Occurrences

Aitareya-Āraṇyaka
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Gautamadharmasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vasiṣṭhadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Skandapurāṇa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 2, 7, 1.0 vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitam āvir āvīr ma edhi devasya ma āṇī sthaḥ śrutaṃ me mā prahāsīr anenādhītenāhorātrān saṃdadhāmy ṛtaṃ vadiṣyāmi satyaṃ vadiṣyāmi tan mām avatu tad vaktāram avatv avatu mām avatu vaktāram avatu vaktāram //
Atharvaprāyaścittāni
AVPr, 4, 4, 1.0 agnihotraṃ ced anabhyuddhṛtaṃ sūryo 'bhyudiyād ihaiva kṣemya edhi mā prahāsīr mām amum āmuṣyāyaṇam iti śamayitvā praṇīya pravṛttātipattau maitraṃ caruṃ nirvapet sauryam ekakapālaṃ //
Atharvaveda (Śaunaka)
AVŚ, 5, 17, 3.2 na dūtāya praheyā tastha eṣā tathā rāṣṭraṃ gupitaṃ kṣatriyasya //
Gautamadharmasūtra
GautDhS, 1, 3, 18.1 prahīṇam eke nirṇijya //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 25, 5.2 atha yathā nadyāṃ kaṃsāni vā prahīṇāni syuḥ sarāṃsi vaivam asyāyam pārthivaḥ samudraḥ //
JUB, 3, 31, 3.2 taṃ ha cāyamānaḥ prajahau //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 18.12 avṛdham aham avṛdhas tvam asau somya prāṇas tvaṃ me gopāya brahmaṇa āṇī stha śrutaṃ me mā prahāsīd iti //
Maitrāyaṇīsaṃhitā
MS, 1, 8, 9, 6.1 ihaiva kṣemya edhi mā prahāsīr mām amum āmuṣyāyaṇam /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 27.7 tiro mā santam āyur mā prahāsīt /
Vasiṣṭhadharmasūtra
VasDhS, 16, 19.1 prahīṇadravyāṇi rājagāmīni bhavanti //
Āpastambaśrautasūtra
ĀpŚS, 6, 25, 2.2 tiro mā santam āyur mā prahāsīj jyotiṣā vo vaiśvānareṇopatiṣṭha iti yady anupasthāya pravased etayaivopatiṣṭhate //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 8, 6.3 prajahaty etān aparān agnīn /
ŚBM, 4, 6, 8, 11.3 prajahaty etam aparam agniṃ /
ŚBM, 4, 6, 8, 16.3 prajahaty etam aparam agnim /
Ṛgveda
ṚV, 8, 1, 13.2 vanāni na prajahitāny adrivo duroṣāso amanmahi //
Avadānaśataka
AvŚat, 1, 6.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 1, 9.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 2, 7.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati /
AvŚat, 2, 10.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 3, 10.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati /
AvŚat, 3, 13.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 4, 8.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati /
AvŚat, 4, 11.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 6, 8.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 6, 11.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 7, 9.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 7, 12.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 8, 6.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 8, 9.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 9, 8.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 9, 11.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 10, 7.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 10, 10.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 17, 7.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 17, 10.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 20, 3.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 20, 6.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 22, 3.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 22, 6.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 23, 5.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
AvŚat, 23, 8.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
Aṣṭasāhasrikā
ASāh, 7, 1.15 sarvabhayopadravaprahīṇālokakarī bhagavan prajñāpāramitā /
ASāh, 7, 1.22 sarvakleśajñeyāvaraṇavāsanānusaṃdhiprahīṇatām upādāya anutpādikā bhagavan sarvadharmāṇāṃ prajñāpāramitā /
ASāh, 11, 13.4 prahīṇakleśānāṃ ca māraḥ pāpīyānavatāraṃ na labhate /
Buddhacarita
BCar, 2, 41.2 prāpa trivargaṃ bubudhe trivargaṃ jajñe dvivargaṃ prajahau dvivargam //
BCar, 9, 76.2 prahīṇadoṣatvamavehi cāptatāṃ prahīṇadoṣo hyanṛtaṃ na vakṣyati //
BCar, 9, 76.2 prahīṇadoṣatvamavehi cāptatāṃ prahīṇadoṣo hyanṛtaṃ na vakṣyati //
BCar, 13, 58.1 apyuṣṇabhāvaṃ jvalanaḥ prajahyādāpo dravatvaṃ pṛthivī sthiratvam /
Lalitavistara
LalVis, 2, 4.1 smara vipulanirmalamanas trimalamalaprahīṇaśāntamadadoṣam /
LalVis, 3, 40.2 akarkaśā cāparuṣā ca saumyā smitīmukhā sā bhrukuṭīprahīṇā //
Mahābhārata
MBh, 1, 38, 7.2 cara krodham imaṃ tyaktvā naivaṃ dharmaṃ prahāsyasi //
MBh, 1, 42, 3.4 dharmārthakāmaistu sukhaprahīṇā bhikṣāṭanāḥ karpaṭabaddhagātrāḥ /
MBh, 1, 83, 6.2 tataḥ prahāyāmararājajuṣṭān puṇyāṃllokān patamānaṃ yayātim /
MBh, 1, 110, 28.2 adyaivāvāṃ prahāsyāvo jīvitaṃ nātra saṃśayaḥ //
MBh, 1, 114, 31.4 nivātakavacāḥ sarve prahāsyanti ca jīvitam /
MBh, 1, 161, 7.2 bhajasva bhajamānaṃ māṃ prāṇā hi prajahanti mām //
MBh, 1, 165, 19.2 svadharmaṃ na prahāsyāmi nayiṣye te balena gām /
MBh, 1, 169, 23.2 jyotiḥprahīṇā duḥkhārtāḥ śāntārciṣa ivāgnayaḥ //
MBh, 1, 181, 25.24 prajahur brāhmaṇāstatra sametaṃ rājamaṇḍalam /
MBh, 1, 189, 2.2 tataḥ prajāstā bahulā babhūvuḥ kālātipātān maraṇāt prahīṇāḥ /
MBh, 2, 66, 34.2 tvannetrāḥ santu te putrā mā tvāṃ dīrṇāḥ prahāsiṣuḥ //
MBh, 2, 68, 6.1 balena mattā ye te sma dhārtarāṣṭrān prahāsiṣuḥ /
MBh, 3, 1, 27.2 dharmācārāḥ prahīyante na ca sidhyanti mānavāḥ //
MBh, 3, 77, 23.1 saubhrātraṃ caiva me tvatto na kadācit prahāsyati /
MBh, 3, 92, 9.2 kṣamā lakṣmīś ca dharmaśca nacirāt prajahus tataḥ /
MBh, 3, 92, 14.2 prajahuḥ sarvapāpāni śreyaś ca pratipedire //
MBh, 3, 180, 18.2 na cārthalobhāt prajahāsi dharmaṃ tasmāt svabhāvād asi dharmarājaḥ //
MBh, 3, 181, 24.1 āyuṣo 'nte prahāyedaṃ kṣīṇaprāyaṃ kalevaram /
MBh, 3, 187, 51.1 asyaiva varadānāddhi smṛtir na prajahāti mām /
MBh, 3, 200, 9.2 dṛśyante niṣphalāḥ santaḥ prahīṇāḥ sarvakarmabhiḥ //
MBh, 3, 299, 24.1 na vayaṃ tat prahāsyāmo yasmin yokṣyati no bhavān /
MBh, 4, 14, 2.2 tāṃ sudeṣṇe parīpsasva māhaṃ prāṇān prahāsiṣam //
MBh, 4, 32, 30.2 sa bhayād dvairathaṃ dṛṣṭvā traigartaṃ prājahat tadā //
MBh, 5, 27, 14.2 sa krodhajaṃ pāṇḍava harṣajaṃ ca lokāvubhau mā prahāsīścirāya //
MBh, 5, 27, 26.1 labdhvāpīmāṃ pṛthivīṃ sāgarāntāṃ jarāmṛtyū naiva hi tvaṃ prajahyāḥ /
MBh, 5, 33, 85.1 yaḥ kāmamanyū prajahāti rājā pātre pratiṣṭhāpayate dhanaṃ ca /
MBh, 5, 33, 99.2 dadātyamitreṣvapi yācitaḥ saṃs tam ātmavantaṃ prajahatyanarthāḥ //
MBh, 5, 35, 34.2 nīḍaṃ śakuntā iva jātapakṣāś chandāṃsyenaṃ prajahatyantakāle //
MBh, 5, 38, 6.1 aroṣaṇo yaḥ samaloṣṭakāñcanaḥ prahīṇaśoko gatasaṃdhivigrahaḥ /
MBh, 5, 39, 41.2 atīte kāryaśeṣajño naro 'rthair na prahīyate //
MBh, 5, 43, 3.2 nīḍaṃ śakuntā iva jātapakṣāś chandāṃsyenaṃ prajahatyantakāle //
MBh, 5, 44, 6.2 ihaiva te śāstrakārā bhavanti prahāya dehaṃ paramaṃ yānti yogam //
MBh, 5, 70, 75.2 sa putravaśam āpannaḥ praṇipātaṃ prahāsyati //
MBh, 5, 127, 7.3 aiśvaryalobhād aiśvaryaṃ jīvitaṃ ca prahāsyati //
MBh, 5, 134, 3.1 śatrūn eke prapadyante prajahatyapare punaḥ /
MBh, 5, 134, 5.3 mā dīdarastvaṃ suhṛdo mā tvāṃ dīrṇaṃ prahāsiṣuḥ //
MBh, 6, 15, 39.2 śokaṃ duḥkhaṃ ca dainyaṃ ca prājahāt putralakṣmaṇi //
MBh, 6, BhaGī 2, 39.2 buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi //
MBh, 6, BhaGī 2, 55.2 prajahāti yadā kāmānsarvānpārtha manogatān /
MBh, 6, BhaGī 3, 41.2 pāpmānaṃ prajahihyenaṃ jñānavijñānanāśanam //
MBh, 6, 59, 10.2 na prājahan bhīmasenaṃ bhaye jāte mahābalam //
MBh, 7, 51, 20.2 na ced vadhabhayād bhīto dhārtarāṣṭrān prahāsyati //
MBh, 7, 85, 88.2 prajahyāt samare prāṇāṃstasmād vindāmi kaśmalam //
MBh, 7, 150, 39.1 māyāyāṃ tu prahīṇāyām amarṣāt sa ghaṭotkacaḥ /
MBh, 8, 28, 38.2 yo 'sāv utpatito haṃsaḥ so 'sāv eva prahīyate //
MBh, 8, 33, 37.2 prajahyāt samare śatrūn prāṇān rakṣan mahāhave //
MBh, 12, 9, 31.1 āyuṣo 'nte prahāyedaṃ kṣīṇaprāyaṃ kalevaram /
MBh, 12, 29, 14.2 gacchāvadhānaṃ nṛpate tato duḥkhaṃ prahāsyasi //
MBh, 12, 34, 33.2 kāmāśayo hi strīvargaḥ śokam evaṃ prahāsyati //
MBh, 12, 74, 7.2 yadā hi brahma prajahāti kṣatraṃ kṣatraṃ yadā vā prajahāti brahma /
MBh, 12, 74, 7.2 yadā hi brahma prajahāti kṣatraṃ kṣatraṃ yadā vā prajahāti brahma /
MBh, 12, 105, 45.2 avaśyaṃ prajahātyetat tad vidvān ko 'nusaṃjvaret //
MBh, 12, 128, 1.2 mitraiḥ prahīyamāṇasya bahvamitrasya kā gatiḥ /
MBh, 12, 156, 17.2 rāgadveṣaprahīṇasya tyāgo bhavati nānyathā //
MBh, 12, 171, 47.1 prahāya kāmaṃ lobhaṃ ca krodhaṃ pāruṣyam eva ca /
MBh, 12, 199, 26.1 buddhiprahīṇo manasāsamṛddhas tathā nirāśīr guṇatām upaiti /
MBh, 12, 212, 47.2 tathā vimuktaḥ prajahāti duḥkhaṃ vidhvaṃsate loṣṭa ivādrim archan //
MBh, 12, 237, 36.1 aroṣamohaḥ samaloṣṭakāñcanaḥ prahīṇaśoko gatasaṃdhivigrahaḥ /
MBh, 12, 277, 9.2 jñātvā prajahi kāle tvaṃ parārtham anudṛśya ca //
MBh, 12, 308, 40.1 prahāyobhayam apyetajjñānaṃ karma ca kevalam /
MBh, 12, 318, 10.2 dṛśyante niṣphalāḥ santaḥ prahīṇāśca svakarmabhiḥ //
MBh, 12, 324, 16.3 smṛtistvenaṃ na prajahau tadā nārāyaṇājñayā //
MBh, 13, 149, 8.2 dṛṣṭārtho vidyayāpyevam avidyāṃ prajahennaraḥ //
MBh, 14, 46, 45.2 prahīṇaguṇakarmāṇaṃ kevalaṃ vimalaṃ sthiram //
MBh, 14, 90, 15.2 jñātivadhyākṛtaṃ pāpaṃ prahāsyasi narādhipa //
Manusmṛti
ManuS, 4, 41.2 prajñā tejo balaṃ cakṣur āyuś caiva prahīyate //
Rāmāyaṇa
Rām, Ay, 46, 43.2 ayodhyāṃ devalokaṃ vā sarvathā prajahāmy aham //
Rām, Ki, 5, 8.2 bhayaṃ sa rāghavād ghoraṃ prajahau vigatajvaraḥ //
Rām, Ki, 22, 6.2 prajahāmy eṣa vai tūrṇaṃ mahac cāgarhitaṃ yaśaḥ //
Rām, Su, 4, 17.2 punaśca kāścicchaśalakṣmavarṇāḥ kāntaprahīṇā rucirāṅgavarṇāḥ //
Rām, Yu, 36, 27.2 moham etau prahāsyete bhrātarau rāmalakṣmaṇau //
Rām, Yu, 77, 31.2 prajahau samaroddharṣaṃ viṣaṇṇaḥ sa babhūva ha //
Saundarānanda
SaundĀ, 9, 46.2 anarthamūlā viṣayāśca kevalā nanu praheyā viṣamā yathārayaḥ //
SaundĀ, 10, 58.2 maharṣicandro jagatastamonudastamaḥprahīṇo nijagāda gautamaḥ //
SaundĀ, 15, 43.1 praheyaḥ sa tvayā saumya nādhivāsyaḥ kathaṃcana /
SaundĀ, 16, 37.2 duḥkhasya hetūn prajahāti doṣān prāpnoti cātyantaśivaṃ padaṃ tat //
SaundĀ, 16, 80.2 tato yathāsthūlanibarhaṇena suvarṇadoṣā iva te praheyāḥ //
SaundĀ, 18, 42.2 prahīṇamānasya ca nirmadasya sukhaṃ virāgatvamasaktabuddheḥ //
SaundĀ, 18, 49.1 tato munistasya niśamya hetumat prahīṇasarvāsravasūcakaṃ vacaḥ /
Bodhicaryāvatāra
BoCA, 9, 33.2 kiṃcin nāstīti cābhyāsāt sāpi paścāt prahīyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 106.2 yācate sma prahīṇatvād gatvā gatvā mahīpatim //
Divyāvadāna
Divyāv, 4, 21.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
Divyāv, 4, 38.1 vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ /
Divyāv, 5, 10.1 vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ /
Divyāv, 8, 539.0 tato jyeṣṭhaṃ kumāraṃ rājyaiśvaryādhipatye pratiṣṭhāpya rājarṣibrahmacaryaṃ caritvā caturo brāhmān vihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihārī brahmalokasabhāgatāyāṃ copapanno mahābrahmā saṃvṛttaḥ //
Divyāv, 11, 44.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
Divyāv, 11, 63.1 vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ /
Divyāv, 12, 346.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
Divyāv, 14, 29.3 prahāya mānuṣān kāyān divyān kāyānupāsate //
Divyāv, 14, 30.2 prahāya mānuṣān kāyān divyān kāyānupāsate //
Divyāv, 14, 31.2 prahāya mānuṣān kāyān divyān kāyānupāsate //
Divyāv, 14, 33.2 prahāya mānuṣān kāyān divyān kāyānupāsate //
Divyāv, 14, 34.2 prahāya mānuṣān kāyān divyān kāyānupāsate //
Divyāv, 14, 35.2 prahāya mānuṣān kāyān divyān kāyānupāsate //
Divyāv, 17, 147.1 atrānanda kimāścaryaṃ mayā etarhi sarvajñena sarvākārajñenānuttarajñānajñeyavaśiprāptena astatṛṣṇena nirupādānena sarvāhaṃkāramamakārāsmimānābhiniveśānuśayaprahīṇena evaṃvidhaṃ vaineyakāryaṃ kṛtam //
Divyāv, 17, 148.1 yanmayā atīte 'pyadhvani sarāgeṇa sadveṣeṇa samohenāparimuktena jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsadharmeṇa yanmayā maraṇāntikayā vedanayā spṛṣṭena evaṃvidhā parikarmakathā kṛtā yadanekāni prāṇiśatasahasrāṇi gṛhāśramamapahāya ṛṣayaḥ pravrajitvā catvāro brahmavihārān bhāvayitvā kalpavṛndaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 17, 466.1 yatastena rājñā tasya janasya tāvadevaṃvidhā dharmadeśanā kṛtā kāmeṣvādīnavakathā gṛhāśramapadasyādīnavo bhāṣitas tathā kāmo jugupsito yathā anekāni prāṇiśatasahasrāṇi ṛṣīṇāmantike pravrajya gṛhāśramapadānyapahāya vanaṃ saṃśritā ṛṣibhiḥ pravrajitvā catvāri brahmavihārān bhāvayitvā kāmeṣu kāmacchandaṃ prahāya tadbahulavihāriṇo brahmalokasabhāgatāyām upapannāḥ //
Divyāv, 18, 251.1 arhan saṃvṛttastraidhātukavītarāgaḥ samaloṣṭakāñcana ākāśapāṇitalasamacitto 'nunayapratighaprahīṇo vidyāvidāritāṇḍakośo vidyābhijñāpratisaṃvitprāpto bhavalābhalobhasatkāraparāṅmukho vāsīcandanakalpaḥ //
Divyāv, 19, 73.2 prahāya jātisaṃsāraṃ duḥkhasyāntaṃ kariṣyati //
Divyāv, 19, 78.2 vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ /
Kirātārjunīya
Kir, 14, 13.2 prahīyatām atra nṛpeṇa mānitā na mānitā cāsti bhavanti ca śriyaḥ //
Kir, 16, 22.1 prahīyate kāryavaśāgateṣu sthāneṣu viṣṭabdhatayā na dehaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 199.1 āhvānād anupasthānāt sadya eva prahīyate //
Kūrmapurāṇa
KūPur, 1, 10, 48.2 prahīṇaśokairvividhairbhūtaiḥ parivṛtāya te //
KūPur, 1, 11, 249.1 prahīṇaśokaṃ vimalaṃ pavitraṃ surāsurair arcitapādapadmam /
KūPur, 1, 11, 300.2 ārādhaya prayatnena tato bandhaṃ prahāsyasi //
KūPur, 1, 31, 29.3 yenemāṃ kutsitāṃ yoniṃ kṣiprameva prahāsyasi //
Laṅkāvatārasūtra
LAS, 1, 44.60 rākṣasendra āha kirīṭāṅgadahāravajrasūtrāvabaddhābharaṇatanuśobhāśobhita dharmā eva prahātavyāḥ prāgevādharmāḥ /
LAS, 1, 44.75 kāraṇato guṇadravyapūrvakā dharmā ityupadiśyante te prahātavyāḥ /
LAS, 1, 44.78 evaṃ vidarśanayā prativipaśyataḥ prahīṇā bhavanti /
LAS, 1, 44.84 yathā te praheyā agrahaṇato vijñānena tathā vikalpabhāvā api praheyāḥ /
LAS, 1, 44.84 yathā te praheyā agrahaṇato vijñānena tathā vikalpabhāvā api praheyāḥ /
LAS, 1, 44.86 yaduktavānasi laṅkādhipate dharmādharmāḥ kathaṃ praheyā iti tadetaduktam /
LAS, 2, 132.66 yaḥ śrāvakayānābhisamayaṃ dṛṣṭvā ṣaṭpañcamyāṃ bhūmau paryutthānakleśaprahīṇo vāsanakleśāprahīṇo 'cintyācyutigataḥ samyaksiṃhanādaṃ nadati kṣīṇā me jātiḥ uṣitaṃ brahmacaryam ityevamādi nigadya pudgalanairātmyaparicayād yāvannirvāṇabuddhir bhavati /
LAS, 2, 154.2 na ca mahāmate cittamanomanovijñānacittaparāvṛttyāśrayāṇāṃ svacittadṛśyagrāhyagrāhakavikalpaprahīṇānāṃ tathāgatabhūmipratyātmāryajñānagatānāṃ yogināṃ bhāvābhāvasaṃjñā pravartate /
LAS, 2, 170.4 kathaṃ na śāśvatam yaduta svasāmānyalakṣaṇavikalpaprahīṇam ato na śāśvatam /
LAS, 2, 174.8 tadyadavocastvaṃ mahāmate abhilāpasadbhāvātsanti sarvabhāvā iti sa hi vādaḥ prahīṇaḥ /
Liṅgapurāṇa
LiPur, 1, 21, 62.2 prahīṇaśokairvividhairbhūtaiḥ parivṛtāya ca //
LiPur, 1, 40, 45.1 tasmādāyurbalaṃ rūpaṃ kaliṃ prāpya prahīyate /
Matsyapurāṇa
MPur, 113, 24.2 himavānviṃśabhāgena tasmādeva prahīyate /
Viṣṇupurāṇa
ViPur, 1, 17, 79.2 bhavatāṃ jāyatām evaṃ sarvakleśān prahāsyatha //
Yājñavalkyasmṛti
YāSmṛ, 3, 61.1 saṃnirudhyendriyagrāmaṃ rāgadveṣau prahāya ca /
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 14.2 suratasamayaveṣaṃ naiśamāśu prahāya dadhati divasayogyaṃ veśamanyāstaruṇyaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 12, 34.2 dhanaṃ prahīṇam ājahrurudīcyāṃ diśi bhūriśaḥ //
Garuḍapurāṇa
GarPur, 1, 70, 24.1 snehapradigdhaḥ pratibhāti yaśca yo vā praghṛṣṭaḥ prajahāti dīptim /
Hitopadeśa
Hitop, 3, 36.3 cakravāko brūte deva praṇidhis tāvat tatra prahīyatām /
Rasendracintāmaṇi
RCint, 8, 183.1 śākaṃ praheyamakhilaṃ stokaṃ rucaye tu vāstukaṃ dadyāt /
Rasendracūḍāmaṇi
RCūM, 16, 67.1 pradhmāto'pi na yātyeva naiva kiṃcitprahīyate /
Skandapurāṇa
SkPur, 7, 29.1 evaṃ tatra naraḥ pāpaṃ sarvameva prahāsyati /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 136.1 kleśāśca te prahātavyāḥ //
SDhPS, 5, 139.1 araṇye vasan ekāgracitto lokatṛṣṇāṃ prahāya pañcābhijñāḥ prāpnuyāt //
SDhPS, 7, 276.2 mahadidaṃ kleśakāntāraṃ nirgantavyaṃ niṣkrāntavyaṃ prahātavyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 193, 65.2 vāsudeva kathaṃ doṣāṃl lobhādīnna prahāsyasi //