Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 172.2 samīpaṃ prāhiṇoddūtaṃ śāpo 'yaṃ rakṣyatāmiti //
BhāMañj, 1, 204.2 śyenasya tadgale baddhvā preyasyai prāhiṇodatha //
BhāMañj, 1, 282.2 tāṃ vidyāṃ prāhiṇojjñātuṃ bṛhaspatisutaṃ kacam //
BhāMañj, 1, 606.2 vighnāya vṛtrahā bhītaḥ prāhiṇotsurakanyakām //
BhāMañj, 1, 831.2 prahiṇomi nijaṃ putramahamasmai mahāśine //
BhāMañj, 1, 1148.2 pārthebhyaḥ prāhiṇotkṛṣṇo dhanaṃ bahuhayadvipam //
BhāMañj, 6, 208.2 pradīptāṃ prāhiṇodvegāduttarāyeṣuvarṣiṇe //
BhāMañj, 6, 352.2 śaṅkhāya prāhiṇodghoraṃ mṛtyudaṇḍopamaṃ śaram //
BhāMañj, 6, 389.2 suyodhanānujānvīrānprāhiṇodyamamandiram //
BhāMañj, 6, 470.1 śikhaṇḍī prāhiṇottasmai hemapuṅkhaśarāvalīm /
BhāMañj, 7, 114.2 prāhiṇotsāyakānyena śakuniḥ prayayau bhayāt //
BhāMañj, 7, 130.2 karṇānujānyamapuraṃ prāhiṇotkapiketanaḥ //
BhāMañj, 7, 182.1 abhimanyuṃ samabhyetya prāhiṇodviśikhāvalīm /
BhāMañj, 7, 357.1 tataḥ pāṇḍusutaḥ śaktiṃ prāhiṇotprāṇahāriṇīm /
BhāMañj, 7, 412.2 droṇāya prāhiṇoddīptāṃ śiśupālasuto balī //
BhāMañj, 7, 430.2 ityuktvā prāhiṇottasmai gadāmaśanigauravām //
BhāMañj, 7, 467.2 bhīmāya prāhiṇodbāṇāñjvalitāniva duḥsahān //
BhāMañj, 7, 486.2 prāhiṇotsūtaputrāya śaraiścicheda tāṃśca saḥ //
BhāMañj, 7, 494.2 karṇāya prāhiṇotpārtho nārācaṃ vyomavartmanā //
BhāMañj, 7, 645.2 nirbhinno rākṣasaścakraṃ prāhiṇotkarṇapāvakam //
BhāMañj, 7, 660.2 rākṣasena gadāṃ bhīmaḥ prāhiṇottadvadhāśayā //
BhāMañj, 8, 104.2 prāhiṇotsūtavṛtrāya sa nirhrādāṃ yudhiṣṭhiraḥ //
BhāMañj, 8, 180.2 vaikartanaḥ pāṇḍavāya prāhiṇodviśikhāvalīḥ //
BhāMañj, 8, 190.2 astraṃ karṇo mahābhogaṃ prāhiṇotsavyasācinaḥ //
BhāMañj, 9, 39.2 prāhiṇonmadrarājāya śaktiṃ śaktimatāṃ varaḥ //
BhāMañj, 10, 70.1 tatastāṃ prahiṇodbhīmo girigurvīṃ gadāṃ javāt /
BhāMañj, 10, 82.2 gadāṃ randhraṃ vicintyāsmai prāhiṇotkanakāṅgadām //
BhāMañj, 11, 26.2 sarvāyudhāvalīṃ tasmai prāhiṇoddhairyabhūdharaḥ //
BhāMañj, 14, 158.2 mandaprayatnaśithilānprāhiṇodvijayaḥ śarān //
BhāMañj, 16, 23.1 dārukaṃ tatkathayituṃ prāhiṇotsavyasācine /