Occurrences

Aitareyabrāhmaṇa
Bṛhadāraṇyakopaniṣad
Sāmavidhānabrāhmaṇa
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Yogasūtra
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṃśatikāvṛtti
Yogasūtrabhāṣya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Ānandakanda
Gorakṣaśataka
Haṭhayogapradīpikā
Kokilasaṃdeśa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 8, 28, 19.0 tasya vrataṃ na dviṣataḥ pūrva upaviśed yadi tiṣṭhantam manyeta tiṣṭhetaiva na dviṣataḥ pūrvaḥ saṃviśed yady āsīnam manyetāsītaiva na dviṣataḥ pūrvaḥ prasvapyād yadi jāgratam manyeta jāgṛyād eva //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 9.5 sa yatra prasvapity asya lokasya sarvāvato mātrām apādāya svayaṃ vihatya svayaṃ nirmāya svena bhāsā svena jyotiṣā prasvapiti /
BĀU, 4, 3, 9.5 sa yatra prasvapity asya lokasya sarvāvato mātrām apādāya svayaṃ vihatya svayaṃ nirmāya svena bhāsā svena jyotiṣā prasvapiti /
Sāmavidhānabrāhmaṇa
SVidhB, 3, 4, 2.1 saṃkarāt saṃkarevāsinīm āvahecchūrpeṇākṣatān gandhānt sumanasaś cātra kṛtvā saṃviṣṭiḥ prākśirāḥ śucau deśe śirastaḥ kṛtvā ka imam u huvety etad gītvā vāgyataḥ prasvapet paśyati ha //
SVidhB, 3, 4, 3.1 garagolikāṃ vā samudge 'vadhāyāyāhi suṣamā hi ta ity etad gītvā vāgyataḥ prasvapet paśyati ha //
Arthaśāstra
ArthaŚ, 4, 5, 17.1 gṛhītaloptrabhārān āyatagatapariśrāntān prasvapataḥ prahavaṇeṣu yogasurāmattān vā grāhayeyuḥ //
ArthaŚ, 14, 3, 38.1 prasuptāḥ sarvasiddhā hi etat te svāpanaṃ kṛtam /
Buddhacarita
BCar, 5, 55.1 mahatīṃ parivādinīṃ ca kācidvanitāliṅgya sakhīmiva prasuptā /
BCar, 8, 32.1 niśi prasuptāmavaśāṃ vihāya māṃ gataḥ kva sa chandaka manmanorathaḥ /
BCar, 8, 38.2 jahāra sarvasvamitastathā hi me jane prasupte niśi ratnacauravat //
Carakasaṃhitā
Ca, Sū., 24, 8.2 bhuktvā divā prasvapatāṃ dravasnigdhagurūṇi ca //
Ca, Indr., 5, 42.1 nātiprasuptaḥ puruṣaḥ saphalānaphalāṃstathā /
Lalitavistara
LalVis, 6, 1.3 māyādevī sukhaśayanaprasuptā imaṃ svapnamapaśyat //
Mahābhārata
MBh, 1, 2, 28.2 prasuptaṃ niśi viśvastaṃ jaghnur yaudhiṣṭhiraṃ balam //
MBh, 1, 2, 180.9 pāñcālānāṃ prasuptānāṃ vadhaṃ prati mano dadhe /
MBh, 1, 2, 181.1 prasuptān niśi viśvastān yatra te puruṣarṣabhāḥ /
MBh, 1, 2, 182.3 pāñcālānāṃ prasuptānāṃ yatra droṇasutād vadhaḥ /
MBh, 1, 8, 15.1 nāpaśyata prasuptaṃ vai bhujagaṃ tiryag āyatam /
MBh, 1, 8, 18.1 prasuptevābhavaccāpi bhuvi sarpaviṣārditā /
MBh, 1, 119, 35.4 punar nidrāvaśaṃ prāptastatraiva prāsvapad balī /
MBh, 1, 119, 38.49 yataḥ prasuptaṃ manye 'haṃ bhīmaṃ neti hatastu saḥ /
MBh, 1, 119, 43.116 tataḥ prasuptaṃ manye 'haṃ pāpena nihataṃ sutam /
MBh, 1, 138, 23.2 tau prākṛtavad adyemau prasuptau dharaṇītale //
MBh, 1, 142, 18.2 sametaṃ bhīmarūpeṇa prasuptāḥ śramakarśitāḥ //
MBh, 2, 22, 10.1 tato rājakuladvāri prasuptam iva taṃ nṛpam /
MBh, 2, 37, 7.1 prasupte hi yathā siṃhe śvānastatra samāgatāḥ /
MBh, 3, 13, 86.1 śrāntāḥ prasuptās tatreme mātrā saha suduḥkhitāḥ /
MBh, 3, 252, 6.1 bālyāt prasuptasya mahābalasya siṃhasya pakṣmāṇi mukhāllunāsi /
MBh, 3, 252, 7.2 prasuptam ugraṃ prapadena haṃsi yaḥ kruddham āsetsyasi jiṣṇum ugram //
MBh, 3, 281, 68.2 tavotsaṅge prasupto 'ham iti sarvaṃ smare śubhe //
MBh, 3, 296, 23.1 prasuptāviva tau dṛṣṭvā narasiṃhaḥ suduḥkhitaḥ /
MBh, 5, 184, 6.1 tato 'haṃ niśi rājendra prasuptaḥ śaravikṣataḥ /
MBh, 5, 184, 16.2 prasuptaṃ vā mṛtaṃ vāpi tulyaṃ manyāmahe vayam //
MBh, 6, 82, 56.1 te prasupte bale tatra pariśrāntajane nṛpa /
MBh, 9, 16, 54.3 sarvair aṅgaiḥ samāśliṣya prasupta iva so 'bhavat //
MBh, 10, 3, 26.1 teṣāṃ niśi prasuptānāṃ svasthānāṃ śibire svake /
MBh, 10, 8, 7.2 kiṃ punar yodhaśeṣasya prasuptasya viśeṣataḥ //
MBh, 10, 8, 11.2 prasuptā vai suviśvastāḥ svasainyaparivāritāḥ //
MBh, 10, 8, 116.1 yat kṛtaṃ naḥ prasuptānāṃ rakṣobhiḥ krūrakarmabhiḥ /
MBh, 10, 8, 142.2 prasuptānāṃ pramattānām āsīt subhṛśadāruṇā //
MBh, 10, 11, 13.1 prasuptānāṃ vadhaṃ śrutvā drauṇinā pāpakarmaṇā /
MBh, 11, 22, 5.2 prasuptam iva śārdūlaṃ paśya kṛṣṇa manasvinam //
MBh, 12, 53, 1.2 tataḥ praviśya bhavanaṃ prasupto madhusūdanaḥ /
MBh, 12, 101, 24.1 prasuptāṃstṛṣitāñ śrāntān prakīrṇān nābhighātayet /
MBh, 12, 138, 37.2 sa vṛkṣāgraprasupto vā patitaḥ pratibudhyate //
MBh, 12, 139, 40.2 tasmin deśe prasuṣvāpa patito yatra bhārata //
MBh, 12, 146, 11.2 prabudhyase prasvapiṣi vartase carase sukhī //
MBh, 12, 154, 12.1 sukhaṃ dāntaḥ prasvapiti sukhaṃ ca pratibudhyate /
MBh, 12, 176, 9.2 naṣṭacandrārkapavanaṃ prasuptam iva saṃbabhau //
MBh, 12, 213, 5.1 sukhaṃ dāntaḥ prasvapiti sukhaṃ ca pratibudhyate /
MBh, 12, 234, 21.2 na tiṣṭhati tathāsīta nāsupte prasvapeta ca //
MBh, 12, 235, 6.1 na divā prasvapejjātu na pūrvāpararātrayoḥ /
MBh, 12, 309, 9.2 pāralaukikakāryeṣu prasuptā bhṛśanāstikāḥ //
MBh, 13, 61, 38.2 na te sukhaṃ prabudhyante na sukhaṃ prasvapanti ca //
MBh, 13, 61, 40.2 sukhaṃ te pratibudhyante susukhaṃ prasvapanti ca //
MBh, 13, 78, 26.2 hāsaiśca hariṇākṣīṇāṃ prasuptaḥ pratibodhyate //
MBh, 13, 107, 73.1 na bhagne nāvadīrṇe vā śayane prasvapeta ca /
MBh, 13, 110, 26.1 tathaivāpsarasām aṅke prasuptaḥ pratibudhyate /
Manusmṛti
ManuS, 1, 5.2 apratarkyam avijñeyaṃ prasuptam iva sarvataḥ //
ManuS, 1, 74.1 tasya so 'harniśasyānte prasuptaḥ pratibudhyate /
ManuS, 9, 299.1 kaliḥ prasupto bhavati sa jāgrad dvāparaṃ yugam /
Rāmāyaṇa
Rām, Ay, 70, 4.2 āpītavarṇavadanaṃ prasuptam iva bhūmipam //
Rām, Ay, 95, 10.2 kūlaghātapariśrāntaṃ prasuptam iva kuñjaram //
Rām, Ār, 15, 21.2 prasuptā iva lakṣyante vipuṣpā vanarājayaḥ //
Rām, Ār, 31, 20.1 nayanābhyāṃ prasupto 'pi jāgarti nayacakṣuṣā /
Rām, Ki, 9, 6.1 prasuptas tu mama bhrātā narditaṃ bhairavasvanam /
Rām, Ki, 17, 40.2 prasuptaḥ pannageneva naraḥ pānavaśaṃ gataḥ //
Rām, Ki, 26, 14.1 ahaṃ tu khalu te vīryaṃ prasuptaṃ pratibodhaye /
Rām, Ki, 63, 6.1 prasuptam iva cānyatra krīḍantam iva cānyataḥ /
Rām, Su, 7, 32.1 tat prasuptaṃ viruruce niḥśabdāntarabhūṣaṇam /
Rām, Su, 8, 7.2 savṛkṣavanagulmāḍhyaṃ prasuptam iva mandaram //
Rām, Su, 8, 9.2 bhāskare śayane vīraṃ prasuptaṃ rākṣasādhipam //
Rām, Su, 8, 26.2 gāṅge mahati toyānte prasuptamiva kuñjaram //
Rām, Su, 8, 33.2 teṣu teṣvavakāśeṣu prasuptāstanumadhyamāḥ //
Rām, Su, 8, 34.1 kācid vīṇāṃ pariṣvajya prasuptā saṃprakāśate /
Rām, Su, 8, 35.2 prasuptā bhāminī bhāti bālaputreva vatsalā //
Rām, Su, 8, 38.2 mṛdaṅgaṃ paripīḍyāṅgaiḥ prasuptā mattalocanā //
Rām, Su, 8, 40.2 prasuptā taruṇaṃ vatsam upagūhyeva bhāminī //
Rām, Su, 8, 41.2 kṛtvā kamalapatrākṣī prasuptā madamohitā //
Rām, Su, 8, 42.1 kalaśīm apavidhyānyā prasuptā bhāti bhāminī /
Rām, Su, 8, 44.2 anyām āliṅgya suśroṇī prasuptā madavihvalā //
Rām, Su, 9, 32.2 padminīnāṃ prasuptānāṃ rūpam āsīd yathaiva hi //
Rām, Su, 9, 35.1 paradārāvarodhasya prasuptasya nirīkṣaṇam /
Rām, Su, 12, 9.2 sukhaprasuptān vihagān bodhayāmāsa vānaraḥ //
Rām, Su, 36, 15.1 paryāyeṇa prasuptaśca mamāṅke bharatāgrajaḥ //
Rām, Su, 56, 74.1 tāsu caiva prasuptāsu sītā bhartṛhite ratā /
Rām, Yu, 40, 18.2 tāvubhau dehanāśāya prasuptau puruṣarṣabhau //
Rām, Yu, 48, 32.1 yadā bhṛśaṃ tair ninadair mahātmā na kumbhakarṇo bubudhe prasuptaḥ /
Rām, Yu, 48, 33.2 sukhaprasuptaṃ bhuvi kumbhakarṇaṃ rakṣāṃsyudagrāṇi tadā nijaghnuḥ //
Rām, Yu, 56, 9.2 sa kathaṃ rāmabāṇārtaḥ prasupto 'si mahītale //
Rām, Yu, 59, 52.1 sukhaprasuptaṃ kālāgniṃ prabodhayitum icchasi /
Rām, Yu, 62, 10.1 śayaneṣu mahārheṣu prasuptānāṃ priyaiḥ saha /
Rām, Yu, 62, 16.1 vimāneṣu prasuptāśca dahyamānā varāṅganāḥ /
Rām, Yu, 89, 12.1 ākhyāsyate prasuptasya srastagātrasya bhūtale /
Rām, Yu, 99, 25.3 prasupta iva śokārtāṃ kiṃ māṃ na pratibhāṣase //
Rām, Utt, 17, 12.3 tena rātrau prasupto me pitā pāpena hiṃsitaḥ //
Rām, Utt, 25, 45.1 ityuktā sā prasuptaṃ taṃ samutthāpya niśācaram /
Yogasūtra
YS, 2, 4.1 avidyā kṣetram uttareṣāṃ prasuptatanuvicchinnodārāṇām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 15, 55.2 hṛṣyete caraṇau yasya bhavetāṃ ca prasuptavat //
AHS, Cikitsitasthāna, 1, 105.1 prasuptaṃ kṛṣṇasarpaṃ sa karāgreṇa parāmṛśet /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 71.1 prasuptām eva dayitām āropya śibikāṃ niśi /
BKŚS, 10, 106.2 prasupta iva saṃsāre citre dṛṣṭiṃ nyaveśayam //
BKŚS, 13, 41.1 tataḥ parijanaṃ dṛṣṭvā prasuptam abhavan mama /
BKŚS, 17, 31.2 atha prasupta evāsmi nirāśe te ca jagmatuḥ //
BKŚS, 18, 158.2 gāḍhanidrāprasupteva nākampata na cāśvasīt //
BKŚS, 18, 579.2 yāmatrayaṃ triyāmāyā yāpayitvā prasuptavān //
Daśakumāracarita
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 4, 35.0 rājajñayā niśīthe 'ham ākrīḍanagiridarīgṛhe viśrabdhaprasuptas tayopadarśito yathopapannarajjubaddhaḥ śmaśānamupanīya mātaṅgodyatena kṛpāṇena prājihīrṣye niyatibalāllūnabandhastamasimācchidyāntyajaṃ tamanyāṃśca kāṃścitprahṛtyāpāsaram //
DKCar, 2, 4, 65.0 punaḥ prasupte rājani prāhartumadyutāsir āsīt //
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
DKCar, 2, 5, 4.1 vāmataścalitadṛṣṭiḥ samayā saudhabhittiṃ citrāstaraṇaśāyinam ativiśrabdhaprasuptam aṅganājanam alakṣayam //
DKCar, 2, 5, 27.1 atītāyāṃ tu yāminyāṃ devadevasya tryambakasya śrāvastyāmutsavasamājamanubhūya bandhujanaṃ ca sthānasthānebhyaḥ saṃnipātitamabhisamīkṣya muktaśāpā patyuḥ pārśvamabhisarāmīti prasthitāyāmeva mayi tvamatrābhyupetya pratipanno 'smi śaraṇamihatyāṃ devatām iti prasupto 'si //
DKCar, 2, 5, 71.1 punastamādāya tāmapi vyājasuptām ullasanmadanarāgavihvalāṃ vallabhāṃ tatraivābhilikhya kācidevaṃbhūtā yuvatirīdṛśasya puṃsaḥ pārśvaśāyinyaraṇyānīprasuptena mayopalabdhā //
Kumārasaṃbhava
KumSaṃ, 8, 43.1 khaṃ prasuptam iva saṃsthite ravau tejaso mahata īdṛśī gatiḥ /
Kūrmapurāṇa
KūPur, 1, 11, 247.2 janārdanārūḍhatanuṃ prasuptaṃ nato 'smi rūpaṃ tava śeṣasaṃjñam //
KūPur, 1, 34, 34.1 gītavāditranirghoṣaiḥ prasuptaḥ pratibudhyate /
Liṅgapurāṇa
LiPur, 1, 20, 29.3 vibhurmanaḥ kartumiyeṣa cāśu sukhaṃ prasupto'hamiti pracintya //
LiPur, 1, 25, 12.2 prasuptaṃ tamasā jñānabhānorbhāsā tadā śuciḥ //
LiPur, 1, 72, 140.1 tridhā saṃvṛtya lokānvai prasuptabhujagātmane /
Matsyapurāṇa
MPur, 2, 25.3 prasuptamiva cātarkyam aprajñātam alakṣaṇam //
MPur, 7, 53.2 akṛtvā pādayoḥ śaucaṃ prasuptā muktamūrdhajā //
MPur, 105, 6.1 gītavādyavinirghoṣaiḥ prasuptaḥ pratibudhyate /
MPur, 154, 91.2 prasuptaprāyapuruṣe nidrābhūtopacārike //
Suśrutasaṃhitā
Su, Sū., 46, 531.1 hṛdi saṃmīlite rātrau prasuptasya viśeṣataḥ /
Su, Nid., 1, 81.1 hṛṣyataścaraṇau yasya bhavataś ca prasuptavat /
Su, Nid., 16, 37.1 jihvānilena sphuṭitā prasuptā bhavecca śākacchadanaprakāśā /
Su, Śār., 4, 37.2 asvapann api bhūtātmā prasupta iva cocyate //
Su, Ka., 7, 50.1 prasupto 'thotthito vāpi svasthastrasto na sidhyati /
Su, Utt., 41, 21.2 prasuptagātrāvayavaḥ śuṣkaklomagalānanaḥ //
Tantrākhyāyikā
TAkhy, 1, 58.1 punar api cāsau pratibuddhas tāṃ madhyasthūṇāyāṃ rajjvā supratibaddhāṃ kṛtvā prasuptaḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 17.2, 1.0 evaṃ vitathavikalpābhyāsavāsanānidrayā prasupto lokaḥ svapna ivābhūtamarthaṃ paśyanna prabuddhastadabhāvaṃ yathāvannāvagacchati //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 4.1, 1.1 atrāvidyā kṣetraṃ prasavabhūmir uttareṣām asmitādīnāṃ caturvidhavikalpānāṃ prasuptatanuvicchinnodārāṇām //
YSBhā zu YS, 2, 4.1, 15.1 sa hi tadā prasuptatanuvicchinno bhavati //
YSBhā zu YS, 2, 4.1, 18.1 kas tarhi vicchinnaḥ prasuptas tanur udāro vā kleśa iti //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 9.1 siteṣu harmyeṣu niśāsu yoṣitāṃ sukhaprasuptāni mukhāni candramāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 6, 1.3 prasuptalokatantrāṇāṃ niśāmya gatim īśvaraḥ //
BhāgPur, 3, 26, 71.1 yathā prasuptaṃ puruṣaṃ prāṇendriyamanodhiyaḥ /
BhāgPur, 3, 29, 5.1 lokasya mithyābhimater acakṣuṣaś ciraṃ prasuptasya tamasy anāśraye /
BhāgPur, 4, 9, 6.2 yo 'ntaḥ praviśya mama vācam imāṃ prasuptāṃ saṃjīvayaty akhilaśaktidharaḥ svadhāmnā /
BhāgPur, 4, 9, 33.1 daivīṃ māyām upāśritya prasupta iva bhinnadṛk /
BhāgPur, 4, 13, 47.2 alabdhanidro 'nupalakṣito nṛbhirhitvā gato venasuvaṃ prasuptām //
BhāgPur, 10, 3, 51.1 nandavrajaṃ śaurirupetya tatra tān gopānprasuptānupalabhya nidrayā /
BhāgPur, 11, 3, 39.2 sanne yad indriyagaṇe 'hami ca prasupte kūṭastha āśayam ṛte tadanusmṛtir naḥ //
Bhāratamañjarī
BhāMañj, 11, 12.2 tasmātprasuptānadyaiva sānugānhanmi pāṇḍavān //
BhāMañj, 11, 13.1 śrutvaitatkūṇitamanāḥ prasuptavadhapātakam /
BhāMañj, 11, 75.1 tataste drauṇimāsādya prasuptavadhapātakāt /
BhāMañj, 13, 577.1 prasupto badhiro 'ndho vā kāle syātsvārthasiddhaye /
BhāMañj, 13, 600.2 antaḥ prasupto nirnidraḥ śleṣmavyālagnalocanaḥ //
Garuḍapurāṇa
GarPur, 1, 111, 20.2 indriyāṇi prasuptāni tasya rājyaṃ ciraṃ na hi //
GarPur, 1, 114, 48.2 sa vṛkṣāgre prasupto hi patitaḥ pratibudhyate //
Hitopadeśa
Hitop, 2, 32.4 sa rātrau gāḍhanidrāyāṃ prasuptaḥ /
Hitop, 3, 26.14 kiṃ bhāvi tatra parasthāne kiṃ khāditavān kathaṃ vā prasuptaḥ ity asmaddhṛdayaṃ vidīryate /
Kathāsaritsāgara
KSS, 1, 3, 71.2 putrakasya prasuptasya nyastaṃ vāsasyalaktakam //
KSS, 1, 5, 85.1 kramādṛkṣe prasupte ca rājaputre ca jāgrati /
KSS, 2, 3, 62.2 agādasurakanyā sā prasuptasyāntikaṃ pituḥ //
KSS, 3, 4, 280.1 prasupte ca jane kṣiprādapāvṛtakapāṭakam /
KSS, 5, 2, 239.1 prasuptarājaputrīkāt svairaṃ nirgatya mandirāt /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 367.2 na tiṣṭhati tathāsīta nāsupte prasvapet tathā //
Ānandakanda
ĀK, 1, 15, 545.1 prasupyād darbhaśayane kṛṣṇājinatirohite /
ĀK, 1, 15, 552.2 yathāsukhaṃ prasupyācca niśi pañcamaṣaṣṭhayoḥ //
ĀK, 1, 20, 74.2 aṣṭadhā parivṛttā ca prasuptabhujagākṛtiḥ //
Gorakṣaśataka
GorŚ, 1, 47.2 mukhenācchādya tad dvāraṃ prasuptā parameśvarī //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 106.2 mukhenācchādya tad vāraṃ prasuptā parameśvarī //
Kokilasaṃdeśa
KokSam, 1, 58.2 svedāṅkūrān suratajanitān subhruvāṃ corayantaḥ seviṣyante niśi parabhṛta tvāṃ sukhena prasuptam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 4.1 prasuptaṃ cārṇave ghore hyapaśyatkūrmarūpiṇam /
SkPur (Rkh), Revākhaṇḍa, 8, 28.1 parivārya tatastaṃ tu prasuptāndevadānavān /
SkPur (Rkh), Revākhaṇḍa, 9, 11.2 prasuptaṃ devadeveśamupāste varavarṇinī //
SkPur (Rkh), Revākhaṇḍa, 9, 14.1 prasuptaṃ devamīśānaṃ bodhayansamupasthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 13, 2.1 tataḥ prasuptāṃstāñjñātvā rātrau devī jagāma ha /
SkPur (Rkh), Revākhaṇḍa, 19, 33.1 śāntaṃ prasuptaṃ navahemavarṇamumāsahāyaṃ bhagavantamīśam /
SkPur (Rkh), Revākhaṇḍa, 19, 34.1 tataḥ prasuptaḥ sahasā vibuddho rātrikṣaye devavaraḥ svabhāvāt /
SkPur (Rkh), Revākhaṇḍa, 28, 52.1 kācidādityavarṇābhā prasuptā tu priyopari /
SkPur (Rkh), Revākhaṇḍa, 103, 146.2 bhūmau prasupto govindaḥ putraśokena pīḍitaḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 6.2 apratarkyam avijñeyaṃ prasuptam iva sarvataḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 40.2 prasuptaṃ maṇḍalānīha dadrukuṣṭhavicarcikāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 81.1 dvijā anena mitraṃ svaṃ prasuptaṃ niśi ghātitam /