Occurrences

Baudhāyanaśrautasūtra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 5.0 tasmin sphyena praharati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhŚS, 1, 11, 10.0 dvitīyaṃ praharati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhŚS, 1, 11, 15.0 tṛtīyaṃ praharati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhŚS, 1, 19, 20.0 tam uparīva prāñcaṃ praharati nāty agraṃ praharati na purastāt pratyasyati na pratiśṛṇāti na viṣvañcaṃ viyauty ūrdhvam udyauti āpyāyantām āpa oṣadhayo marutāṃ pṛṣataya stha divaṃ gaccha tato no vṛṣṭim erayeti //
BaudhŚS, 1, 19, 20.0 tam uparīva prāñcaṃ praharati nāty agraṃ praharati na purastāt pratyasyati na pratiśṛṇāti na viṣvañcaṃ viyauty ūrdhvam udyauti āpyāyantām āpa oṣadhayo marutāṃ pṛṣataya stha divaṃ gaccha tato no vṛṣṭim erayeti //
BaudhŚS, 4, 1, 11.0 svadhitinā tiryañcaṃ praharati svadhite mainaṃ hiṃsīr iti //
BaudhŚS, 4, 2, 14.0 atha cātvāle barhir nidhāya tasmin sphyena praharati vider agnir nabho nāma agne aṅgiro yo 'syāṃ pṛthivyām asīti //
BaudhŚS, 4, 2, 17.0 dvitīyaṃ praharati vider agnir nabho nāma agne aṅgiro yo dvitīyasyāṃ pṛthivyām asīti //
BaudhŚS, 4, 2, 20.0 tṛtīyaṃ praharati vider agnir nabho nāma agne aṅgiro yas tṛtīyasyāṃ pṛthivyām asīti //
BaudhŚS, 4, 5, 11.0 praharann āha prahriyamāṇāyānubrūhīti //
BaudhŚS, 4, 5, 11.0 praharann āha prahriyamāṇāyānubrūhīti //
BaudhŚS, 4, 5, 12.0 praharati bhavataṃ naḥ samanasāviti //
BaudhŚS, 4, 5, 13.0 prahṛtyābhijuhoti agnāv agniś carati praviṣṭa iti //
BaudhŚS, 16, 4, 4.0 prahṛtyābhijuhoti agnāv agniś carati praviṣṭa iti //