Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 3, 7, 42.3 pravṛddhaharṣo bhagavatkathāyāṃ saṃcoditas taṃ prahasann ivāha //
BhāgPur, 3, 15, 11.2 sa prahasya mahābāho bhagavān śabdagocaraḥ /
BhāgPur, 3, 18, 9.2 marmāṇy abhīkṣṇaṃ pratudantaṃ duruktaiḥ pracaṇḍamanyuḥ prahasaṃs taṃ babhāṣe //
BhāgPur, 3, 19, 1.3 prahasya premagarbheṇa tad apāṅgena so 'grahīt //
BhāgPur, 3, 20, 38.1 prahasya bhāvagambhīraṃ jighrantyātmānam ātmanā /
BhāgPur, 3, 28, 33.1 dhyānāyanaṃ prahasitaṃ bahulādharoṣṭhabhāsāruṇāyitatanudvijakundapaṅkti /
BhāgPur, 4, 1, 29.3 pratyāhuḥ ślakṣṇayā vācā prahasya tam ṛṣiṃ prabho //
BhāgPur, 4, 3, 15.2 evaṃ giritraḥ priyayābhibhāṣitaḥ pratyabhyadhatta prahasan suhṛtpriyaḥ /
BhāgPur, 4, 6, 41.2 namaskṛtaḥ prāha śaśāṅkaśekharaṃ kṛtapraṇāmaṃ prahasann ivātmabhūḥ //
BhāgPur, 4, 7, 1.3 abhyadhāyi mahābāho prahasya śrūyatām iti //
BhāgPur, 4, 15, 21.2 meghanirhrādayā vācā prahasannidamabravīt //
BhāgPur, 4, 24, 47.1 prītiprahasitāpāṅgamalakai rūpaśobhitam /
BhāgPur, 10, 1, 59.2 kaṃsastuṣṭamanā rājanprahasannidamabravīt //
BhāgPur, 10, 4, 25.2 vyasṛjadvasudevaśca prahasya tamuvāca ha //
BhāgPur, 11, 4, 8.2 prāha prahasya gatavismaya ejamānān /
BhāgPur, 11, 4, 14.1 tān āha devadeveśaḥ praṇatān prahasann iva /