Occurrences

Pañcaviṃśabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Tantrāloka
Ānandakanda
Śivasūtravārtika
Gorakṣaśataka

Pañcaviṃśabrāhmaṇa
PB, 6, 9, 22.0 chandāṃsi vai somam āharaṃs taṃ gandharvo viśvāvasuḥ paryamuṣṇāt tenāpaḥ prāviśat taṃ devatā anvaicchaṃs taṃ viṣṇur apsu paryapaśyat sa vyakāṅkṣad ayaṃ nū3 nā3 iti taṃ padā prāsphurat tasmāt pṛthag indavo 'sṛjyanta sa devatābhyo 'bhitas tiṣṭhantībhya ete asṛgram indava iti prābravīd bahiṣpavamānena vai yajñaḥ sṛjyate yad ete asṛgram indava iti prastauti yajñam eva tat sṛṣṭaṃ devatābhyaḥ prāha //
Ṛgveda
ṚV, 7, 89, 2.1 yad emi prasphurann iva dṛtir na dhmāto adrivaḥ /
Mahābhārata
MBh, 1, 127, 8.1 evam uktastataḥ karṇaḥ kiṃcit prasphuritādharaḥ /
MBh, 3, 154, 38.1 abravīcca punar bhīmaṃ roṣāt prasphuritādharaḥ /
MBh, 3, 176, 44.2 muhur muhuḥ prasphurati dakṣiṇo 'sya bhujas tathā //
MBh, 6, 108, 5.1 utpatanti hi me bāṇā dhanuḥ prasphuratīva me /
MBh, 8, 11, 34.1 krodharaktekṣaṇau tau tu krodhāt prasphuritādharau /
MBh, 8, 44, 17.1 pratirabdhas tataḥ karṇo roṣāt prasphuritādharaḥ /
MBh, 8, 58, 16.2 tathā tava mahat sainyaṃ prāsphuraccharapīḍitam //
MBh, 9, 54, 35.1 roṣāt prasphuramāṇoṣṭhau nirīkṣantau parasparam /
Rāmāyaṇa
Rām, Ār, 57, 18.2 krodhāt prasphuramāṇauṣṭha āśramād abhinirgataḥ //
Rām, Ār, 58, 1.2 prāsphurac cāskhalad rāmo vepathuś cāsya jāyate //
Rām, Ki, 30, 17.1 roṣāt prasphuramāṇauṣṭhaḥ sugrīvaṃ prati lakṣmaṇaḥ /
Rām, Yu, 53, 43.2 prāsphurannayanaṃ cāsya savyo bāhur akampata //
Amaruśataka
AmaruŚ, 1, 85.2 pratyāvṛttamukhī sabāṣpanayanā māṃ muñca muñceti sā kopātprasphuritādharā yadavadattatkena vismaryate //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 665.2 mṛgendra iva nāgendraṃ prasphurantaṃ prabhinnavān //
BKŚS, 25, 90.2 lāvaṇyam iva gātreṣu tad asyāḥ prāsphurat sphuṭam //
Daśakumāracarita
DKCar, 2, 4, 56.0 tatas tacchirobhāgavartinīm ādāyāsiyaṣṭiṃ prabodhyainaṃ prasphurantamabravam ahamasmi bhavajjāmātā //
DKCar, 2, 6, 150.1 praślathāvayaveṣu prasphuratsu taṇḍuleṣu mukulāvasthām ativartamāneṣu saṃkṣipyānalamupahitamukhapidhānayā sthālyānnamaṇḍamagālayat //
Kirātārjunīya
Kir, 4, 15.1 nibaddhaniḥśvāsavikampitādharā latā iva prasphuritaikapallavāḥ /
Kumārasaṃbhava
KumSaṃ, 8, 68.1 kalpavṛkṣaśikhareṣu saṃprati prasphuradbhir iva paśya sundari /
Matsyapurāṇa
MPur, 150, 74.2 prasphurantī papātogrā maholkevādrikandare //
MPur, 155, 20.2 kopakampitamūrdhā ca prasphuraddaśanacchadā //
Viṣṇupurāṇa
ViPur, 1, 11, 12.1 taṃ dṛṣṭvā kupitaṃ putram īṣatprasphuritādharam /
ViPur, 4, 6, 33.1 tataḥ prasphuraducchvasitāmalakapolakāntir bhagavān uḍupatiḥ kumāram āliṅgya sādhu sādhu vatsa prājño 'sīti budha iti tasya ca nāma cakre //
ViPur, 5, 34, 44.2 taccakraṃ prasphuraddīpti viṣṇorabhyāyayau karam //
Bhāgavatapurāṇa
BhāgPur, 4, 18, 1.2 itthaṃ pṛthumabhiṣṭūya ruṣā prasphuritādharam /
Garuḍapurāṇa
GarPur, 1, 134, 2.2 oṃ hūṃ hūṃ prasphura lala lala kulva kulva culva culva khalla khalla mulva mulva gulva gulva tulva pulla pulla dhalva dhulva dhuma dhuma dhama dhama māraya māraya dhaka dhaka vajñāpaya jñāpaya vidāraya vidāraya kampa kampa kampaya kampaya pūraya pūraya āveśayāveśaya oṃ hrīṃ oṃ hrīṃ haṃ vaṃ vaṃ huṃ taṭa taṭa mada mada hrīṃ oṃ hūṃ nairṛtāyā namaḥ nirṛtaye dātavyam /
Kathāsaritsāgara
KSS, 3, 6, 50.2 sthūlasindūratilakāṃ japaprasphuritādharām //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.2, 3.0 kaḥ kilānudbhrāntamatiḥ puraḥprasphuradrūpe sad iti pratyayakāriṇi ghaṭādau nāyam astīti buddhiṃ kuryād asati ca tasmin prakhyopākhyāvirahiṇi sattāṃ niścinuyāt vidhiniṣedharūpayor bhāvābhāvayoḥ parasparaparihāreṇaivātmalābhāt //
Tantrāloka
TĀ, 3, 107.2 etattritayamaikyena yadā tu prasphuret tadā //
Ānandakanda
ĀK, 1, 12, 201.41 oṃ hrāṃ hrīṃ hraṃ aghoratara prasphura prasphura prakaṭa prakaṭa kaha kaha śama śama jāta jāta daha daha pātaya pātaya oṃ hraiṃ hrāṃ hraṃ adhorāstrāya phaṭ /
ĀK, 1, 12, 201.41 oṃ hrāṃ hrīṃ hraṃ aghoratara prasphura prasphura prakaṭa prakaṭa kaha kaha śama śama jāta jāta daha daha pātaya pātaya oṃ hraiṃ hrāṃ hraṃ adhorāstrāya phaṭ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 16.1, 12.0 prasphuracchāmbhavāvaśavaibhavaḥ sādhakottamaḥ //
ŚSūtraV zu ŚSūtra, 3, 22.1, 1.0 prāṇasya prasphuracchāktasaurabhāveśasaṃskṛtaḥ //
Gorakṣaśataka
GorŚ, 1, 49.1 prasphuradbhujagākārā padmatantunibhā śubhā /