Occurrences

Baudhāyanaśrautasūtra
Kauśikasūtra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Narmamālā
Tantrāloka
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanaśrautasūtra
BaudhŚS, 2, 1, 3.0 prāktūlān darbhān saṃstīrya teṣu prāṅmukho yajamāna upaviśya japati yāḥ purastāt prasravanty upariṣṭāt sarvataś ca yāḥ ābhī raśmipavitrābhiḥ śraddhāṃ yajñam ārabhe devā gātuvido gātuṃ yajñāya vindata manasaspatinā devena vātād yajñaḥ prayujyatām iti śraddha ehi satyena tvāhvayāmīti //
Kauśikasūtra
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 5, 5, 14.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇā yad adaḥ punantu mā sasruṣīr himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca no anaḍudbhyas tvaṃ prathamaṃ mahyam āpo vaiśvānaro raśmibhir ity abhivarṣaṇāvasecanānām //
Buddhacarita
BCar, 1, 16.1 khāt prasrute candramarīciśubhre dve vāridhāre śiśiroṣṇavīrye /
BCar, 7, 6.2 kṛte 'pi dohe janitapramodāḥ prasusruvurhomaduhaśca gāvaḥ //
Carakasaṃhitā
Ca, Sū., 13, 96.1 gṛhṇātyambu yathā vastraṃ prasravatyadhikaṃ yathā /
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 28, 19.1 na cāsya jāyate garbhaḥ patati prasravatyapi /
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Indr., 8, 26.2 lalāṭaprasrutasvedo mumūrṣuścyutabandhanaḥ //
Lalitavistara
LalVis, 7, 1.8 sugandhitailaparivāsitāśca gandhodakaśītoṣṇāḥ prasravanti sma /
Mahābhārata
MBh, 1, 114, 10.4 mūtraṃ prasusruvuḥ sarve vyathitāśca prapedire /
MBh, 1, 139, 5.2 snehasravān prasravati jihvā paryeti me mukham //
MBh, 1, 213, 47.1 gajānāṃ tu prabhinnānāṃ tridhā prasravatāṃ madam /
MBh, 3, 74, 14.2 śokajaṃ vāri netrābhyām asukhaṃ prāsravad bahu //
MBh, 3, 82, 129.1 pitāmahasya sarasaḥ prasrutā lokapāvanī /
MBh, 3, 184, 23.2 tasya mūlāt saritaḥ prasravanti madhūdakaprasravaṇā ramaṇyaḥ //
MBh, 4, 63, 47.2 tacchoṇitaṃ pratyagṛhṇād yat prasusrāva pāṇḍavāt //
MBh, 5, 81, 56.2 vāhanāni ca sarvāṇi śakṛnmūtraṃ prasusruvuḥ //
MBh, 6, 1, 18.2 śrutvā savāhanā yodhāḥ śakṛnmūtraṃ prasusruvuḥ //
MBh, 6, 42, 12.1 vāhanāni ca sarvāṇi śakṛnmūtraṃ prasusruvuḥ /
MBh, 6, 60, 52.1 mahākāyāstridhā rājan prasravanto madaṃ bahu /
MBh, 7, 17, 10.2 viṣṭabdhacaraṇā mūtraṃ rudhiraṃ ca prasusruvuḥ //
MBh, 7, 64, 23.1 prasusruvuḥ śakṛnmūtraṃ vāhanāni ca sarvaśaḥ /
MBh, 7, 68, 36.1 śaraiḥ sahasraśo viddhā dvipāḥ prasrutaśoṇitāḥ /
MBh, 7, 73, 20.1 sravadbhiḥ śoṇitaṃ gātraiḥ prasrutāviva vāraṇau /
MBh, 7, 104, 14.1 vitrastāni ca sarvāṇi śakṛnmūtraṃ prasusruvuḥ /
MBh, 7, 131, 32.2 prasusruvur gajā mūtraṃ vivyathuśca narā bhṛśam //
MBh, 7, 141, 2.2 vivyādha hṛdaye tūrṇaṃ prāsravat tasya śoṇitam //
MBh, 7, 150, 27.2 vyabhrājetāṃ yathā vāriprasrutau gairikācalau //
MBh, 7, 150, 34.2 prasusruvur gajā mūtraṃ vivyathuśca narā bhṛśam //
MBh, 9, 24, 29.2 vitresustāvakāḥ sainyāḥ śakṛnmūtraṃ prasusruvuḥ /
MBh, 10, 8, 84.3 purīṣam asṛjan kecit kecinmūtraṃ prasusruvuḥ //
MBh, 11, 5, 17.1 teṣāṃ madhūnāṃ bahudhā dhārā prasravate sadā /
MBh, 12, 112, 70.1 śārdūlastatra gomāyuṃ snehāt prasrutalocanaḥ /
MBh, 12, 135, 11.1 tataḥ prasrutatoyaṃ taṃ samīkṣya salilāśayam /
MBh, 13, 1, 4.1 rudhireṇāvasiktāṅgaṃ prasravantaṃ yathācalam /
MBh, 13, 105, 6.1 taṃ prabhinnaṃ mahānāgaṃ prasrutaṃ sarvato madam /
MBh, 14, 21, 17.1 gaur iva prasravatyeṣā rasam uttamaśālinī /
Rāmāyaṇa
Rām, Ay, 13, 10.2 prasrutaś ca gajaḥ śrīmān aupavāhyaḥ pratīkṣate //
Rām, Ay, 79, 18.1 prasrutaḥ sarvagātrebhyaḥ svedaḥ śokāgnisambhavaḥ /
Rām, Ay, 79, 18.2 yathā sūryāṃśusaṃtapto himavān prasruto himam //
Rām, Yu, 33, 17.2 śarīrasaṃghāṭavahāḥ prasusruḥ śoṇitāpagāḥ //
Rām, Yu, 34, 11.2 rudhirodā mahāvegā nadyastatra prasusruvuḥ //
Rām, Yu, 57, 55.2 rudhiraṃ prasrutāstatra rasasāram iva drumāḥ //
Rām, Yu, 61, 8.2 sravadbhiḥ kṣatajaṃ gātraiḥ prasravadbhiḥ samantataḥ //
Rām, Yu, 64, 17.1 tataḥ pusphoṭa carmāsya prasusrāva ca śoṇitam /
Rām, Yu, 91, 29.1 sa śarair bhinnasarvāṅgo gātraprasrutaśoṇitaḥ /
Saṅghabhedavastu
SBhedaV, 1, 139.0 sarvāsāṃ stanāḥ prasrutāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 30.2 sudhautaḥ prasrutaḥ svinno 'tyaktoṣmā caudano laghuḥ //
AHS, Śār., 5, 82.2 karburaḥ prasravan dhātūn niṣpurīṣo 'thavātiviṭ //
AHS, Nidānasthāna, 11, 17.1 nābherūrdhvaṃ mukhāt pakvāḥ prasravantyadhare gudāt /
AHS, Cikitsitasthāna, 8, 27.2 dhūpanālepanābhyaṅgaiḥ prasravanti gudāṅkurāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 26.2 prāsādāt prāsravat toyaṃ sumeror iva nirjharaiḥ //
Matsyapurāṇa
MPur, 154, 553.1 taṃ dṛṣṭvā prasrutānalpasvādukṣīrapayodharā /
Suśrutasaṃhitā
Su, Sū., 6, 31.2 ambudair vidyududdyotaprasrutaistumulasvanaiḥ //
Su, Sū., 31, 9.2 syātāṃ vā prasrute yasya sa gatāyurnaro dhruvam //
Su, Sū., 33, 9.1 prabhinnaṃ prasrutāṅgaṃ ca raktanetraṃ hatasvaram /
Su, Sū., 33, 11.2 bhagandarāt prasravanti yasya taṃ parivarjayet //
Su, Nid., 1, 49.1 ājānusphuṭitaṃ yacca prabhinnaṃ prasrutaṃ ca yat /
Su, Nid., 8, 10.1 ā caturthāttato māsāt prasravedgarbhavicyutiḥ /
Su, Nid., 16, 22.1 āghaṭṭitāḥ prasravanti śoṇitaṃ mandavedanāḥ /
Su, Cik., 1, 48.1 taistair nimittair bahudhā śoṇite prasrute bhṛśam /
Su, Cik., 13, 4.2 jatuprakāśaṃ svarasaṃ śilābhyaḥ prasravanti hi //
Su, Cik., 29, 16.1 bhadrāṇāṃ ṣaṣṭivarṣāṇāṃ prasrutānāmanekadhā /
Su, Utt., 45, 28.1 pathyāścaivāvapīḍeṣu ghrāṇataḥ prasrute 'sṛji /
Viṣṇusmṛti
ViSmṛ, 64, 17.1 uddhṛtāt bhūmiṣṭham udakaṃ puṇyaṃ sthāvarāt prasravat tasmān nādeyaṃ tasmād api sādhuparigṛhītaṃ sarvata eva gāṅgam //
Bhāgavatapurāṇa
BhāgPur, 3, 19, 23.2 smarantyā bhartur ādeśaṃ stanāc cāsṛk prasusruve //
Bhāratamañjarī
BhāMañj, 1, 763.1 āghrāya mānuṣaṃ gandhaṃ prasravatsṛkkisaṃpuṭaḥ /
Hitopadeśa
Hitop, 1, 171.3 garbhād utpatite jantau mātuḥ prasravataḥ stanau //
Narmamālā
KṣNarm, 1, 44.2 pīḍitāḥ prasravantyeva prajā guggulubījavat //
KṣNarm, 3, 105.1 śvajagdhajānucaraṇaḥ prasravadbhūriśoṇitaḥ /
Tantrāloka
TĀ, 16, 34.1 kampeta prasravetstabdhaḥ pralīno vā yathottaram /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 1, 22.4, 3.0 yaduktaṃ sudhautaḥ prasrutaḥ svinnaḥ saṃtaptaś caudano laghuḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 2.0 jaturlākṣā tatprakāśavat śilābhyaḥ prasrutaṃ dravaviśeṣaṃ tat śilājatuśabdavācyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 4.0 catuḥprakāśaṃ svarasaṃ śilābhyaḥ prasravanti hi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 8.0 atra śilopalakṣitatvāt tattaddhātava eva prasravanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 129.2 tatra jvālā nadī pārtha prasrutā śivanirmitā //