthāpya vanavāsāya kathaṃ pāpe na śocasi //
Rām, Ay, 68, 10.2 vanaṃ prasthāpito duḥkhāt pitā ca tridivaṃ gataḥ //
Rām, Ay, 69, 7.1 prasthāpya cīravasanaṃ putraṃ me vanavāsinam /
Rām, Ay, 69, 8.1 kṣipraṃ mām api kaikeyī prasthāpayitum arhati /
Rām, Ār, 2, 18.2 yayāhaṃ sarvabhūtānāṃ hitaḥ prasthāpito vanam /
Rām, Ār, 46, 15.2 mandavīryaḥ suto jyeṣṭhas tataḥ prasthāpito vanam //
Rām, Ki, 40, 1.1 tataḥ prasthāpya sugrīvas tan mahad vānaraṃ balam /
Rām, Ki, 41, 1.1 tataḥ prasthāpya sugrīvas tān harīn dakṣiṇāṃ diśam /
Rām, Ki, 51, 6.2 rājā vānaramukhyānāṃ yena prasthāpitā vayam //
Rām, Ki, 56, 14.2 rājā vānaramukhyānāṃ yena prasthāpitā vayam //
Rām, Su, 56, 120.2 tena prasthāpitastubhyaṃ samīpam iha dharmataḥ //
Rām, Yu, 23, 5.2 yad gṛhāccīravasanastayā prasthāpito vanam //
Rām, Yu, 114, 32.2 daśakoṭyaḥ plavaṃgānāṃ sarvāḥ prasthāpitā diśaḥ //
Rām, Utt, 56, 7.1 ato hṛṣṭajanākīrṇāṃ prasthāpya mahatīṃ camūm /
Rām, Utt, 57, 1.1 prasthāpya tad balaṃ sarvaṃ māsamātroṣitaḥ pathi /
Rām, Utt, 64, 1.1 prasthāpya tu sa śatrughnaṃ bhrātṛbhyāṃ saha rāghavaḥ /
Rām, Utt, 83, 1.1 tat sarvam akhilenāśu prasthāpya bharatāgrajaḥ /
Rām, Utt, 92, 11.1 abhiṣicya kumārau dvau prasthāpya sabalānugau /
Rām, Utt, 97, 20.1 abhiṣicya tu tau vīrau prasthāpya svapure tathā /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 82.1 saṃdehaś cen nirīkṣasva nabhaḥprasthāpitekṣaṇaḥ /
BKŚS, 5, 205.2 tasmāt saṃvardhasiddhyarthaṃ putraṃ prasthāpayer iti //
BKŚS, 5, 229.2 dharmādhikārakārāya sa me prasthāpyatām iti //
BKŚS, 7, 24.2 yatra prasthāpyate bhartā gantavyaṃ tava nirvyatham //
BKŚS, 9, 52.1 tataḥ prasthāpayāmi sma vicetuṃ parivārakān /
BKŚS, 10, 58.2 ādhoraṇaḥ pathānyena rathaḥ prasthāpyatām iti //
BKŚS, 10, 203.2 etāḥ prasthāpitāḥ sakhyaḥ kim akāraṇam etayā //
BKŚS, 11, 28.2 abhyastasāhasas tasmād eṣa prasthāpyatām iti //
BKŚS, 13, 33.2 svayam āsvādya tad bhrātre tvayā prasthāpyatām iti //
BKŚS, 15, 115.2 dattvā prasthāpitāḥ prītās tuhinādrer avātaran //
BKŚS, 20, 9.1 tataḥ prasthāpito gatvā pratyāgatya ca dattakaḥ /
BKŚS, 22, 29.2 lekhaṃ sāgaradattena prasthāpitam avācayat //
BKŚS, 22, 46.2 dūtaṃ prasthāpayāmāsa sapātheyapradeśanam //
BKŚS, 22, 133.2 śyāmāṃ niśām iva kṛśena tuṣārabhāsā prāsthāpayat saha vareṇa vaṇiktanūjām //
BKŚS, 25, 99.2 prasthāpya prāk tadārhāṇi tāṃ didṛkṣus tato 'gamam //
BKŚS, 27, 40.2 prayāge saṃnyasiṣyāmi prasthāpayata mām iti //
BKŚS, 27, 57.2 samṛddhim anveṣya ca kāliyasya prāsthāpayan māṃ mudito narendraḥ //
BKŚS, 28, 33.2 etasmād yad asāv āha bhāryā prasthāpyatām iti //
BKŚS, 28, 85.1 tataḥ prasthāpitavatī mām ityādi vidhāya sā /
BKŚS, 28, 106.1 atha tāṃ dṛṣṭavān asmi prasthāpya priyadarśanām /
Hitopadeśa
Hitop, 1, 188.9 so 'vadajjambuko 'haṃ sarvair vanavāsibhiḥ paśubhir militvā bhavatsakāśaṃ prasthāpitaḥ /
Hitop, 2, 111.15 tathāpy ahaṃ dūrād eva dṛṣṭvā sakhīṃ prasthāpya sādaraṃ sambhāṣitaḥ /
Hitop, 3, 17.12 ity uktvā prasthāpitaḥ /
Hitop, 3, 20.6 tadā mayoktam svadūto 'pi prasthāpyatām /
Hitop, 3, 33.3 ato 'haṃ tena rājñā yathāvyavahāraṃ sampūjya prasthāpitaḥ /
Hitop, 3, 37.2 tenāsau svayaṃ tatrāvasthāya dvitīyaṃ tatratyamantrakāryaṃ sunibhṛtaṃ niścitya nigadya prasthāpayati /
Hitop, 3, 62.5 ataḥ śuko 'py ānīya prasthāpyatām /
Hitop, 4, 141.5 tatra citravarṇena rājñā sarvajño gṛdhravacanād bahumānadānapuraḥsaraṃ sambhāṣitas tathāvidhaṃ sandhiṃ svīkṛtya rājahaṃsasamīpaṃ prasthāpitaḥ /
Śukasaptati
Śusa, 15, 6.3 tataḥ sā taṃ jāraṃ prasthāpya bhartāraṃ tatrānīya tena saha suptā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 60, 22.3 te prasthāpyā mahābhāgāḥ sarvathaiva tvarānvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 50.2 te prasthāpyā mahābhāgāḥ sarvathaiva tvarānvitāḥ //