Occurrences

Mānavagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Śukasaptati
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mānavagṛhyasūtra
MānGS, 2, 15, 6.1 yadyarcā dahyed vā naśyed vā prapated vā prabhajed vā prahased vā pracaled vā sthālyā vā sthālīm āsicya dakṣiṇottarā vā sthālī bhidyetottarā vopalāśe niyamya dvāravaṃśo vā sphuṭet /
Buddhacarita
BCar, 5, 49.2 ṛjuṣaṭpadapaṅktijuṣṭapadmā jalaphenaprahasattaṭā nadīva //
Carakasaṃhitā
Ca, Indr., 5, 20.1 krodhanaṃ trāsabahulaṃ sakṛtprahasitānanam /
Lalitavistara
LalVis, 5, 12.1 māyā ca devī snātānuliptagātrā vividhābharaṇaviṣkambhitabhujā suślakṣṇasulīlavastravaradhāriṇī prītiprāmodyaprasādapratilabdhā sārdhaṃ daśabhiḥ strīsahasraiḥ parivṛtā puraskṛtā rājñaḥ śuddhodanasya saṃgītiprāsāde sukhopaviṣṭasyāntikamupasaṃkramya dakṣiṇe pārśve ratnajālapratyupte bhadrāsane niṣadya smitamukhī vyapagatabhṛkuṭikā prahasitavadanā rājānaṃ śuddhodanamābhirgāthābhirabhāṣat /
LalVis, 7, 98.9 tīkṣṇadaṃṣṭraśca anupūrvadaṃṣṭraśca tuṅganāsaśca śucinayanaśca vimalanayanaśca prahasitanayanaśca āyatanayanaśca viśālanayanaśca nīlakuvalayadalasadṛśanayanaśca sahitabhrūśca mahārāja sarvārthasiddhaḥ kumāraḥ /
LalVis, 8, 4.1 tataḥ kumāro maṇḍyamānaḥ prahasitavadano vyapagatabhṛkuṭikaḥ paramamadhurayā vācā mātṛsvasāramevamāha amba kutrāhamupaneṣyata iti /
LalVis, 8, 4.3 tataḥ kumāraḥ smitamupadarśayan prahasitavadano mātṛsvasāraṃ gāthābhiradhyabhāṣata //
LalVis, 10, 9.4 atha viśvāmitro dārakācāryo vismitaḥ prahasitavadano nihatamānamadadarpa imāṃ gāthāmabhāṣata //
LalVis, 12, 33.3 tadyadā bodhisattvena sarvāṇyaśokabhāṇḍāni dattāni tadā sā bodhisattvamupasaṃkramya prahasitavadanā bodhisattvamevamāha kumāra kiṃ te mayāpanītaṃ yastvaṃ māṃ vimānayasi /
LalVis, 12, 39.3 tato rājā śuddhodanaḥ prahasitavadano bodhisattvamevamāha śakyasi punastvaṃ putra śilpamupadarśayitum sa āha bāḍhaṃ śakyāmi deva /
Mahābhārata
MBh, 1, 29, 18.2 prahasañślakṣṇayā vācā tathā vajrasamāhataḥ //
MBh, 1, 36, 5.1 evam uktastu dharmātmā śaunakaḥ prāhasat tadā /
MBh, 1, 39, 32.3 kṛmikaṃ prāhasat tūrṇaṃ mumūrṣur naṣṭacetanaḥ //
MBh, 1, 68, 6.8 tam āgataṃ prahasyaiva bāhubhyāṃ parigṛhya ca /
MBh, 1, 92, 46.1 atha tām aṣṭame putre jāte prahasitām iva /
MBh, 1, 96, 53.33 tayaivam uktaḥ sālvo 'pi prahasann idam abravīt /
MBh, 1, 122, 14.2 prahasya mandaṃ paiśalyād abhyabhāṣata vīryavān /
MBh, 1, 122, 14.4 brāhmaṇaḥ prahasan mandaṃ kauśalenābhyabhāṣata //
MBh, 1, 122, 15.9 evam uktaḥ pratyuvāca prahasya bharatān idam //
MBh, 1, 122, 34.2 sa māṃ nirākāram iva prahasann idam abravīt //
MBh, 1, 127, 5.2 bhīmasenastadā vākyam abravīt prahasann iva //
MBh, 1, 128, 8.1 evam uktvā prahasyainaṃ niścitya punar abravīt /
MBh, 1, 141, 1.2 bhīmasenastu taṃ dṛṣṭvā rākṣasaṃ prahasann iva /
MBh, 1, 142, 17.3 uvācedaṃ vacaḥ pārthaḥ prahasañ śanakair iva //
MBh, 1, 145, 7.5 sa dadāti mahat pātraṃ bhīmāya prahasann iva /
MBh, 1, 145, 7.9 tad ādāya gataṃ dṛṣṭvā hasanti prahasanti ca /
MBh, 1, 145, 7.13 prahasan bhīmasenāya vismitastasya karmaṇā /
MBh, 1, 147, 21.2 prahasann iva sarvāṃstān ekaikaṃ so 'pasarpati //
MBh, 1, 151, 7.1 bhīmasenastu tacchrutvā prahasann iva bhārata /
MBh, 1, 151, 13.30 darśayan rakṣase dantān prajahāsāśanisvanaḥ //
MBh, 1, 151, 14.2 savyena pāṇinā bhīmaḥ prahasann iva bhārata //
MBh, 1, 152, 15.2 abravīd brāhmaṇaśreṣṭha āśvāsya prahasann iva //
MBh, 1, 161, 3.3 uvāca madhuraṃ vākyaṃ tapatī prahasann iva //
MBh, 1, 181, 2.1 tān evaṃ vadato viprān arjunaḥ prahasann iva /
MBh, 1, 183, 7.1 tam abravīd vāsudevaḥ prahasya gūḍho 'pyagnir jñāyata eva rājan /
MBh, 1, 189, 24.1 tam abravīd ugradhanvā prahasya naivaṃśīlāḥ śeṣam ihāpnuvanti /
MBh, 1, 206, 16.2 prahasann iva kaunteya idaṃ vacanam abravīt //
MBh, 1, 211, 16.1 athābravīt puṣkarākṣaḥ prahasann iva bhārata /
MBh, 1, 211, 17.4 abravīt puṇḍarīkākṣaṃ prahasann iva bhārata //
MBh, 1, 215, 11.107 havyavāham idaṃ vākyam uvāca prahasann iva /
MBh, 1, 217, 11.2 dīpyamāne tataḥ prāsyat prahasan kṛṣṇavartmani //
MBh, 2, 1, 3.6 dhyātvā muhūrtaṃ kaunteyaḥ prahasan vākyam abravīt //
MBh, 2, 23, 20.2 prahasann abravīd rājā saṃgrāme vigataklamaḥ //
MBh, 2, 26, 14.2 uvāca bhīmaṃ prahasan kim idaṃ kuruṣe 'nagha //
MBh, 2, 39, 18.1 prahasaṃścābravīd vākyaṃ cedirājaḥ pratāpavān /
MBh, 2, 42, 17.2 jahāsa svanavaddhāsaṃ prahasyedam uvāca ha //
MBh, 2, 43, 7.2 arjunaśca yamau cobhau sarve te prāhasaṃstadā //
MBh, 2, 46, 27.1 vastram utkarṣati mayi prāhasat sa vṛkodaraḥ /
MBh, 2, 46, 30.1 tatra māṃ prāhasat kṛṣṇaḥ pārthena saha sasvanam /
MBh, 2, 49, 19.2 visaṃjñān bhūmipān dṛṣṭvā māṃ ca te prāhasaṃstadā //
MBh, 2, 54, 11.2 tam evaṃvādinaṃ pārthaṃ prahasann iva saubalaḥ /
MBh, 3, 13, 55.2 dṛṣṭvā ca māṃ dhārtarāṣṭrāḥ prāhasan pāpacetasaḥ //
MBh, 3, 13, 113.2 na hi me śāmyate duḥkhaṃ karṇo yat prāhasat tadā //
MBh, 3, 38, 36.1 tam uvāca tataḥ prītaḥ sa dvijaḥ prahasann iva /
MBh, 3, 38, 39.1 pratyuvāca mahendras taṃ prītātmā prahasann iva /
MBh, 3, 40, 17.3 tam abravīt prītamanāḥ kaunteyaḥ prahasann iva //
MBh, 3, 40, 21.1 ityuktaḥ pāṇḍaveyena kirātaḥ prahasann iva /
MBh, 3, 40, 61.2 tam uvāca mahātejāḥ prahasya vṛṣabhadhvajaḥ /
MBh, 3, 45, 14.2 lomaśaṃ prahasan vākyam idam āha śacīpatiḥ //
MBh, 3, 48, 32.1 ye sma te kupitāṃ kṛṣṇe dṛṣṭvā tvāṃ prāhasaṃs tadā /
MBh, 3, 53, 1.2 sā namaskṛtya devebhyaḥ prahasya nalam abravīt /
MBh, 3, 55, 4.1 tam abravīt prahasyendro nirvṛttaḥ sa svayaṃvaraḥ /
MBh, 3, 58, 2.1 hṛtarājyaṃ nalaṃ rājan prahasan puṣkaro 'bravīt /
MBh, 3, 61, 112.1 prahasanti sma tāṃ kecid abhyasūyanta cāpare /
MBh, 3, 77, 11.1 naiṣadhenaivam uktas tu puṣkaraḥ prahasann iva /
MBh, 3, 77, 19.1 jitvā ca puṣkaraṃ rājā prahasann idam abravīt /
MBh, 3, 81, 105.2 taṃ prahasyābravīd devo muniṃ rāgeṇa mohitam /
MBh, 3, 94, 9.2 vātāpiḥ prahasan rājan niścakrāma viśāṃ pate //
MBh, 3, 97, 5.2 taṃ paryaveṣad daityendra ilvalaḥ prahasann iva //
MBh, 3, 97, 9.1 pratyuvāca tato 'gastyaḥ prahasann ilvalaṃ tadā /
MBh, 3, 111, 14.2 pānāni cāgryāṇi tato mumoda cikrīḍa caiva prajahāsa caiva //
MBh, 3, 123, 5.1 athāśvinau prahasyaitām abrūtāṃ punar eva tu /
MBh, 3, 135, 34.2 prahasaṃścābravīd vākyam idaṃ sa munipuṃgavaḥ //
MBh, 3, 141, 21.2 tataḥ kṛṣṇābravīd vākyaṃ prahasantī manoramā /
MBh, 3, 148, 4.2 evam uktaḥ sa tejasvī prahasya harirabravīt //
MBh, 3, 152, 24.1 teṣāṃ vacas tat tu niśamya devaḥ prahasya rakṣāṃsi tato 'bhyuvāca /
MBh, 3, 154, 43.1 nyavārayat tau prahasan kuntīputro vṛkodaraḥ /
MBh, 3, 163, 32.3 jagrāsa prahasaṃs tāni sarvāṇyastrāṇi me 'nagha //
MBh, 3, 163, 39.1 tataḥ prahasya tad bhūtaṃ tatraivāntaradhīyata /
MBh, 3, 165, 9.1 tato mām abravīd rājan prahasya balavṛtrahā /
MBh, 3, 169, 20.1 tato māṃ prahasan rājan mātaliḥ pratyabhāṣata /
MBh, 3, 185, 45.1 tato 'bravīt tadā matsyas tān ṛṣīn prahasañśanaiḥ /
MBh, 3, 186, 116.1 tato mām abravīd vīra sa bālaḥ prahasann iva /
MBh, 3, 194, 19.1 tau prahasya hṛṣīkeśaṃ mahāvīryau mahāsurau /
MBh, 3, 224, 8.1 yās tāḥ pravrājamānāṃ tvāṃ prāhasan darpamohitāḥ /
MBh, 3, 227, 18.1 tato duryodhanaṃ karṇaḥ prahasann idam abravīt /
MBh, 3, 227, 24.1 tataḥ prahasitāḥ sarve te 'nyonyasya talān daduḥ /
MBh, 3, 229, 25.1 evam uktās tu gandharvāḥ prahasanto viśāṃ pate /
MBh, 3, 235, 1.2 tato 'rjunaś citrasenaṃ prahasann idam abravīt /
MBh, 3, 238, 1.2 citrasenaṃ samāgamya prahasann arjunas tadā /
MBh, 3, 241, 10.2 prahasya sahasā rājan vipratasthe sasaubalaḥ //
MBh, 3, 256, 15.2 taṃ rājā prāhasad dṛṣṭvā mucyatām iti cābravīt //
MBh, 3, 271, 4.1 sa tāḍyamānaḥ prahasan bhakṣayāmāsa vānarān /
MBh, 3, 271, 9.1 tato vinadya prahasañśālasparśavibodhitaḥ /
MBh, 3, 294, 9.2 tadainam abravīd bhūyo rādheyaḥ prahasann iva //
MBh, 3, 294, 13.2 tataḥ prahasya karṇas taṃ punar ityabravīd vacaḥ //
MBh, 3, 294, 39.1 tataḥ śakraḥ prahasan vañcayitvā karṇaṃ loke yaśasā yojayitvā /
MBh, 4, 13, 5.2 prahasann iva senānīr idaṃ vacanam abravīt //
MBh, 4, 20, 24.1 evam uktaḥ sa duṣṭātmā prahasya svanavat tadā /
MBh, 4, 21, 47.3 samutpatya ca kaunteyaḥ prahasya ca narādhamam /
MBh, 4, 23, 22.2 tena māṃ duḥkhitām evaṃ pṛcchase prahasann iva //
MBh, 4, 35, 1.3 prahasann abravīd rājan kutrāgamanam ityuta //
MBh, 4, 35, 18.2 kumāryastatra taṃ dṛṣṭvā prāhasan pṛthulocanāḥ //
MBh, 4, 36, 21.2 prahasiṣyanti vīra tvāṃ narā nāryaśca saṃgatāḥ //
MBh, 4, 36, 24.3 prahasantu ca māṃ nāryo narā vāpi bṛhannaḍe //
MBh, 4, 36, 28.2 sainikāḥ prāhasan kecit tathārūpam avekṣya tam //
MBh, 4, 36, 41.3 prahasya puruṣavyāghro rathasyāntikam ānayat //
MBh, 4, 52, 23.1 tato vajranikāśena phalgunaḥ prahasann iva /
MBh, 4, 53, 14.1 harṣayuktastathā pārthaḥ prahasann iva vīryavān /
MBh, 4, 54, 8.1 tataḥ pārtho mahābāhuḥ prahasya svanavat tadā /
MBh, 4, 58, 8.1 tataḥ prahasya bībhatsur divyam aindraṃ mahārathaḥ /
MBh, 4, 59, 41.1 tataḥ prahasya bībhatsuḥ pṛthudhāreṇa kārmukam /
MBh, 4, 61, 20.2 tam abravīcchāṃtanavaḥ prahasya kva te gatā buddhir abhūt kva vīryam //
MBh, 4, 63, 15.1 tam abravīd dharmarājaḥ prahasya virāṭam ārtaṃ kurubhiḥ prataptam /
MBh, 4, 64, 28.2 kurūṃstān prahasan rājan vāsāṃsyapaharad balī //
MBh, 5, 7, 9.1 tato duryodhanaḥ kṛṣṇam uvāca prahasann iva /
MBh, 5, 54, 26.1 unmattam iva cāpi tvāṃ prahasantīha duḥkhitam /
MBh, 5, 61, 14.3 bhīṣmastu duryodhanam eva rājan madhye kurūṇāṃ prahasann uvāca //
MBh, 5, 73, 1.2 etacchrutvā mahābāhuḥ keśavaḥ prahasann iva /
MBh, 5, 89, 23.2 abhivīkṣya sahāmātyaṃ dāśārhaḥ prahasann iva //
MBh, 5, 110, 19.3 pratyuvāca vrajann eva prahasan vinatātmajaḥ //
MBh, 5, 117, 1.2 gālavaṃ vainateyo 'tha prahasann idam abravīt /
MBh, 5, 126, 1.2 tataḥ prahasya dāśārhaḥ krodhaparyākulekṣaṇaḥ /
MBh, 5, 140, 1.3 uvāca prahasan vākyaṃ smitapūrvam idaṃ tadā //
MBh, 5, 155, 24.2 uvāca dhīmān kaunteyaḥ prahasya sakhipūrvakam //
MBh, 5, 170, 20.2 apātayaṃ śarair dīptaiḥ prahasan puruṣarṣabha //
MBh, 5, 179, 1.2 tato mām abravīd rāmaḥ prahasann iva bhārata /
MBh, 6, BhaGī 2, 10.1 tamuvāca hṛṣīkeśaḥ prahasanniva bhārata /
MBh, 6, 41, 16.2 abhiprāyo 'sya vijñāto mayeti prahasann iva //
MBh, 6, 43, 21.2 cicheda niśitair bāṇaiḥ prahasann iva bhārata /
MBh, 6, 49, 7.2 vivyādha prahasan vīras tiṣṭha tiṣṭheti cābravīt //
MBh, 6, 54, 15.2 hṛdyavidhyat pṛṣatkena prahasann iva pāṇḍavaḥ //
MBh, 6, 54, 39.1 etacchrutvā vaco bhīṣmaḥ prahasan vai muhur muhuḥ /
MBh, 6, 55, 62.2 muhur abhyutsmayan bhīṣmaḥ prahasya svanavat tadā //
MBh, 6, 56, 26.1 tataḥ prahasyādbhutadarśanena gāṇḍīvanirhrādamahāsvanena /
MBh, 6, 75, 39.3 kṣurapreṇa sutīkṣṇena prahasann iva bhārata //
MBh, 6, 76, 7.1 tenaivam uktaḥ prahasanmahātmā duryodhanaṃ jātamanyuṃ viditvā /
MBh, 6, 78, 52.1 tataḥ prahasya samare bhīmasenaḥ paraṃtapaḥ /
MBh, 6, 79, 36.1 tataḥ prāgjyotiṣo rājan prahasann iva bhārata /
MBh, 6, 79, 45.1 tataḥ prahasya samare nakulasya mahārathaḥ /
MBh, 6, 79, 48.3 prahasann iva tāṃ cāpi śaravṛṣṭiṃ jaghāna ha //
MBh, 6, 100, 35.2 ājaghānorasi kruddhaḥ prahasañ śatrukarśanaḥ //
MBh, 6, 104, 40.2 anicchann api saṃkruddhaḥ prahasann idam abravīt //
MBh, 6, 107, 2.2 ājaghāna raṇe rājan prahasann iva bhārata //
MBh, 6, 114, 43.1 tataḥ prahasya bībhatsur vyākṣipan gāṇḍivaṃ dhanuḥ /
MBh, 6, 115, 34.1 abravīcca naravyāghraḥ prahasann iva tānnṛpān /
MBh, 7, 13, 29.2 vivyādha prahasan bāṇair lāḍayan kopayann iva //
MBh, 7, 15, 35.2 prāhasat sahasā hṛṣṭastrāsayan vai yatavratam //
MBh, 7, 18, 16.1 atha prahasya bībhatsur lalitthānmālavān api /
MBh, 7, 21, 10.2 duryodhano 'bravīt karṇaṃ prahṛṣṭaḥ prahasann iva //
MBh, 7, 29, 26.2 jaghānāstrabalenāśu prahasann arjunastadā //
MBh, 7, 35, 5.1 tato 'bhimanyuḥ prahasan sārathiṃ vākyam abravīt /
MBh, 7, 37, 13.1 tāṃstathā bruvato dṛṣṭvā saubhadraḥ prahasann iva /
MBh, 7, 42, 10.2 cicheda prahasan rājā dharmaputraḥ pratāpavān //
MBh, 7, 47, 26.1 tam ācāryo 'bravīt karṇaṃ śanakaiḥ prahasann iva /
MBh, 7, 57, 46.1 tatastāvāgatau śarvaḥ provāca prahasann iva /
MBh, 7, 66, 8.2 sarathāśvadhvajaṃ tīkṣṇaiḥ prahasan vai sasārathim //
MBh, 7, 67, 14.1 pārthastu prahasan dhīmān ācāryaṃ sa śaraughiṇam /
MBh, 7, 67, 20.1 bhojastu prahasan pārthaṃ vāsudevaṃ ca mādhavam /
MBh, 7, 68, 59.1 tataḥ sa prahasan vīro gadām udyamya bhārata /
MBh, 7, 73, 8.2 uvāca sūtaṃ śaineyaḥ prahasan yuddhadurmadaḥ //
MBh, 7, 74, 58.1 tataḥ prahasya govindaḥ sādhu sādhvityathābravīt /
MBh, 7, 77, 29.2 prahasann iva putraste yoddhukāmaḥ samāhvayat //
MBh, 7, 79, 28.1 prahasaṃstu naravyāghraḥ śvetāśvaḥ kṛṣṇasārathiḥ /
MBh, 7, 82, 14.2 dvidhā cicheda bhallena prahasann iva bhārata //
MBh, 7, 82, 20.2 bhrātā bhrātaram āyāntaṃ vivyādha prahasann iva //
MBh, 7, 83, 15.2 vivyādha prahasan rājan rākṣasendram amarṣaṇam //
MBh, 7, 90, 28.2 dhanuścicheda samare prahasann iva bhārata //
MBh, 7, 91, 32.1 sātyakiṃ chinnadhanvānaṃ prahasann iva bhārata /
MBh, 7, 91, 35.2 vivyādha ṣaṣṭyā subhṛśaṃ śarāṇāṃ prahasann iva //
MBh, 7, 91, 43.2 sāṅgadau jalasaṃdhasya cicheda prahasann iva //
MBh, 7, 92, 20.2 prahasaṃścāsya cicheda kārmukaṃ ripubhīṣaṇam //
MBh, 7, 93, 7.2 prahasya sahasāvidhyad viṃśatyā śinipuṃgavam //
MBh, 7, 94, 1.3 prahasya sūtaṃ vacanaṃ babhāṣe śinipravīraḥ kurupuṃgavāgrya //
MBh, 7, 96, 13.2 śanair yāhīti yantāram abravīt prahasann iva //
MBh, 7, 99, 16.1 sātyakiṃ tu mahārāja prahasann iva bhārata /
MBh, 7, 101, 9.1 tasya tal lāghavaṃ dṛṣṭvā prahasan dvijasattamaḥ /
MBh, 7, 101, 39.1 tam api prahasan droṇaḥ śarair ninye yamakṣayam /
MBh, 7, 102, 98.2 prahasann iva kaunteyaḥ śarair ninye yamakṣayam //
MBh, 7, 103, 4.1 sa tathā saṃvṛto bhīmaḥ prahasann iva bhārata /
MBh, 7, 104, 17.1 prahasya bhīmasenastu karṇaṃ pratyarpayad raṇe /
MBh, 7, 107, 19.1 tataḥ prahasyādhirathistūrṇam asyañ śitāñ śarān /
MBh, 7, 108, 32.1 prahasantau tathānyonyaṃ bhartsayantau muhur muhuḥ /
MBh, 7, 111, 3.1 sa bhīmaṃ pañcabhir viddhvā rādheyaḥ prahasann iva /
MBh, 7, 111, 7.2 prajahāsa mahāhāsaṃ kṛte pratikṛtaṃ punaḥ //
MBh, 7, 114, 50.3 tad asya sahasā karṇo vyadhamat prahasann iva //
MBh, 7, 114, 53.1 tataḥ prahasyādhirathir anyad ādatta kārmukam /
MBh, 7, 114, 77.2 prahasaṃśca punar vākyaṃ bhīmam āha vṛṣastadā //
MBh, 7, 122, 28.2 prahasan devakīputram idaṃ vacanam abravīt //
MBh, 7, 130, 26.2 tatastām eva jagrāha prahasan pāṇḍunandanaḥ //
MBh, 7, 130, 29.1 durmadasya tato bhīmaḥ prahasann iva saṃyuge /
MBh, 7, 133, 44.2 evam uktastu rādheyaḥ prahasan bharatarṣabha /
MBh, 7, 137, 18.2 bāhlīkasya raṇe rājan sātyakiḥ prahasann iva //
MBh, 7, 137, 26.2 dvidhā cicheda samare prahasann iva kauravaḥ //
MBh, 7, 137, 30.2 jahāra rathaśārdūlaḥ prahasañ śinipuṃgavaḥ //
MBh, 7, 141, 7.1 tataḥ kruddho mahārāja śaineyaḥ prahasann iva /
MBh, 7, 142, 6.2 tad apyasya śaraiḥ karṇo vyadhamat prahasann iva //
MBh, 7, 142, 13.2 abravīt prahasan vākyaṃ sahadevaṃ viśāṃ pate //
MBh, 7, 142, 16.2 prāyāt pāñcālapāṇḍūnāṃ sainyāni prahasann iva //
MBh, 7, 144, 16.2 vivyādha navabhir bhallaiḥ śikhaṇḍī prahasann iva //
MBh, 7, 146, 28.2 vivyādha niśitair bāṇair arjunaṃ prahasann iva //
MBh, 7, 148, 39.2 abhyabhāṣata haiḍimbaṃ dāśārhaḥ prahasann iva //
MBh, 7, 150, 73.1 tataḥ prahasya samare bhaimasenir mahābalaḥ /
MBh, 7, 163, 26.2 tat tat pratijaghānāśu prahasaṃstasya pāṇḍavaḥ //
MBh, 7, 164, 26.2 prahasan viśikhāṃstīkṣṇān udyamya paramāstravit //
MBh, 7, 164, 125.1 dhṛṣṭadyumnaḥ prahasyānyat punar ādāya kārmukam /
MBh, 7, 169, 20.2 saṃrabdhaḥ sātyakiṃ prāha saṃkruddhaḥ prahasann iva //
MBh, 7, 169, 54.2 pāñcālarājasya sutaḥ prahasann idam abravīt //
MBh, 7, 170, 54.1 tato drauṇiḥ prahasyainam udāsam abhibhāṣya ca /
MBh, 7, 171, 47.2 yuyudhānena vai drauṇiḥ prahasan vākyam abravīt //
MBh, 7, 171, 65.1 yuvānam indīvaradāmavarṇaṃ cedipriyaṃ yuvarājaṃ prahasya /
MBh, 8, 9, 14.1 tau sātyakir mahārāja prahasan sarvatodiśam /
MBh, 8, 9, 26.2 kekayaṃ pañcaviṃśatyā vivyādha prahasann iva //
MBh, 8, 13, 10.2 sa daṇḍadhāras turagāṃs tribhis tribhis tato nanāda prajahāsa cāsakṛt //
MBh, 8, 17, 49.1 nakulaś ca tadā karṇaṃ prahasann idam abravīt /
MBh, 8, 17, 61.2 ājaghne prahasan vīraḥ sarvalokamahāratham //
MBh, 8, 17, 82.1 tataḥ prahasyādhirathiḥ śarajālāni māriṣa /
MBh, 8, 17, 91.1 tam abhidrutya rādheyaḥ prahasan vai punaḥ punaḥ /
MBh, 8, 27, 17.3 madrarājaḥ prahasyedaṃ vacanaṃ pratyabhāṣata //
MBh, 8, 28, 19.1 tacchrutvā prāhasan haṃsā ye tatrāsan samāgatāḥ /
MBh, 8, 28, 27.1 evam ukte tu kākena prahasyaiko vihaṃgamaḥ /
MBh, 8, 28, 30.1 atha kākāḥ prajahasur ye tatrāsan samāgatāḥ /
MBh, 8, 30, 88.3 punaḥ prahasya rādheyaḥ punar yāhīty acodayat //
MBh, 8, 33, 14.2 vatsadantair maheṣvāsaḥ prahasann iva bhārata //
MBh, 8, 33, 19.1 tataḥ prahasyādhirathir vidhunvānaḥ sa kārmukam /
MBh, 8, 33, 27.2 prahasya puruṣendrasya śaraiś cicheda kārmukam //
MBh, 8, 33, 36.2 abravīt prahasan rājan kutsayann iva pāṇḍavam //
MBh, 8, 34, 16.2 abravīd vacanaṃ śalyaṃ rādheyaḥ prahasann iva //
MBh, 8, 35, 24.1 viratho bharataśreṣṭhaḥ prahasann anilopamaḥ /
MBh, 8, 39, 26.2 prahasan pratijagrāha droṇaputro mahāraṇe //
MBh, 8, 40, 11.2 yamayoḥ prahasan rājan vivyādhaiva ca saptabhiḥ //
MBh, 8, 40, 22.2 pāñcālyaṃ pañcaviṃśatyā prahasya puruṣarṣabha //
MBh, 8, 40, 85.1 etacchrutvā mahārāja govindaḥ prahasann iva /
MBh, 8, 46, 46.1 yaḥ sūtaputraḥ prahasan durātmā purābravīn nirjitāṃ saubalena /
MBh, 8, 50, 2.1 tato 'bravīd vāsudevaḥ prahasann iva pāṇḍavam /
MBh, 8, 56, 19.1 tataḥ prahasyādhirathir vikṣipan dhanur uttamam /
MBh, 8, 60, 11.1 tataḥ prahasyāśu narapravīro rathaṃ rathenādhirather jagāma /
MBh, 8, 63, 75.3 taṃ prahasyābravīt kṛṣṇaḥ pārthaṃ param idaṃ vacaḥ //
MBh, 8, 63, 78.1 iti kṛṣṇavacaḥ śrutvā prahasan kapiketanaḥ /
MBh, 8, 63, 80.3 na hi me śāmyate vairaṃ kṛṣṇāṃ yat prāhasat purā //
MBh, 8, 65, 35.1 śalyaṃ ca pārtho daśabhiḥ pṛṣatkair bhṛśaṃ tanutre prahasann avidhyat /
MBh, 8, 67, 4.2 sabhāyāṃ prāhasaḥ karṇa kva te dharmas tadā gataḥ //
MBh, 8, 69, 17.1 yaḥ sa dyūtajitāṃ kṛṣṇāṃ prāhasat puruṣādhamaḥ /
MBh, 9, 9, 26.1 tataḥ prahasya nakulaścaturbhiścaturo raṇe /
MBh, 9, 9, 30.2 cicheda prahasan yuddhe kṣurapreṇa mahārathaḥ //
MBh, 9, 13, 26.1 tataḥ prahasya bībhatsur vyākṣipad gāṇḍivaṃ dhanuḥ /
MBh, 9, 26, 37.2 śiraścicheda prahasaṃstaptakuṇḍalabhūṣaṇam //
MBh, 9, 26, 48.1 tato 'sya prahasan kruddhaḥ śiraḥ kāyād apāharat /
MBh, 9, 27, 51.2 vikṛṣya balavaccāpaṃ krodhena prahasann iva //
MBh, 9, 30, 15.4 abhyabhāṣata kaunteyaḥ prahasann iva bhārata //
MBh, 9, 37, 40.1 taṃ prahasyābravīd devo muniṃ rāgeṇa mohitam /
MBh, 9, 58, 9.1 so 'vāpya vairasya parasya pāraṃ vṛkodaraḥ prāha śanaiḥ prahasya /
MBh, 11, 8, 23.2 uvāca prahasan vākyaṃ pṛthivīṃ devasaṃsadi //
MBh, 12, 3, 29.1 tam uvāca bhṛguśreṣṭhaḥ saroṣaḥ prahasann iva /
MBh, 12, 24, 8.2 ita eva gṛhītāni mayeti prahasann iva //
MBh, 12, 125, 18.2 tasya bāṇapathaṃ tyaktvā tasthivān prahasann iva //
MBh, 12, 126, 46.1 tataḥ prahasya bhagavāṃstanur dharmabhṛtāṃ varaḥ /
MBh, 12, 142, 41.1 tataḥ satyapratijño vai sa pakṣī prahasann iva /
MBh, 12, 151, 10.1 evam uktastataḥ prāha śalmaliḥ prahasann iva /
MBh, 12, 217, 1.2 punar eva tu taṃ śakraḥ prahasann idam abravīt /
MBh, 12, 221, 50.2 prāhasann abhyasūyaṃśca sarvavṛddhān guṇāvarāḥ //
MBh, 12, 221, 77.2 dṛṣṭvā dveṣāt prāhasanta suhṛtsaṃbhāvitā hyapi //
MBh, 12, 259, 27.2 viṣayeṣvindriyavaśaṃ mānavāḥ prahasanti tam //
MBh, 12, 278, 36.2 tataḥ prīto 'bhavad devyāḥ prahasaṃścedam abravīt /
MBh, 12, 310, 27.1 uvāca cainaṃ bhagavāṃstryambakaḥ prahasann iva /
MBh, 12, 314, 12.2 sa prahasya viśuddhātmā śaktiṃ prajvalitāṃ tadā /
MBh, 12, 319, 5.2 prajahāsa tato hāsaṃ śukaḥ samprekṣya bhāskaram //
MBh, 13, 10, 37.2 utsmayan prāhasaccāpi dṛṣṭvā rājā purohitam /
MBh, 13, 10, 52.1 etasmāt kāraṇād brahman prahase tvāṃ dvijottama /
MBh, 13, 10, 52.2 na tvāṃ paribhavan brahman prahasāmi gurur bhavān //
MBh, 13, 10, 53.2 jātiṃ smarāmyahaṃ tubhyam atastvāṃ prahasāmi vai //
MBh, 13, 14, 174.2 āha māṃ bhagavān īśaḥ prahasann iva śaṃkaraḥ //
MBh, 13, 31, 50.2 pādāvupaspṛśya śanaiḥ prahasan vākyam abravīt //
MBh, 13, 39, 6.1 hasantaṃ prahasantyetā rudantaṃ prarudanti ca /
MBh, 13, 98, 8.2 tataḥ prahasya bhagavāñjamadagnir uvāca tam /
MBh, 13, 144, 17.1 akasmācca prahasati tathākasmāt praroditi /
MBh, 14, 19, 46.2 ātmānam ālokayati manasā prahasann iva //
MBh, 14, 32, 24.1 tataḥ prahasya janakaṃ brāhmaṇaḥ punar abravīt /
MBh, 14, 54, 17.1 smarann eva ca taṃ prāha mātaṅgaḥ prahasann iva /
MBh, 14, 73, 6.1 abravīcca tato jiṣṇuḥ prahasann iva bhārata /
MBh, 14, 73, 9.2 vitatya śarajālena prajahāsa dhanaṃjayaḥ //
MBh, 14, 78, 21.2 jatrudeśe naravyāghraḥ prahasan babhruvāhanaḥ //
MBh, 14, 78, 29.2 cakāra rājño nirjīvān prahasan pāṇḍavarṣabhaḥ //
MBh, 14, 82, 5.1 tam uvācoragapater duhitā prahasantyatha /
MBh, 14, 83, 8.1 ityuktaḥ pratyuvācainaṃ pāṇḍavaḥ prahasann iva /
MBh, 14, 92, 18.1 iti pṛṣṭo dvijaistaiḥ sa prahasya nakulo 'bravīt /
MBh, 14, 93, 39.2 prahasann iva viprāya sa tasmai pradadau tadā //
MBh, 14, 93, 88.1 tato mayoktaṃ tad vākyaṃ prahasya dvijasattamāḥ /
MBh, 16, 8, 49.2 uvāca tānmahābāhur arjunaḥ prahasann iva //
MBh, 18, 1, 11.1 maivam ityabravīt taṃ tu nāradaḥ prahasann iva /
Rāmāyaṇa
Rām, Bā, 2, 29.1 tam uvāca tato brahmā prahasan munipuṃgavam /
Rām, Bā, 22, 9.1 tayos tad vacanaṃ śrutvā prahasya munipuṃgavaḥ /
Rām, Bā, 26, 1.2 prahasya rāghavaṃ vākyam uvāca madhurākṣaram //
Rām, Bā, 37, 20.3 prakṣipya prahasan nityaṃ majjatas tān nirīkṣya vai //
Rām, Bā, 38, 3.1 viśvāmitras tu kākutstham uvāca prahasann iva /
Rām, Bā, 47, 21.1 indras tu prahasan vākyam ahalyām idam abravīt /
Rām, Bā, 51, 12.2 viśvāmitram idaṃ vākyam uvāca prahasann iva //
Rām, Ay, 30, 22.1 pratīkṣamāṇo 'bhijanaṃ tadārtam anārtarūpaḥ prahasann ivātha /
Rām, Ay, 63, 13.2 prahasanti sma rājānaṃ pramadāḥ kṛṣṇapiṅgalāḥ //
Rām, Ay, 85, 3.1 athovāca bharadvājo bharataṃ prahasann iva /
Rām, Ār, 10, 61.2 abravīt prahasan dhīmān agastyo munisattamaḥ //
Rām, Ār, 16, 25.1 ity evam uktaḥ kākutsthaḥ prahasya madirekṣaṇām /
Rām, Ār, 22, 18.2 abravīd rākṣasān sarvān prahasan sa kharas tadā //
Rām, Ār, 27, 28.3 chittvā vajranikāśena rāghavaḥ prahasann iva /
Rām, Ār, 28, 15.2 pratyuvāca tato rāmaṃ prahasan krodhamūrchitaḥ //
Rām, Ār, 44, 35.2 prahasya tasyā haraṇe dhṛtaṃ manaḥ samarpayāmāsa vadhāya rāvaṇaḥ //
Rām, Ār, 56, 10.2 punaḥ prahasitā sītā vinaśiṣyāmi lakṣmaṇa //
Rām, Ki, 8, 19.2 pratyuvāca sa kākutsthaḥ sugrīvaṃ prahasann iva //
Rām, Ki, 10, 26.2 vacanaṃ vaktum ārebhe sugrīvaṃ prahasann iva //
Rām, Ki, 11, 35.1 sa prahasyābravīn mandaṃ krodhāt tam asurottamam /
Rām, Su, 1, 118.2 jagāmākāśam āviśya vīryavān prahasann iva //
Rām, Su, 25, 24.1 pītvā tailaṃ pranṛttāśca prahasantyo mahāsvanāḥ /
Rām, Su, 56, 37.1 prahasya ca mahānādam ukto 'haṃ bhīmayā tayā /
Rām, Su, 59, 14.1 gāyanti kecit praṇamanti kecin nṛtyanti kecit prahasanti kecit /
Rām, Su, 59, 16.2 gāyantam anyaḥ prahasann upaiti hasantam anyaḥ prahasann upaiti //
Rām, Su, 59, 16.2 gāyantam anyaḥ prahasann upaiti hasantam anyaḥ prahasann upaiti //
Rām, Yu, 16, 16.2 abravīt prahasan vākyaṃ sarvabhūtahite rataḥ //
Rām, Yu, 26, 25.1 kālikāḥ pāṇḍurair dantaiḥ prahasantyagrataḥ sthitāḥ /
Rām, Yu, 33, 33.2 bibheda samare nīlaṃ nikumbhaḥ prajahāsa ca //
Rām, Yu, 36, 18.2 prajahāsa mahābāhur vacanaṃ cedam abravīt //
Rām, Yu, 41, 29.2 prahasan paścimadvāraṃ hanūmān yatra yūthapaḥ //
Rām, Yu, 44, 13.1 sa prahasya mahātejā hanūmānmārutātmajaḥ /
Rām, Yu, 44, 21.2 prahasya parayā prītyā bhrāmayāmāsa saṃyuge //
Rām, Yu, 45, 26.2 suvarṇajālasaṃyuktaṃ prahasantam iva śriyā //
Rām, Yu, 51, 1.2 kumbhakarṇo babhāṣe 'tha vacanaṃ prajahāsa ca //
Rām, Yu, 53, 9.2 pratyuvāca tato vākyaṃ prahasan rākṣasādhipaḥ //
Rām, Yu, 53, 35.2 kumbhakarṇo mahāvaktraḥ prahasann idam abravīt //
Rām, Yu, 55, 102.1 prahasya vikṛtaṃ bhīmaṃ sa meghasvanitopamam /
Rām, Yu, 66, 17.2 abravīt prahasan vākyam uttarottaravādinam //
Rām, Yu, 66, 35.1 sa taṃ dṛṣṭvā patantaṃ vai prahasya raghunandanaḥ /
Rām, Yu, 76, 15.2 acintayitvā prahasannaitat kiṃcid iti bruvan //
Rām, Yu, 83, 9.1 athovāca prahasyaitān rāvaṇaḥ krodhamūrchitaḥ /
Rām, Yu, 92, 10.2 uvāca rāvaṇaṃ vīraḥ prahasya paruṣaṃ vacaḥ //
Rām, Yu, 95, 21.2 prahasann iva kākutsthaḥ saṃdadhe sāyakāñ śitān //
Rām, Utt, 4, 11.1 prajāpatistu tānyāha sattvāni prahasann iva /
Rām, Utt, 12, 16.1 prahasan prāha daityendro rākṣasendram idaṃ vacaḥ /
Rām, Utt, 16, 21.1 tato rāma mahādevaḥ prahasan vīkṣya tatkṛtam /
Rām, Utt, 17, 3.2 kāmamohaparītātmā papraccha prahasann iva //
Rām, Utt, 19, 18.1 taṃ prahasyābravīd rakṣa ikṣvākuṃ pṛthivīpatim /
Rām, Utt, 31, 4.2 uvāca rāmaṃ prahasan pitāmaha iveśvaram //
Rām, Utt, 31, 24.1 tataḥ salīlaṃ prahasan rāvaṇo rākṣasādhipaḥ /
Rām, Utt, 34, 32.2 kutastvam iti covāca prahasan rāvaṇaṃ prati //
Rām, Utt, 37, 5.2 prahasan rāghavo vākyam uvāca madhurākṣaram //
Rām, Utt, 41, 23.1 prahasantī tu vaidehī rāmaṃ vākyam athābravīt /
Rām, Utt, 57, 5.1 śatrughnasya vacaḥ śrutvā prahasya munipuṃgavaḥ /
Rām, Utt, 59, 20.1 tataḥ prahasya lavaṇaḥ śūlaṃ jagrāha pāṇinā /
Rām, Utt, 60, 13.1 tasmiṃstathā bruvāṇe tu rākṣasaḥ prahasann iva /
Rām, Utt, 61, 12.1 tataḥ prahasya lavaṇo vṛkṣam utpāṭya līlayā /
Rām, Utt, 78, 1.2 pratyuvāca mahātejāḥ prahasan rāghavo vacaḥ //
Rām, Utt, 78, 18.1 tataḥ prahasya varadaḥ saha devyā mahāyaśāḥ /
Rām, Utt, 80, 3.2 uvāca rūpasampannāṃ tāṃ striyaṃ prahasann iva //
Rām, Utt, 94, 16.2 rāghavaḥ prahasan vākyaṃ sarvasaṃhāram abravīt //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 194.1 tataḥ prahasitā sarve rumaṇvān idam abravīt /
Daśakumāracarita
DKCar, 2, 2, 314.1 ekadā ca harmyagatāyāstasyāḥ sthānasthitamapi karṇakuvalayaṃ srastamiti samādadhatī pramatteva pracyāvya punar utkṣipya bhūmestenopakanyāpuraṃ kāraṇena kenāpi bhavanāṅgaṇaṃ praviṣṭasya kāntakasyopari pravṛttakuharapārāvatatrāsanāpadeśāt prahasantī prāhārṣam //
DKCar, 2, 8, 93.0 prāhasīcca prītiphullalocano 'ntaḥpurapramadājanaḥ //
Harivaṃśa
HV, 5, 11.2 venaḥ prahasya durbuddhir imam artham anarthavat //
Harṣacarita
Harṣacarita, 1, 232.1 astamupagate ca bhagavati gabhastimati stimitataram avatarati tamasi prahasitāmiva sitāṃ diśaṃ paurandarīṃ darīmiva kesariṇi muñcati candramasi sarasvatī śucini cīnāṃśukasukumāratare taraṅgiṇi dugūlakomalaśayana iva śoṇasaikate samupaviṣṭā svapnakṛtaprārthanā pādapatanalagnāṃ dadhīcacaraṇanakhacandrikāmiva lalāṭikāṃ dadhānā gaṇḍasthalādarśapratibimbitena cāruhāsiny ayamasāvāhṛto hṛdayadayito jana iti śravaṇasamīpavartinā nivedyamānamadanasaṃdeśevendunā vikīryamāṇanakhakiraṇacakravālena vālavyajanīkṛtacandrakalākalāpeneva kareṇa vījayantī svedinaṃ kapolapaṭṭam atra dadhīcād ṛte na kenacitpraveṣṭavyam iti tiraścīnaṃ cittabhuvā pātitāṃ vilāsavetralatāmiva bālamṛṇālikām adhistanaṃ stanayantī kathamapi hṛdayena vahantī pratipālayāmāsa āsīccāsyā manasi ahamapi nāma sarasvatī yatrāmunā manojanmanā jānatyeva paravaśīkṛtā //
Kūrmapurāṇa
KūPur, 1, 1, 79.2 ubhābhyāmatha hastābhyāṃ pasparśa prahasanniva //
KūPur, 1, 2, 11.1 tathokto 'haṃ śriyaṃ devīmabruvaṃ prahasanniva /
KūPur, 1, 9, 19.1 tataḥ prahasya bhagavān brahmā vedanidhiḥ prabhuḥ /
KūPur, 1, 14, 72.1 tato bhagavatī devī prahasantī maheśvaram /
KūPur, 1, 14, 74.1 tataḥ prahasya bhagavān kapardī nīlalohitaḥ /
KūPur, 1, 16, 24.2 toṣitaśchandayāmāsa vareṇa prahasanniva //
KūPur, 1, 21, 34.1 athābravīd rājaputraḥ prahasan vai jayadhvajaḥ /
KūPur, 1, 21, 53.1 tān sarvān dānavo viprāḥ śūlena prahasanniva /
KūPur, 1, 24, 83.1 śrutvā tadvacanaṃ kṛṣṇaḥ prahasan vai vṛṣadhvajam /
KūPur, 1, 25, 54.2 śṛṇvatāmeva putrāṇāṃ sarveṣāṃ prahasanniva //
KūPur, 1, 25, 96.1 tataḥ sa bhagavānīśaḥ prahasan parameśvaraḥ /
KūPur, 2, 31, 7.2 provāca prahasan vākyaṃ roṣatāmravilocanaḥ //
KūPur, 2, 31, 17.2 śrutvāha prahasan vākyaṃ viśvātmāpi vimohitaḥ //
KūPur, 2, 35, 17.2 ehyehīti puraḥ sthitvā kṛtāntaḥ prahasanniva //
KūPur, 2, 41, 23.1 saṃvartakānalaprakhyaḥ kumāraḥ prahasanniva /
Liṅgapurāṇa
LiPur, 1, 6, 12.2 yācito muniśārdūlā brahmaṇā prahasan kṣaṇāt //
LiPur, 1, 17, 73.1 divyaṃ śabdamayaṃ rūpamāsthāya prahasan sthitaḥ /
LiPur, 1, 29, 15.1 atha dṛṣṭvāparā nāryaḥ kiṃcit prahasitānanāḥ /
LiPur, 1, 41, 59.2 tataḥ prahasya bhagavānpitāmahamumāpatiḥ //
LiPur, 1, 62, 17.1 ityuktaḥ sa muniḥ śrīmān prahasann idam abravīt /
LiPur, 1, 62, 35.1 tamāha prahasanviṣṇurehi vatsa dhruvo bhavān /
LiPur, 1, 80, 20.2 kāściddṛṣṭvā hariṃ nāryaḥ kiṃcit prahasitānanāḥ //
LiPur, 1, 86, 7.2 prahasanprāha viśvātmā sanandanapurogamān //
LiPur, 1, 87, 3.2 evamuktaḥ prahasyeśaḥ pinākī nīlalohitaḥ /
LiPur, 1, 95, 58.3 vijñāpitas tathā devaḥ prahasanprāha tān surān //
LiPur, 1, 97, 13.1 sāṃbaḥ sanandī sagaṇaḥ provāca prahasanniva /
LiPur, 1, 98, 169.1 tadā prāha mahādevaḥ prahasanniva śaṅkaraḥ /
LiPur, 1, 102, 12.1 anugṛhya tadā devīmuvāca prahasanniva /
LiPur, 1, 106, 8.2 devīmuvāca deveśo girijāṃ prahasanniva //
LiPur, 1, 107, 64.1 evamuktastadā tena prahasanniva śaṅkaraḥ /
LiPur, 2, 3, 95.2 tacchrutvā prāhasankṛṣṇaḥ prāha jāṃbavatīṃ mudā //
LiPur, 2, 3, 97.1 prahasantī yathāyogaṃ śikṣayāmāsa taṃ munim /
LiPur, 2, 3, 105.2 prahasya gānayogena gāyasva mama sannidhau //
LiPur, 2, 5, 30.2 tataḥ prahasya bhagavān svarūpam akaroddhariḥ //
LiPur, 2, 5, 67.1 tataḥ prahasya govindaḥ sarvānutsārya taṃ munim /
LiPur, 2, 5, 74.1 tathetyuktvā sa govindaḥ prahasya madhusūdanaḥ /
LiPur, 2, 5, 121.1 tathetyuktvā ca sā devī prahasantī cakāra ha /
LiPur, 2, 6, 84.2 ityukto bhagavānviṣṇuḥ prahasyāha janārdanaḥ /
Matsyapurāṇa
MPur, 120, 18.2 truṭyatsragdāmapatitaṃ ramaṇaṃ prāhasacciram //
MPur, 129, 22.1 uvāca prahasanvākyaṃ mayaṃ daityagaṇādhipam /
MPur, 154, 450.1 tatastāścoditā devamūcuḥ prahasitānanāḥ /
MPur, 156, 33.2 hṛdayena samādhāya devaḥ prahasitānanaḥ //
Suśrutasaṃhitā
Su, Sū., 29, 59.2 paṅkapradigdhagātro vā pranṛtyet prahasettathā //
Su, Utt., 60, 10.2 nṛtyan vai prahasati cāru cālpaśabdaṃ gandharvagrahaparipīḍito manuṣyaḥ //
Viṣṇupurāṇa
ViPur, 1, 15, 26.1 tataḥ prahasya muditā taṃ sā prāha mahāmunim /
ViPur, 1, 18, 19.2 prahasya ca punaḥ prāha kim anantena sādhv iti //
ViPur, 4, 9, 12.1 sa cāpi rājā prahasyāha //
ViPur, 5, 3, 27.1 prajahāsa tathaivoccaiḥ kaṃsaṃ ca ruṣitābravīt /
ViPur, 5, 20, 12.1 āyāsye bhavatīgehamiti tāṃ prahasan hariḥ /
ViPur, 5, 20, 73.1 evamājñāpayānaṃ tu prahasya madhusūdanaḥ /
ViPur, 5, 30, 24.2 adityaivaṃ stuto viṣṇuḥ prahasyāha surāraṇim /
ViPur, 5, 30, 37.2 ityuktaḥ sa prahasyaināṃ pārijātaṃ garutmati /
ViPur, 5, 31, 1.3 prahasya bhāvagambhīramuvācendraṃ dvijottama //
ViPur, 6, 2, 14.1 ity ukto munibhir vyāsaḥ prahasyedam athābravīt /
ViPur, 6, 2, 32.1 tataḥ prahasya tān prāha kṛṣṇadvaipāyano muniḥ /
ViPur, 6, 6, 45.1 prahasya tān āha nṛpaḥ sa khāṇḍikyo mahāmatiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 7, 42.3 pravṛddhaharṣo bhagavatkathāyāṃ saṃcoditas taṃ prahasann ivāha //
BhāgPur, 3, 15, 11.2 sa prahasya mahābāho bhagavān śabdagocaraḥ /
BhāgPur, 3, 18, 9.2 marmāṇy abhīkṣṇaṃ pratudantaṃ duruktaiḥ pracaṇḍamanyuḥ prahasaṃs taṃ babhāṣe //
BhāgPur, 3, 19, 1.3 prahasya premagarbheṇa tad apāṅgena so 'grahīt //
BhāgPur, 3, 20, 38.1 prahasya bhāvagambhīraṃ jighrantyātmānam ātmanā /
BhāgPur, 3, 28, 33.1 dhyānāyanaṃ prahasitaṃ bahulādharoṣṭhabhāsāruṇāyitatanudvijakundapaṅkti /
BhāgPur, 4, 1, 29.3 pratyāhuḥ ślakṣṇayā vācā prahasya tam ṛṣiṃ prabho //
BhāgPur, 4, 3, 15.2 evaṃ giritraḥ priyayābhibhāṣitaḥ pratyabhyadhatta prahasan suhṛtpriyaḥ /
BhāgPur, 4, 6, 41.2 namaskṛtaḥ prāha śaśāṅkaśekharaṃ kṛtapraṇāmaṃ prahasann ivātmabhūḥ //
BhāgPur, 4, 7, 1.3 abhyadhāyi mahābāho prahasya śrūyatām iti //
BhāgPur, 4, 15, 21.2 meghanirhrādayā vācā prahasannidamabravīt //
BhāgPur, 4, 24, 47.1 prītiprahasitāpāṅgamalakai rūpaśobhitam /
BhāgPur, 10, 1, 59.2 kaṃsastuṣṭamanā rājanprahasannidamabravīt //
BhāgPur, 10, 4, 25.2 vyasṛjadvasudevaśca prahasya tamuvāca ha //
BhāgPur, 11, 4, 8.2 prāha prahasya gatavismaya ejamānān /
BhāgPur, 11, 4, 14.1 tān āha devadeveśaḥ praṇatān prahasann iva /
Bhāratamañjarī
BhāMañj, 1, 782.1 taṃ bhīmasenaḥ provāca prahasanniva līlayā /
BhāMañj, 6, 471.1 jagrāha prahasanbhīṣmaḥ kṣaṇaṃ sthagitakārmukaḥ /
BhāMañj, 7, 592.1 ityukte sūtaputreṇa provāca prahasankṛpaḥ /
BhāMañj, 13, 1456.1 prahasanti viṣādinyo hṛṣṭāḥ śocanti helayā /
Hitopadeśa
Hitop, 3, 15.15 pālayann api bhūpālaḥ prahasann api durjanaḥ //
Hitop, 3, 123.1 mantrī prahasya brūte deva mā bhaiṣīḥ /
Kathāsaritsāgara
KSS, 1, 4, 82.1 prahasatsvatha sarveṣu kimetaditi kautukāt /
KSS, 1, 6, 57.1 prahasatyatha tatrasthe jane kiṃcidvicintya saḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 7.1 ity ukte 'pi paraṃ bhāvaṃ jijñāsuḥ prahasan prabhuḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.1, 2.2 āha māṃ bhagavān īśaḥ prahasann iva śaṃkaraḥ /
Narmamālā
KṣNarm, 2, 49.2 āyāsyamāno mattābhirabhūtprahasitānanaḥ //
Rasārṇava
RArṇ, 2, 66.1 aṣṭādaśabhujaṃ devam īṣatprahasitānanam /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 55.2 so 'yaṃ sadyaḥ patagapatinā spardhate netraśaktyā svargācāryaṃ prahasati dhiyā dveṣṭi dasrau ca tanvā //
Skandapurāṇa
SkPur, 6, 6.3 tamuvāca tato devaḥ prahasya vacanaṃ śubham //
SkPur, 9, 20.1 tāmāha prahasandevo devīṃ kamalalocanām /
SkPur, 10, 32.2 tataḥ sa devaḥ prahasaṃstamuvāca trilocanaḥ /
SkPur, 16, 8.2 tamevaṃvādinaṃ devaḥ prahasya vadatāṃ varaḥ /
SkPur, 16, 12.2 evamuktvā tu taṃ devaḥ prahasya ca nirīkṣya ca /
Śukasaptati
Śusa, 1, 8.6 sā ca śukavacanaṃ śakunamiti kṛtvā prahasya tamāha he śukarāja narāntarāsvādaṃ vijñātuṃ pracalitāsmi /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 18.3 tataḥ prahasya bhagavān śaṅkaras tām uvāca ha //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 27.2 devāyatanagā devā raṭanti prahasanti ca /
SkPur (Rkh), Revākhaṇḍa, 48, 68.1 khaḍgena tāḍayāmāsa dānavaḥ prahasanraṇe /
SkPur (Rkh), Revākhaṇḍa, 180, 19.1 prahasya pratyuvācedaṃ brāhmaṇaṃ ślakṣṇayā girā /
SkPur (Rkh), Revākhaṇḍa, 180, 25.2 iti niścitya taṃ vipramuvāca prahasanniva //
SkPur (Rkh), Revākhaṇḍa, 180, 45.1 etacchrutvā tu deveśaḥ prahasanpratyuvāca tām /
SkPur (Rkh), Revākhaṇḍa, 181, 15.1 evamukto 'tha deveśaḥ prahasya girinandinīm /
SkPur (Rkh), Revākhaṇḍa, 183, 8.1 evaṃ stutaḥ sa bhagavān provāca prahasanniva /
SkPur (Rkh), Revākhaṇḍa, 209, 168.1 sa taṃ praṇamya rājendram uvāca prahasanniva //
SkPur (Rkh), Revākhaṇḍa, 214, 10.2 uvāca prahasanvākyaṃ taṃ dṛṣṭvā gatasādhvasam //