Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Rasaratnasamuccaya
Āryāsaptaśatī
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha

Aitareyabrāhmaṇa
AB, 1, 16, 20.0 pra devaṃ devavītaye bharatā vasuvittamam iti prahriyamāṇāyābhirūpā //
AB, 2, 1, 3.0 vajro vā eṣa yad yūpaḥ so 'ṣṭāśriḥ kartavyo 'ṣṭāśrir vai vajras taṃ tam praharati dviṣate bhrātṛvyāya vadhaṃ yo 'sya stṛtyas tasmai startavai //
AB, 2, 3, 6.0 tam u ha smaitam pūrve 'nv eva praharanti //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 2, 31, 2.0 devā vai yaṃ yam eva vajram asurebhya udayacchaṃs taṃ tam eṣām asurāḥ pratyabudhyanta tato vai devā etaṃ tūṣṇīṃśaṃsaṃ vajram apaśyaṃs tam ebhya udayacchaṃs tam eṣām asurā na pratyabudhyanta tam ebhyaḥ prāharaṃs tenainān apratibuddhenāghnaṃs tato vai devā abhavan parāsurāḥ //
AB, 2, 35, 5.0 pra vo devāyāgnaya ity evānuṣṭubhaḥ prathame pade viharati vajram eva tat parovarīyāṃsaṃ karoti samasyaty evottare pade ārambhaṇato vai vajrasyāṇimātho daṇḍasyātho paraśor vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo'sya stṛtyas tasmai startavai //
AB, 3, 7, 3.0 taṃ tam praharati dviṣate bhrātṛvyāya vadhaṃ yo 'sya stṛtyas tasmai startavai tasmāt sa bhrātṛvyavatā vaṣaṭkṛtyaḥ //
AB, 3, 8, 2.0 vajro vai vaṣaṭkāraḥ sa eṣa prahṛto 'śānto dīdāya tasya haitasya na sarva iva śāntiṃ veda na pratiṣṭhāṃ tasmāddhāpy etarhi bhūyān iva mṛtyus tasya haiṣaiva śāntir eṣā pratiṣṭhā vāg ity eva tasmād vaṣaṭkṛtya vaṣaṭkṛtya vāg ity anumantrayeta sa enaṃ śānto na hinasti //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 4, 1, 1.0 devā vai prathamenāhnendrāya vajraṃ samabharaṃs taṃ dvitīyenāhnāsiñcaṃs taṃ tṛtīyenāhnā prāyacchaṃs taṃ caturthe 'han prāharat tasmāccaturthe 'han ṣoᄆaśinaṃ śaṃsati //
AB, 4, 1, 2.0 vajro vā eṣa yat ṣoᄆaśī tad yac caturthe 'han ṣoᄆaśinaṃ śaṃsati vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo 'sya stṛtyas tasmai startavai //
AB, 4, 2, 2.0 nānadaṃ ṣoᄆaśi sāma kartavyam ity āhur indro vai vṛtrāya vajram udayacchat tam asmai prāharat tam abhyahanat so 'bhihato vyanadad yad vyanadat tan nānadaṃ sāmābhavat tan nānadasya nānadatvam abhrātṛvyaṃ vā etad bhrātṛvyahā sāma yan nānadam //
Atharvaveda (Paippalāda)
AVP, 4, 17, 2.1 ya ubhayena praharasi puchena cāsyena ca /
AVP, 4, 23, 3.1 śataṃ cana praharanto abhighnanto na tastrire /
Atharvaveda (Śaunaka)
AVŚ, 4, 12, 7.1 yadi kartaṃ patitvā saṃśaśre yadi vāśmā prahṛto jaghāna /
AVŚ, 7, 56, 8.1 ya ubhābhyāṃ praharasi pucchena cāsyena ca /
AVŚ, 14, 2, 38.2 yā na ūrū uśatī viśrayāti yasyām uśantaḥ praharema śepaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 18, 10.1 na karṇibhir na digdhaiḥ praharet //
BaudhDhS, 4, 1, 15.1 balāc cet prahṛtā kanyā mantrair yadi na saṃskṛtā /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 44.2 yā na ūrū uśatī visrayātai yasyāmuśantaḥ praharema śepham iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 11, 5.0 tasmin sphyena praharati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhŚS, 1, 11, 10.0 dvitīyaṃ praharati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhŚS, 1, 11, 15.0 tṛtīyaṃ praharati pṛthivi devayajany oṣadhyās te mūlaṃ mā hiṃsiṣam iti //
BaudhŚS, 1, 19, 20.0 tam uparīva prāñcaṃ praharati nāty agraṃ praharati na purastāt pratyasyati na pratiśṛṇāti na viṣvañcaṃ viyauty ūrdhvam udyauti āpyāyantām āpa oṣadhayo marutāṃ pṛṣataya stha divaṃ gaccha tato no vṛṣṭim erayeti //
BaudhŚS, 1, 19, 20.0 tam uparīva prāñcaṃ praharati nāty agraṃ praharati na purastāt pratyasyati na pratiśṛṇāti na viṣvañcaṃ viyauty ūrdhvam udyauti āpyāyantām āpa oṣadhayo marutāṃ pṛṣataya stha divaṃ gaccha tato no vṛṣṭim erayeti //
BaudhŚS, 4, 1, 11.0 svadhitinā tiryañcaṃ praharati svadhite mainaṃ hiṃsīr iti //
BaudhŚS, 4, 2, 14.0 atha cātvāle barhir nidhāya tasmin sphyena praharati vider agnir nabho nāma agne aṅgiro yo 'syāṃ pṛthivyām asīti //
BaudhŚS, 4, 2, 17.0 dvitīyaṃ praharati vider agnir nabho nāma agne aṅgiro yo dvitīyasyāṃ pṛthivyām asīti //
BaudhŚS, 4, 2, 20.0 tṛtīyaṃ praharati vider agnir nabho nāma agne aṅgiro yas tṛtīyasyāṃ pṛthivyām asīti //
BaudhŚS, 4, 5, 11.0 praharann āha prahriyamāṇāyānubrūhīti //
BaudhŚS, 4, 5, 11.0 praharann āha prahriyamāṇāyānubrūhīti //
BaudhŚS, 4, 5, 12.0 praharati bhavataṃ naḥ samanasāviti //
BaudhŚS, 4, 5, 13.0 prahṛtyābhijuhoti agnāv agniś carati praviṣṭa iti //
BaudhŚS, 16, 4, 4.0 prahṛtyābhijuhoti agnāv agniś carati praviṣṭa iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 15, 7.8 yā na ūrū uśatī visrayātai yasyāmuśantaḥ praharema śepham //
Bhāradvājaśrautasūtra
BhārŚS, 1, 10, 4.1 agnau sakṛd ācchinnaṃ prahṛtyādbhiḥ prokṣya dvandvaṃ piṇḍapitṛyajñapātrāṇi pratyudāharati //
BhārŚS, 1, 10, 5.1 apaḥ piṇḍān abhyavahared brāhmaṇaṃ vā bhojayed agnau vā praharet //
BhārŚS, 1, 10, 6.2 teṣāṃ lokaḥ svadhā namo yajño deveṣu kalpatām iti prathamaṃ piṇḍaṃ praharati //
BhārŚS, 1, 10, 14.1 yasmin praharet tam upatiṣṭhetety aparam //
BhārŚS, 7, 10, 4.0 prahariṣyan prahriyamāṇāyānubrūhīti //
BhārŚS, 7, 10, 4.0 prahariṣyan prahriyamāṇāyānubrūhīti //
BhārŚS, 7, 16, 10.1 vapāśrapaṇī praharati svāhordhvanabhasaṃ mārutaṃ gacchatam iti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 15.0 tān darbhān drapsāṃśca dakṣiṇāgnau praharet //
Gopathabrāhmaṇa
GB, 2, 3, 3, 4.0 taṃ taṃ praharati dviṣate bhrātṛvyāya vadhaṃ yo 'sya stṛtyas tasmai starītave //
GB, 2, 3, 5, 2.0 sa u eṣa prahṛto 'śānto dīdāya tasya ha na sarva eva śāntiṃ veda no pratiṣṭhām //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 20, 2.5 yā na ūrū uśatī viśrayātai yasyām uśantaḥ praharema śepam /
Jaiminigṛhyasūtra
JaimGS, 1, 21, 6.7 yā na ūrū uśatī visrayātai yasyām uśantaḥ praharema śepham /
Jaiminīyabrāhmaṇa
JB, 1, 46, 10.0 tasya ha praharati //
JB, 1, 158, 11.0 sa uṣṇikkakubhos tiṣṭhan sabhapauṣkale bāhū kṛtvā prāharat //
JB, 1, 182, 12.0 taṃ nāśaknot prahartum //
JB, 1, 190, 5.0 vajram evaitad dviṣate bhrātṛvyāya praharati stṛtyai //
JB, 1, 195, 16.0 so 'nuṣṭhātā so 'bhigoptā so 'bhivādayitā prahara jahi māpakramīr iti //
JB, 1, 202, 9.0 sa sa evāsmai vajraṃ praharati stṛtyai //
JB, 1, 218, 9.0 aurdhvasadmanena vai devā asurāṇāṃ suvṛktibhir iti paśūn avṛñjata nṛmādanam iti vajraṃ prāharan bhareṣv ā iti svargaṃ lokam ārohan //
JB, 1, 218, 10.0 aurdhvasadmanenaiva dviṣato bhrātṛvyasya suvṛktibhir ity eva paśūn vṛṅkte nṛmādanam iti vajraṃ praharati bhareṣv ā iti svargaṃ lokam ārohati //
JB, 1, 249, 8.0 tasmād yad ahaṃ dviṣantam abhivadāmi yad abhiprāṇimi yad abhivīkṣe vajram evāhaṃ tasmai taṃ praharāmi //
JB, 1, 302, 9.0 vajram evaitad dviṣate bhrātṛvyāya prāhārṣam iti //
Kauśikasūtra
KauśS, 3, 1, 12.0 savyaṃ praharaty upānahau ca //
KauśS, 4, 12, 37.0 āśaye 'śmānaṃ praharati //
KauśS, 5, 10, 53.0 prehi prahareti kāpiñjalāni svastyayanāni bhavanti //
KauśS, 5, 10, 54.1 prehi prahara vā dāvān gṛhebhyaḥ svastaye /
KauśS, 6, 1, 31.0 tata utthāya trir ahna udavajrān praharati //
KauśS, 6, 3, 24.0 ṣaṣṭhyodavajrān praharati //
Kauṣītakibrāhmaṇa
KauṣB, 3, 7, 19.0 tāvindro nāśaknod abhi vajraṃ prahartum //
KauṣB, 8, 1, 18.0 pra devaṃ devavītaya iti pravatīṃ prahriyamāṇāya //
KauṣB, 9, 2, 5.0 pra devaṃ devyā dhiyeti pravantaṃ tṛcaṃ prahriyamāṇāyānvāha //
Kātyāyanaśrautasūtra
KātyŚS, 5, 2, 4.0 prahriyamāṇāyeti prāsyan //
KātyŚS, 5, 3, 26.0 vided agnir iti cātvāle praharati sphyenānvārabdhe //
KātyŚS, 5, 4, 7.0 ājyaprokṣaṇīr udyamyāgnī cāhāgnibhyāṃ prahriyamāṇābhyām anubrūhy ekasphyayānūdehīti //
KātyŚS, 6, 1, 12.0 oṣadha iti kuśataruṇaṃ tiraskṛtya svadhita iti paraśunā praharati //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 22.4 yā na ūrū uśatī viśrayāte yasyām uśantaḥ praharāma śepam /
Kāṭhakasaṃhitā
KS, 6, 8, 47.0 yat tṛṇam aktvānu praharati //
KS, 8, 4, 81.0 etasmāddhy eṣo 'dhi prahriyate //
KS, 8, 4, 82.0 yo 'sā amuṣmād adhi prahriyate yat tṛtīyaṃ jyotis tad eva tenāpyate //
KS, 10, 9, 30.0 prababhreṇa vā indro 'surebhyo vajraṃ prāharat //
KS, 10, 9, 31.0 vajram eva bhrātṛvyāya praharati //
KS, 12, 3, 5.0 mā me prahār iti //
KS, 12, 3, 13.0 mā me prahār iti //
KS, 19, 6, 37.0 vajram eva bhrātṛvyāya praharati //
KS, 20, 4, 23.0 indro vai vṛtrāya vajraṃ prāharat //
KS, 20, 4, 36.0 vajram eva bhrātṛvyāya praharati //
KS, 21, 4, 52.0 vajram eva bhrātṛvyāya praharati //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 5, 34.0 sā me satyāśīr devān gamyād iti prastare prahriyamāṇe vadet //
MS, 1, 4, 5, 40.0 iti paridhiṣu prahriyamāṇeṣu vadet //
MS, 1, 4, 10, 22.0 na sarvāṇi saha yajñāyudhāni prahṛtyāni //
MS, 1, 4, 10, 26.0 dve dve saha prahṛtye //
MS, 1, 6, 3, 57.0 indro vai vṛtrāya vajraṃ prāharat //
MS, 1, 6, 3, 59.0 yaccharkarā upakīryāgnim ādhatte vajram eva sapatnāya bhrātṛvyāya praharati //
MS, 1, 6, 3, 61.0 vajram evāsmai praharati //
MS, 1, 8, 10, 16.0 dyāvāpṛthivīyaṃ prahriyamāṇam //
MS, 1, 10, 9, 34.0 saṃsthite hi prahṛteṣu paridhiṣu juhoti //
MS, 2, 1, 5, 18.0 yasyā rātryāḥ prātar yakṣyamāṇaḥ syān nāsya tāṃ rātrīm apo gṛhān prahareyuḥ //
MS, 2, 2, 10, 15.0 pravabhro vā indro vṛtrāya vajraṃ prāharat //
MS, 2, 2, 10, 16.0 pravabhra evaibhyo vajraṃ praharati //
MS, 2, 5, 8, 32.0 vajram evāsmai praharati //
MS, 2, 5, 11, 11.0 indriyeṇa khalu vai vajraḥ prahriyate //
MS, 2, 5, 11, 12.0 yad aindro vajram evāsmai praharati //
MS, 3, 2, 10, 51.0 savyāpagrahaṇaṃ vā etad vajraṃ dakṣiṇāpraharaṇaṃ yajamāno bhrātṛvyāya praharati //
MS, 3, 10, 3, 51.0 tasmāt paśavo 'kṣṇayāṅgāni praharanto yanti //
Mānavagṛhyasūtra
MānGS, 2, 15, 5.1 yadi parvasu mārttikaṃ bhidyate pārthivam asi pṛthivīṃ dṛṃhasva yoniṃ gaccha svāhety apsu praharet //
Pañcaviṃśabrāhmaṇa
PB, 7, 5, 13.0 vajraṃ bhrātṛvyāya praharati ya evaṃ veda //
PB, 8, 1, 2.0 deveṣur vā eṣā yad vaṣaṭkāro 'bhīti vā indro vṛtrāya vajraṃ prāharad abhītyevāsmai vajraṃ prahṛtya deveṣvā vaṣaṭkāreṇa vidhyati //
PB, 8, 1, 2.0 deveṣur vā eṣā yad vaṣaṭkāro 'bhīti vā indro vṛtrāya vajraṃ prāharad abhītyevāsmai vajraṃ prahṛtya deveṣvā vaṣaṭkāreṇa vidhyati //
PB, 8, 5, 2.0 uṣṇikkakubbhyāṃ vā indro vṛtrāya vajraṃ prāharat kakubhi parākramatoṣṇihā prāharat tasmāt kakubho madhyamaṃ padaṃ bhūyiṣṭhākṣaraṃ parākramaṇaṃ hi tad abhisamauhat tasmād uṣṇiha uttamaṃ padaṃ bhūyiṣṭhākṣaraṃ puro gurur iva hi vajraḥ //
PB, 8, 5, 2.0 uṣṇikkakubbhyāṃ vā indro vṛtrāya vajraṃ prāharat kakubhi parākramatoṣṇihā prāharat tasmāt kakubho madhyamaṃ padaṃ bhūyiṣṭhākṣaraṃ parākramaṇaṃ hi tad abhisamauhat tasmād uṣṇiha uttamaṃ padaṃ bhūyiṣṭhākṣaraṃ puro gurur iva hi vajraḥ //
PB, 8, 5, 3.0 vajraṃ bhrātṛvyāya praharati ya evaṃ veda //
PB, 8, 8, 9.0 bṛhatā vā indro vṛtrāya vajraṃ prāharat tasya tejaḥ parāpatat tat saubharam abhavat //
PB, 12, 10, 15.0 tasmai jātāyāmīmāṃsanta gārhapatye praharāmā3 āgnīdhrā3 āhavanīyā3 iti //
PB, 12, 10, 16.0 āhavanīye praharanty etadāyatano vai yajamāno yadāhavanīye svam eva tad āyatanaṃ jyotiṣmat karoti //
PB, 14, 4, 5.0 abhinidhanena vā indro vṛtrāya vajraṃ prāharat tam astṛṇuta stṛṇute bhrātṛvyam abhinidhanena tuṣṭuvānaḥ //
PB, 15, 5, 20.0 viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 16.8 yasyām uśantaḥ praharāma śepaṃ yasyām u kāmā bahavo niviṣṭyā iti //
Taittirīyabrāhmaṇa
TB, 2, 1, 5, 11.4 agnihotra evāhaṃ sāyaṃ prātar vajraṃ bhrātṛvyebhyaḥ praharāmi /
TB, 2, 1, 5, 11.11 agnihotra eva tat sāyaṃ prātar vajraṃ yajamāno bhrātṛvyāya praharati /
Taittirīyasaṃhitā
TS, 1, 5, 7, 57.1 vajram evaitac chataghnīṃ yajamāno bhrātṛvyāya praharati //
TS, 1, 7, 4, 34.1 yad etaiḥ prastaram praharati //
TS, 2, 1, 5, 7.10 sphyo yūpo bhavati vajro vai sphyo vajram evāsmai praharati /
TS, 2, 1, 7, 7.11 sphyo yūpo bhavati vajro vai sphyo vajram evāsmai praharati /
TS, 2, 1, 8, 2.9 sphyo yūpo bhavati vajro vai sphyo vajram evāsmai praharati /
TS, 2, 5, 2, 3.1 prahār āvam antaḥ sva iti /
TS, 2, 5, 2, 5.5 mā prahār āvayor vai śrita iti /
TS, 5, 1, 6, 58.1 trivṛtam eva vajraṃ saṃbhṛtya bhrātṛvyāya praharati //
TS, 5, 2, 6, 12.1 indro vṛtrāya vajram prāharat //
TS, 5, 2, 6, 26.1 trivṛtam eva varjaṃ saṃbhṛtya bhrātṛvyāya praharati //
TS, 5, 2, 7, 54.1 tasmād akṣṇayā paśavo 'ṅgāni praharanti //
TS, 5, 2, 10, 43.1 tasmād akṣṇayā paśavo 'ṅgāni praharanti //
TS, 5, 3, 5, 15.1 yad ete iṣṭake upadadhāti jātāṃś caiva janiṣyamāṇāṃś ca bhrātṛvyān praṇudya vajram anu praharati //
TS, 5, 3, 5, 30.1 tasmād akṣṇayā paśavo 'ṅgāni praharanti //
TS, 5, 4, 5, 4.0 tasmād akṣṇayā paśavo 'ṅgāni praharanti pratiṣṭhityai //
TS, 5, 4, 7, 34.0 yad etayā samidham ādadhāti vajram evaitac chataghnīṃ yajamāno bhrātṛvyāya praharati stṛtyai //
TS, 6, 1, 3, 4.4 indro vṛtrāya vajram prāharat sa tredhā vyabhavat sphyas tṛtīyaṃ rathas tṛtīyaṃ yūpas tṛtīyam //
TS, 6, 2, 1, 61.0 yad agnāv agnim mathitvā praharati tenaivāgnaya ātithyaṃ kriyate //
TS, 6, 2, 8, 27.0 tasmād akṣṇayā paśavo 'ṅgāni praharanti pratiṣṭhityai //
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 5, 1.6 yad agnāv agnim mathitvā praharati prajānām prajananāya /
TS, 6, 3, 5, 4.1 prahriyamāṇāyānubrūhīty āha /
TS, 6, 3, 5, 4.6 agniḥ purā bhavaty agnim mathitvā praharati /
TS, 6, 3, 5, 4.10 prahṛtya juhoti /
TS, 6, 3, 9, 6.3 svāhordhvanabhasam mārutaṃ gacchatam ity āhordhvanabhā ha sma vai māruto devānāṃ vapāśrapaṇī praharati tenaivaine praharati viṣūcī praharati tasmād viṣvañcau prāṇāpānau //
TS, 6, 3, 9, 6.3 svāhordhvanabhasam mārutaṃ gacchatam ity āhordhvanabhā ha sma vai māruto devānāṃ vapāśrapaṇī praharati tenaivaine praharati viṣūcī praharati tasmād viṣvañcau prāṇāpānau //
TS, 6, 3, 9, 6.3 svāhordhvanabhasam mārutaṃ gacchatam ity āhordhvanabhā ha sma vai māruto devānāṃ vapāśrapaṇī praharati tenaivaine praharati viṣūcī praharati tasmād viṣvañcau prāṇāpānau //
TS, 6, 3, 10, 6.3 akṣṇayāvadyati tasmād akṣṇayā paśavo 'ṅgāni praharanti pratiṣṭhityai //
TS, 6, 5, 1, 4.0 mā me prahāḥ //
TS, 6, 5, 1, 10.0 mā me prahāḥ //
TS, 6, 5, 1, 17.0 mā me prahāḥ //
TS, 6, 5, 5, 7.0 vajraṃ vā etaṃ yajamāno bhrātṛvyāya praharati //
TS, 6, 5, 5, 8.0 yan marutvatīyā ud eva prathamena yacchati praharati dvitīyena stṛṇute tṛtīyena //
TS, 6, 5, 9, 22.0 yad aprahṛtya paridhīñ juhuyād antarādhānābhyāṃ ghāsam prayacchet //
TS, 6, 5, 9, 23.0 prahṛtya paridhīñ juhoti //
TS, 6, 6, 4, 4.0 trivṛtam eva vajraṃ saṃbhṛtya bhrātṛvyāya praharati stṛtyai //
TS, 6, 6, 11, 59.0 sākṣād eva vajram bhrātṛvyāya praharati //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 8, 3.0 śundhatāṃ lokaḥ pitṛṣadana iti yūpāvaṭe prokṣaṇīr ninīya yavo 'sīti yavaṃ prahṛtya pitṝṇāṃ sadanam asīty avaṭe prāgagraṃ barhir avastṛṇāti //
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
VaikhŚS, 10, 16, 9.0 svāhordhvanabhasam ity āhavanīye viṣūcyau vapāśrapaṇyau praharati //
VaikhŚS, 10, 21, 11.0 juhvā bile juhūpabhṛtām agrāṇyavadhāya saṃsrāvabhāgaḥ stheti tān paridhīn prahṛtān abhiprasrāvayati //
Vaitānasūtra
VaitS, 1, 2, 4.2 stambayajuṣo dvitīyapurīṣe prahṛte 'vastabhnāti ca araro divaṃ mā papta iti //
VaitS, 1, 4, 6.1 sam barhir aktam iti prastaraṃ prahriyamāṇam //
VaitS, 1, 4, 10.1 āgnīdhraḥ saṃmārgam agnau praharati yo agnāviti //
VaitS, 2, 4, 10.1 vaiśvadeve nirmathyaṃ prahṛtaṃ bhavataṃ naḥ samanasāv ity anumantrayate //
VaitS, 7, 3, 14.1 saṃvatsarānte gārhapatye 'dharāraṇiṃ prahṛtyāhavanīya uttarāraṇim ayaṃ te yonir ity ātmann agniṃ saṃspṛśyāraṇyāya pravrajet //
Vasiṣṭhadharmasūtra
VasDhS, 17, 73.1 balāccet prahṛtā kanyā mantrair yadi na saṃskṛtā /
VasDhS, 27, 6.2 bibhety alpaśrutād vedo mām ayaṃ prahariṣyati //
Vārāhagṛhyasūtra
VārGS, 6, 22.0 nānena prahared gave na brāhmaṇāya //
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 3.1 sā me satyāśīr iti prastare prahriyamāṇe //
VārŚS, 1, 1, 4, 5.1 vi te muñcāmīti paridhiṣu prahriyamāṇeṣv āhavanīyam //
VārŚS, 1, 6, 1, 10.0 svadhite mainaṃ hiṃsīr iti paraśunā praharati //
VārŚS, 1, 6, 4, 12.1 agnaye prahriyamāṇāyeti prahariṣyan //
VārŚS, 1, 6, 4, 12.1 agnaye prahriyamāṇāyeti prahariṣyan //
Āpastambagṛhyasūtra
ĀpGS, 2, 1.1 yena juhoti tad agnau pratitapya darbhaiḥ saṃmṛjya punaḥ pratitapya prokṣya nidhāya darbhān adbhiḥ saṃspṛśyāgnau praharati //
ĀpGS, 7, 13.1 lepayoḥ prastaravat tūṣṇīṃ barhir aṅktvāgnau praharati //
Āpastambaśrautasūtra
ĀpŚS, 7, 2, 4.0 oṣadhe trāyasvainam ity ūrdhvāgraṃ darbham antardhāya svadhite mainaṃ hiṃsīr iti svadhitinā praharati //
ĀpŚS, 7, 13, 5.2 prahriyamāṇāyeti praharan //
ĀpŚS, 7, 13, 5.2 prahriyamāṇāyeti praharan //
ĀpŚS, 7, 13, 6.0 bhavataṃ naḥ samanasāv ity agreṇottaraṃ paridhim āhavanīye praharati saṃdhinā vā //
ĀpŚS, 7, 13, 7.0 agnāv agniś carati praviṣṭa iti prahṛtya sruveṇābhijuhoti //
ĀpŚS, 7, 21, 3.1 pratiprasthātāhavanīye vapāśrapaṇī praharati svāhordhvanabhasaṃ mārutaṃ gacchatam iti prācīṃ dviśūlāṃ pratīcīm ekaśūlām /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 4, 1.1 indro ha yatra vṛtrāya vajram prajahāra /
ŚBM, 1, 2, 4, 1.2 sa prahṛtaścaturdhā 'bhavat tasya sphyastṛtīyaṃ vā yāvadvā yūpas tṛtīyaṃ vā yāvad vā rathastṛtīyaṃ vā yāvadvātha yatra prāharat tacchakalo 'śīryata sa patitvā śaro 'bhavat tasmāccharo nāma yad aśīryataivam u sa caturdhā vajro 'bhavat //
ŚBM, 1, 2, 4, 1.2 sa prahṛtaścaturdhā 'bhavat tasya sphyastṛtīyaṃ vā yāvadvā yūpas tṛtīyaṃ vā yāvad vā rathastṛtīyaṃ vā yāvadvātha yatra prāharat tacchakalo 'śīryata sa patitvā śaro 'bhavat tasmāccharo nāma yad aśīryataivam u sa caturdhā vajro 'bhavat //
ŚBM, 1, 2, 4, 6.2 indrasya bāhurasi dakṣiṇa ity eṣa vai vīryavattamo ya indrasya bāhurdakṣiṇas tasmād āhendrasya bāhur asi dakṣiṇa iti sahasrabhṛṣṭiḥ śatatejā iti sahasrabhṛṣṭirvai sa vajra āsīcchatatejā yaṃ taṃ vṛtrāya prāharat tam evaitat karoti //
ŚBM, 1, 2, 4, 15.1 atha tṛṇamantardhāya praharati /
ŚBM, 1, 2, 4, 15.2 nedanena vajreṇa saṃśitena pṛthivīṃ hinasānīti tasmāttṛṇamantardhāya praharati //
ŚBM, 1, 2, 4, 16.1 sa praharati /
ŚBM, 1, 2, 4, 17.1 atha dvitīyam praharati /
ŚBM, 1, 2, 4, 19.1 atha tṛtīyam praharati /
ŚBM, 1, 2, 5, 22.1 athodañcaṃ sphyam praharati /
ŚBM, 1, 2, 5, 22.2 amuṣmai tvā vajram praharāmīti yadyabhicared vajro vai sphya stṛṇute haivainena //
ŚBM, 3, 7, 1, 17.3 indrasya yujyaḥ sakheti vajraṃ vā eṣa prāhārṣīd yo yūpam udaśiśriyad viṣṇor vijitiṃ paśyatety evaitad āha yadāha viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
ŚBM, 3, 7, 1, 18.2 tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti vajraṃ vai eṣa prāhārṣīdyo yūpam udaśiśriyat tāṃ viṣṇorvijitim paśyatetyevaitadāha yadāha tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti //
ŚBM, 3, 7, 1, 26.2 vajro vai yūpo vajro daṇḍaḥ pūrvārdhaṃ vai daṇḍasyābhipadya praharati pūrvārdha eṣa yajñasya tasmātpūrvārdhe minoti //
ŚBM, 3, 7, 2, 2.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tad ya eta ucchritā yatheṣurastā tayā vai stṛṇute vā na vā stṛṇute yathā daṇḍaḥ prahṛtastena vai stṛṇute vā na vā stṛṇute 'tha ya eṣa dvādaśa upaśayo bhavati yatheṣur āyatānastā yathodyatam aprahṛtam evameṣa vajra udyato dakṣiṇato nāṣṭrāṇāṃ rakṣasām apahatyai tasmād dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 2.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tad ya eta ucchritā yatheṣurastā tayā vai stṛṇute vā na vā stṛṇute yathā daṇḍaḥ prahṛtastena vai stṛṇute vā na vā stṛṇute 'tha ya eṣa dvādaśa upaśayo bhavati yatheṣur āyatānastā yathodyatam aprahṛtam evameṣa vajra udyato dakṣiṇato nāṣṭrāṇāṃ rakṣasām apahatyai tasmād dvādaśa upaśayo bhavati //
ŚBM, 4, 1, 3, 1.2 etannvadhyātmam indro ha yatra vṛtrāya vajram prajahāra so 'balīyān manyamāno nāstṛṣītīva bibhyan nilayāṃcakre tadevāpi devā apanyalayanta //
ŚBM, 5, 2, 4, 7.2 sākamedhair vyajayanta yeyameṣāṃ vijitis tāṃ taddhocur utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāmeti vajro vā ājyaṃ ta etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsyavāghnaṃs te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsy avahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 11.2 āgneyo 'ṣṭākapālaḥ puroḍāśo bhavati vāruṇo yavamayaś carū raudro gāvedhukaś carur anaḍuhyai vahalāyā aindraṃ dadhi tenendraturīyeṇa yajata indrāgnī u haivaitat samūdāte utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāveti //
ŚBM, 5, 5, 5, 2.2 vṛtrāya vai vajram prahariṣyāmy anu mā tiṣṭhasveti tatheti ha viṣṇur uvācānu tvā sthāsye prahareti tasmā indro vajramudyayāma sa udyatādvajrādvṛtro bibhayāṃcakāra //
ŚBM, 5, 5, 5, 2.2 vṛtrāya vai vajram prahariṣyāmy anu mā tiṣṭhasveti tatheti ha viṣṇur uvācānu tvā sthāsye prahareti tasmā indro vajramudyayāma sa udyatādvajrādvṛtro bibhayāṃcakāra //
ŚBM, 5, 5, 5, 3.2 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīriti tasmai yajūṃṣi prāyacchat tasmai dvitīyamudyayāma //
ŚBM, 5, 5, 5, 4.2 asti vā idaṃ vīryaṃ tan nu te prayacchāni mā tu me prahārṣīr iti tasmā ṛcaḥ prāyacchat tasmai tṛtīyamudyayāma //
ŚBM, 5, 5, 5, 5.1 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīr iti tasmai sāmāni prāyacchat tasmād apy etarhy evam evaitairvedair yajñaṃ tanvate yajurbhir evāgre 'thargbhir atha sāmabhir evaṃ hyasmā etat prāyacchat //
ŚBM, 6, 7, 2, 13.5 praharati pādaṃ kramate /
ŚBM, 6, 7, 2, 14.5 praharati pādaṃ kramate /
ŚBM, 6, 7, 2, 15.5 praharati pādaṃ kramate /
ŚBM, 6, 7, 2, 16.5 na praharati pādaṃ ned imāṃllokān atipraṇaśyānīti /
Ṛgveda
ṚV, 6, 47, 15.2 pādāv iva praharann anyam anyaṃ kṛṇoti pūrvam aparaṃ śacībhiḥ //
ṚV, 10, 85, 37.2 yā na ūrū uśatī viśrayāte yasyām uśantaḥ praharāma śepam //
Ṛgvedakhilāni
ṚVKh, 3, 10, 12.2 pāpebhyaś ca pratigrahāt sadyaḥ praharanti sarvaduṣkṛtaṃ tat pāvamānībhir aham punāmi //
Arthaśāstra
ArthaŚ, 1, 18, 12.1 kāruśilpikuśīlavacikitsakavāgjīvanapāṣaṇḍacchadmabhir vā naṣṭarūpastadvyañjanasakhaśchidreṣu praviśya rājñaḥ śastrarasābhyāṃ prahṛtya brūyāt aham asau kumāraḥ sahabhogyam idaṃ rājyam eko nārhati bhoktum ye kāmayante māṃ bhartuṃ tān ahaṃ dviguṇena bhaktavetanenopasthāsyāmi iti /
ArthaŚ, 4, 11, 3.1 śastreṇa praharata uttamo daṇḍaḥ //
Mahābhārata
MBh, 1, 6, 1.2 agner atha vacaḥ śrutvā tad rakṣaḥ prajahāra tām /
MBh, 1, 56, 33.4 dātuṃ bhoktuṃ tathā śrotuṃ prahartum aribhiḥ saha /
MBh, 1, 96, 7.2 ratham āropya tāḥ kanyā bhīṣmaḥ praharatāṃ varaḥ //
MBh, 1, 96, 41.1 evaṃ vijitya tāḥ kanyā bhīṣmaḥ praharatāṃ varaḥ /
MBh, 1, 119, 35.2 udatiṣṭhajjalād bhūyo bhīmaḥ praharatāṃ varaḥ /
MBh, 1, 119, 38.64 pratyādiṣṭo hi duṣṭātmā śeṣe 'pi praharet tava /
MBh, 1, 119, 43.118 pratyādiṣṭo hi pāpātmā śeṣeṣu prahareta ha /
MBh, 1, 121, 17.4 rāmaṃ praharatāṃ śreṣṭhaṃ ditsantaṃ vividhaṃ vasu /
MBh, 1, 123, 58.2 tvayedānīṃ prahartavyam etallakṣyaṃ niśamyatām //
MBh, 1, 140, 21.1 tam āpatantaṃ samprekṣya bhīmaḥ praharatāṃ varaḥ /
MBh, 1, 141, 3.1 mayyeva praharaihi tvaṃ na striyaṃ hantum arhasi /
MBh, 1, 141, 18.2 vegena prahṛtaṃ bāhuṃ nijagrāha hasann iva //
MBh, 1, 152, 2.1 tān bhītān vigatajñānān bhīmaḥ praharatāṃ varaḥ /
MBh, 1, 194, 11.3 tāvat praharaṇīyāste rocatāṃ tava vikramaḥ //
MBh, 2, 61, 63.2 śatadhā te śiro vajrī vajreṇa prahariṣyati //
MBh, 3, 12, 45.1 tad udastam alātaṃ tu bhīmaḥ praharatāṃ varaḥ /
MBh, 3, 13, 101.1 taṃ cāpi vinihatyograṃ bhīmaḥ praharatāṃ varaḥ /
MBh, 3, 23, 7.2 śabdo 'paro mahārāja tatrāpi prāharaṃ śarān //
MBh, 3, 39, 5.3 purā praharatāṃ śreṣṭhaḥ saṃgrāmeṣvaparājitaḥ //
MBh, 3, 40, 11.1 taṃ dṛṣṭvā prahariṣyantaṃ phalgunaṃ dṛḍhadhanvinam /
MBh, 3, 40, 12.2 anādṛtyaiva tad vākyaṃ prajahārātha phalgunaḥ //
MBh, 3, 40, 43.3 prajahāra durādharṣe kirātasamarūpiṇi //
MBh, 3, 46, 30.1 sarve praharatāṃ śreṣṭhāḥ sarve cāmitatejasaḥ /
MBh, 3, 81, 25.1 evam uktaḥ sa rājendra rāmaḥ praharatāṃ varaḥ /
MBh, 3, 117, 8.2 tāṃśca sarvān avāmṛdnād rāmaḥ praharatāṃ varaḥ //
MBh, 3, 124, 15.2 vajraṃ te prahariṣyāmi ghorarūpam anuttamam //
MBh, 3, 124, 17.1 tato 'smai prāharad vajraṃ ghorarūpaṃ śacīpatiḥ /
MBh, 3, 124, 17.2 tasya praharato bāhuṃ stambhayāmāsa bhārgavaḥ //
MBh, 3, 157, 61.2 tasminn evāntare dhīmān prajahārātha rākṣasaḥ //
MBh, 3, 234, 23.2 antarhitaṃ samālakṣya praharantam athārjunaḥ /
MBh, 3, 240, 14.1 prahariṣyanti bandhubhyaḥ sneham utsṛjya dūrataḥ /
MBh, 3, 240, 20.2 karṇaḥ praharatāṃ śreṣṭhaḥ sarvāṃścārīn mahārathaḥ //
MBh, 3, 255, 1.2 saṃtiṣṭhata praharata tūrṇaṃ viparidhāvata /
MBh, 3, 255, 26.1 vimukhaṃ hatasūtaṃ taṃ bhīmaḥ praharatāṃ varaḥ /
MBh, 3, 256, 4.2 padā mūrdhni mahābāhuḥ prāharad vilapiṣyataḥ //
MBh, 3, 260, 5.2 viṣṇuḥ praharatāṃ śreṣṭhaḥ sa karmaitat kariṣyati //
MBh, 3, 272, 15.2 prahartum aicchat taṃ cāsya prāsaṃ cicheda lakṣmaṇaḥ //
MBh, 3, 275, 57.1 kiṣkindhāṃ tu samāsādya rāmaḥ praharatāṃ varaḥ /
MBh, 4, 5, 24.33 apūrṇakāle praharet krodhasaṃjātamatsaraḥ /
MBh, 4, 21, 28.2 taṃ tvaṃ praharatāṃ śreṣṭha naḍaṃ nāga ivoddhara //
MBh, 4, 36, 47.2 ratham āropayāmāsa pārthaḥ praharatāṃ varaḥ //
MBh, 4, 50, 8.1 yadi me prathamaṃ droṇaḥ śarīre prahariṣyati /
MBh, 4, 50, 8.2 tato 'sya prahariṣyāmi nāsya kopo bhaviṣyati //
MBh, 4, 53, 17.1 ahaṃ tu prahṛte pūrvaṃ prahariṣyāmi te 'nagha /
MBh, 5, 12, 21.2 bhītaṃ prapannaṃ pradadāti śatrave sendrā devāḥ praharantyasya vajram //
MBh, 5, 50, 22.2 haniṣyati raṇe kruddho bhīmaḥ praharatāṃ varaḥ //
MBh, 5, 57, 20.1 rurūṇām iva yūtheṣu vyāghrāḥ praharatāṃ varāḥ /
MBh, 5, 88, 25.2 maheśvarasamaḥ krodhe bhīmaḥ praharatāṃ varaḥ //
MBh, 5, 102, 4.2 anena prahṛte pūrvaṃ balabhit praharatyuta //
MBh, 5, 103, 32.1 bhīmaḥ praharatāṃ śreṣṭho vāyuputro mahābalaḥ /
MBh, 5, 136, 14.2 pariṣvajatu bāhubhyāṃ bhīmaḥ praharatāṃ varaḥ //
MBh, 5, 162, 3.2 kim uktavānmaheṣvāso bhīṣmaḥ praharatāṃ varaḥ //
MBh, 5, 162, 24.1 kṛtavarmā tvatiratho bhojaḥ praharatāṃ varaḥ /
MBh, 5, 180, 20.1 sa me tasmin raṇe pūrvaṃ prāharat kaṅkapatribhiḥ /
MBh, 5, 180, 24.2 tapaśca sumahat taptaṃ na tebhyaḥ praharāmyaham //
MBh, 5, 180, 25.1 prahare kṣatradharmasya yaṃ tvaṃ rāma samāsthitaḥ /
MBh, 5, 180, 38.2 tato na prāharaṃ bhūyo jāmadagnyāya bhārata //
MBh, 5, 183, 2.1 tato bhrānte rathe tiṣṭhan rāmaḥ praharatāṃ varaḥ /
MBh, 5, 193, 61.2 muhūrtam api paśyeyaṃ prahareyaṃ na cāpyuta //
MBh, 6, 1, 30.2 samābhāṣya prahartavyaṃ na viśvaste na vihvale //
MBh, 6, 1, 32.2 na bherīśaṅkhavādeṣu prahartavyaṃ kathaṃcana //
MBh, 6, 15, 16.2 prahartum aśakat tatra bhīṣmaṃ bhīmaparākramam //
MBh, 6, 15, 18.2 bhīṣmaḥ praharatāṃ śreṣṭhaḥ kathaṃ sa nidhanaṃ gataḥ //
MBh, 6, 15, 35.2 kathaṃ prahartum api te śekuḥ saṃjaya pāṇḍavāḥ //
MBh, 6, 17, 38.2 vājipakṣaḥ patann ugraḥ prāharat sarvatomukhaḥ //
MBh, 6, 19, 8.2 sa naḥ puro yotsyati vai bhīmaḥ praharatāṃ varaḥ //
MBh, 6, 19, 11.2 bhīmaṃ praharatāṃ śreṣṭhaṃ vajrapāṇim ivāmarāḥ //
MBh, 6, 22, 18.1 ke pūrvaṃ prāharaṃstatra yuddhe hṛdayakampane /
MBh, 6, 42, 1.3 ke pūrvaṃ prāharaṃstatra kuravaḥ pāṇḍavāstathā //
MBh, 6, 45, 54.2 bhīṣmaḥ praharatāṃ śreṣṭhaḥ pātayāmāsa mārgaṇaiḥ //
MBh, 6, 48, 1.3 kathaṃ praharatāṃ śreṣṭhāḥ saṃprahāraṃ pracakrire //
MBh, 6, 48, 49.1 tataḥ kruddho mahārāja bhīṣmaḥ praharatāṃ varaḥ /
MBh, 6, 55, 7.2 sthito 'smi praharasveti śabdāḥ śrūyanta sarvaśaḥ //
MBh, 6, 55, 41.2 praharāsmai naravyāghra na cenmohād vimuhyase //
MBh, 6, 55, 107.1 athārjunāya prajahāra bhallān bhūriśravāḥ sapta suvarṇapuṅkhān /
MBh, 6, 89, 40.1 svayaṃvara ivāmarde prajahrur itaretaram /
MBh, 6, 96, 11.1 praharan sarvaśatrubhyaḥ pāṇḍavānāṃ mahārathaḥ /
MBh, 6, 99, 7.2 strīmayaṃ manasā dhyātvā nāsmai prāharad acyutaḥ //
MBh, 6, 102, 31.2 praharāsmai naravyāghra na cenmohāt pramuhyase //
MBh, 6, 103, 66.2 kṣipraṃ mayi praharata yadīcchatha raṇe jayam /
MBh, 6, 103, 66.3 anujānāmi vaḥ pārthāḥ praharadhvaṃ yathāsukham //
MBh, 6, 103, 78.2 na prahartum abhīpsāmi gṛhīteṣuṃ kathaṃcana //
MBh, 6, 108, 19.2 na cāmaṅgalaketoḥ sa prahared āpagāsutaḥ //
MBh, 6, 115, 2.2 na prāharad yadā bhīṣmo ghṛṇitvād drupadātmaje //
MBh, 7, 13, 66.2 śarāvaraṇapakṣānte prajahāra jayadrathaḥ //
MBh, 7, 20, 41.1 tato rājānam āsādya praharantam abhītavat /
MBh, 7, 30, 21.2 mayaikena hi yudhyasva kruddhaḥ prahara cāśugaiḥ //
MBh, 7, 31, 24.1 praharāhara jahyenaṃ smitakṣveḍitagarjitaiḥ /
MBh, 7, 31, 32.1 śūrān praharato dṛṣṭvā kṛtāstrān rudhirokṣitān /
MBh, 7, 37, 13.2 yo yaḥ sma prāharat pūrvaṃ taṃ taṃ vivyādha patribhiḥ //
MBh, 7, 88, 3.1 āgacchata praharata drutaṃ viparidhāvata /
MBh, 7, 100, 13.1 āgacchata praharata balavat paridhāvata /
MBh, 7, 102, 89.2 anyaṃ ca ratham āsthāya droṇaḥ praharatāṃ varaḥ //
MBh, 7, 102, 97.2 bhīmaṃ praharatāṃ śreṣṭhaṃ samantāt paryavārayan //
MBh, 7, 118, 2.1 prahariṣyan hṛto bāhur adṛśyena kirīṭinā /
MBh, 7, 118, 7.2 ayudhyamānasya kathaṃ raṇe prahṛtavān asi //
MBh, 7, 118, 8.2 vyasane vartamānāya praharanti manasvinaḥ //
MBh, 7, 122, 24.2 na kathaṃcana kauravya prahartavyaṃ gurāviti //
MBh, 7, 122, 26.2 dhig astu mama vārṣṇeya yo hyasmai praharāmyaham //
MBh, 7, 131, 3.2 kṣatradharmarataḥ prājñaḥ kathaṃ nu prahared raṇe //
MBh, 7, 133, 24.2 karṇaḥ praharatāṃ śreṣṭhaḥ kṛpaṃ vākyam athābravīt //
MBh, 7, 135, 16.2 praharadhvam itaḥ sarve mama gātre mahārathāḥ /
MBh, 7, 136, 9.1 hata praharatābhītā vidhyata vyavakṛntata /
MBh, 7, 141, 11.2 prajahāra mahāvegāṃ śaktiṃ tasya mahorasi //
MBh, 7, 147, 35.2 praharadbhir mahārāja svayaṃvara ivāhave //
MBh, 7, 149, 5.2 duryodhanam upāgamya prāha praharatāṃ varaḥ //
MBh, 7, 152, 18.1 rathenādityavapuṣā bhīmaḥ praharatāṃ varaḥ /
MBh, 7, 156, 33.2 dahatyeṣa ca vaḥ sainyaṃ droṇaḥ praharatāṃ varaḥ //
MBh, 8, 4, 37.1 abhīṣāhāḥ kavacinaḥ praharanto madotkaṭāḥ /
MBh, 8, 4, 54.2 sāmātyabāndhavo rājan karṇaḥ praharatāṃ varaḥ //
MBh, 8, 5, 21.2 varo mahendro devānāṃ karṇaḥ praharatāṃ varaḥ //
MBh, 8, 12, 23.2 aśvatthāman sthiro bhūtvā praharāśu sahasva ca //
MBh, 8, 14, 63.2 bhittvā praharatāṃ śreṣṭho videhāsūṃś cakāra saḥ //
MBh, 8, 15, 12.2 prāha praharatāṃ śreṣṭhaḥ smitapūrvaṃ samāhvayan //
MBh, 8, 15, 19.1 evam uktas tathety uktvā prahareti ca tāḍitaḥ /
MBh, 8, 17, 53.1 praharasva raṇe bāla paśyāmas tava pauruṣam /
MBh, 8, 17, 55.1 ity uktvā prāharat tūrṇaṃ pāṇḍuputrāya sūtajaḥ /
MBh, 8, 18, 73.1 tato 'sya samare bāṇaṃ bhojaḥ praharatāṃ varaḥ /
MBh, 8, 21, 2.2 dviradarathapadātisārthavāhāḥ paripatitābhimukhāḥ prajahrire te //
MBh, 8, 33, 48.1 uttiṣṭhata praharata praitābhipatateti ca /
MBh, 8, 39, 21.1 sātyakis tu tataḥ kruddho drauṇeḥ praharato raṇe /
MBh, 8, 60, 32.2 lalāṭam apy asya bibheda patriṇā śiraś ca kāyāt prajahāra sāratheḥ //
MBh, 8, 66, 63.2 na śūrāḥ praharanty ājau na rājñe pārthivās tathā /
MBh, 8, 67, 8.3 tad astram astreṇāvārya prajahārāsya pāṇḍavaḥ //
MBh, 9, 11, 45.2 anyonyam abhigarjantaḥ praharantaḥ parasparam //
MBh, 9, 11, 46.1 hata vidhyata gṛhṇīta praharadhvaṃ nikṛntata /
MBh, 9, 17, 26.1 hata vidhyata gṛhṇīta praharadhvaṃ nikṛntata /
MBh, 9, 22, 78.1 praharanto yathāśakti yāvat prāṇasya dhāraṇam /
MBh, 9, 26, 30.2 prāsena sahadevasya śirasi prāharad bhṛśam //
MBh, 9, 27, 15.2 prāsena sahadevasya śirasi prāharad bhṛśam /
MBh, 9, 57, 8.1 yadyeṣa balam āsthāya nyāyena prahariṣyati /
MBh, 9, 57, 25.1 samaṃ praharatostatra śūrayor balinor mṛdhe /
MBh, 9, 57, 26.1 tayoḥ praharatostulyaṃ mattakuñjarayor iva /
MBh, 9, 57, 35.2 bhīmasenaṃ ca gadayā prāharat kurusattamaḥ //
MBh, 9, 57, 38.1 amanyata sthitaṃ hyenaṃ prahariṣyantam āhave /
MBh, 9, 57, 38.2 ato na prāharat tasmai punar eva tavātmajaḥ //
MBh, 9, 59, 3.3 rāmaḥ praharatāṃ śreṣṭhaścukrodha balavad balī //
MBh, 9, 59, 5.1 aho dhig yad adho nābheḥ prahṛtaṃ śuddhavikrame /
MBh, 10, 1, 51.2 prasthāne ca praveśe ca prahartavyaṃ ripor balam //
MBh, 10, 3, 31.2 prahṛtyaikaikaśastebhyo bhaviṣyāmyanṛṇaḥ pituḥ //
MBh, 10, 8, 74.2 prāhiṇonmṛtyulokāya drauṇiḥ praharatāṃ varaḥ //
MBh, 11, 13, 18.2 adho nābhyāṃ prahṛtavāṃstanme kopam avardhayat //
MBh, 11, 24, 14.2 yasmāt prāyopaviṣṭasya prāhārṣīt saṃśitātmanaḥ //
MBh, 12, 4, 19.1 lāghavād ākulīkṛtya karṇaḥ praharatāṃ varaḥ /
MBh, 12, 71, 11.1 praharenna tv avijñāya hatvā śatrūnna śeṣayet /
MBh, 12, 96, 10.2 vyasane na prahartavyaṃ na bhītāya jitāya ca //
MBh, 12, 100, 14.1 na hi prahartum icchanti śūrāḥ prādravatāṃ bhayāt /
MBh, 12, 101, 46.1 āgataṃ no mitrabalaṃ praharadhvam abhītavat /
MBh, 12, 103, 34.1 prahariṣyan priyaṃ brūyāt praharann api bhārata /
MBh, 12, 103, 34.1 prahariṣyan priyaṃ brūyāt praharann api bhārata /
MBh, 12, 103, 34.2 prahṛtya ca kṛpāyeta śocann iva rudann iva //
MBh, 12, 104, 14.1 athāsya praharet kāle kiṃcid vicalite pade /
MBh, 12, 104, 19.1 prāpte ca praharet kāle na sa saṃvartate punaḥ /
MBh, 12, 104, 24.2 tataḥ śaknoti śatrūṇāṃ prahartum avicārayan //
MBh, 12, 104, 38.2 tadā vivṛtya prahared dasyūnām avicārayan //
MBh, 12, 137, 55.2 tathā tvayā prahartavyaṃ mayi tattvaṃ ca me śṛṇu //
MBh, 12, 138, 33.2 āgataṃ tu bhayaṃ dṛṣṭvā prahartavyam abhītavat //
MBh, 12, 138, 44.2 athāsya praharet kāle kiṃcid vicalite pade //
MBh, 12, 138, 54.1 prahariṣyan priyaṃ brūyāt prahṛtyāpi priyottaram /
MBh, 12, 138, 54.1 prahariṣyan priyaṃ brūyāt prahṛtyāpi priyottaram /
MBh, 12, 261, 23.2 kruddho na caiva prahareta dhīmāṃs tathāsya tat pāṇipādaṃ suguptam //
MBh, 13, 23, 30.1 praharenna narendreṣu na gāṃ hanyāt tathaiva ca /
MBh, 13, 28, 11.2 ācāryaḥ sarvabhūtānāṃ śāstā kiṃ prahariṣyati //
MBh, 13, 97, 19.1 atha taṃ prahariṣyantaṃ sūryo 'bhyetya vaco 'bravīt /
MBh, 13, 143, 26.1 sa laṅghayan vai sarito jighāṃsan sa taṃ vajraṃ praharantaṃ nirāsa /
MBh, 13, 145, 31.1 asūyataśca śakrasya vajreṇa prahariṣyataḥ /
MBh, 14, 9, 29.3 na durbale vai visṛjāmi vajraṃ ko me 'sukhāya praharenmanuṣyaḥ //
MBh, 14, 9, 30.2 divaḥ prahrādam avasānam ānayaṃ ko me 'sukhāya prahareta martyaḥ //
MBh, 14, 10, 1.3 āvikṣitasya tu balaṃ na mṛṣye vajram asmai prahariṣyāmi ghoram //
MBh, 14, 10, 2.2 bṛhaspatiṃ tvam upaśikṣasva rājan vajraṃ vā te prahariṣyāmi ghoram //
MBh, 14, 10, 4.2 bṛhaspatiṃ yājakaṃ tvaṃ vṛṇīṣva vajraṃ vā te prahariṣyāmi ghoram /
MBh, 14, 83, 7.2 kariṣyāmi tavātithyaṃ prahara praharāmi vā //
MBh, 14, 83, 7.2 kariṣyāmi tavātithyaṃ prahara praharāmi vā //
MBh, 14, 83, 9.2 praharasva yathāśakti na manyur vidyate mama //
MBh, 14, 83, 10.1 ityuktaḥ prāharat pūrvaṃ pāṇḍavaṃ magadheśvaraḥ /
Manusmṛti
ManuS, 8, 280.2 pādena praharan kopāt pādacchedanam arhati //
ManuS, 8, 286.1 manuṣyāṇāṃ paśūnāṃ ca duḥkhāya prahṛte sati /
ManuS, 8, 300.2 ato 'nyathā tu praharan prāptaḥ syāc caurakilbiṣam //
Rāmāyaṇa
Rām, Ār, 28, 14.1 prahara tvaṃ yathākāmaṃ kuru yatnaṃ kulādhama /
Rām, Ār, 34, 20.2 viśrabdhaḥ prahariṣyāmi kṛtārthenāntarātmanā //
Rām, Ār, 69, 26.2 tatraiva praharanty enaṃ suptam ādāya rākṣasāḥ //
Rām, Ki, 2, 21.2 viśvastānām aviśvastāś chidreṣu praharanti hi //
Rām, Su, 41, 8.2 śilābhistu praharataḥ pādapaiśca sahasraśaḥ //
Rām, Su, 60, 24.2 āryakaṃ prāharat tatra bāhubhyāṃ kupito 'ṅgadaḥ //
Rām, Yu, 11, 19.2 prahartuṃ māyayā channo viśvaste tvayi rāghava //
Rām, Yu, 11, 31.2 praharanti ca randhreṣu so 'narthaḥ sumahān bhavet //
Rām, Yu, 15, 7.2 grāhā na prahariṣyanti yāvat senā tariṣyati //
Rām, Yu, 15, 18.2 indraketūn ivodyamya prajahrur harayastarūn //
Rām, Yu, 47, 56.1 kṣipraṃ prahara niḥśaṅkaṃ sthirāṃ kīrtim avāpnuhi /
Rām, Yu, 47, 57.2 prahṛtaṃ hi mayā pūrvam akṣaṃ smara sutaṃ tava //
Rām, Yu, 47, 64.1 sakṛt tu praharedānīṃ durbuddhe kiṃ vikatthase /
Rām, Yu, 76, 17.1 naivaṃ raṇagatāḥ śūrāḥ praharanti niśācara /
Rām, Yu, 81, 20.1 praharantaṃ śarīreṣu na te paśyanti rāghavam /
Rām, Yu, 84, 23.2 apakramya suvikrāntaḥ khaḍgena prāharat tadā //
Rām, Yu, 88, 26.2 na prahartuṃ manaścakre vimukhīkṛtavikramaḥ //
Rām, Yu, 94, 19.2 rakṣasāṃ ca praharatāṃ gṛhītā iva bāhavaḥ //
Rām, Utt, 22, 33.2 prahartavyaṃ tvayaitena daṇḍenāsminniśācare //
Rām, Utt, 27, 35.1 saṃvṛtaḥ svair anīkaistu praharantaṃ niśācaram /
Saundarānanda
SaundĀ, 8, 35.1 vacanena haranti valgunā niśitena praharanti cetasā /
SaundĀ, 8, 37.2 praharantyaviśeṣataḥ striyaḥ sarito grāhakulākulā iva //
Agnipurāṇa
AgniPur, 14, 19.2 gadayā praharantaṃ tu bhīmastaṃ tu vyapātayat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 27.1 praharantaṃ pradhāvantaṃ śabdantaṃ bhairavānanam /
Bodhicaryāvatāra
BoCA, 7, 67.1 kleśaprahārān saṃrakṣet kleśāṃśca prahared dṛḍham /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 211.2 vyasane praharantyā tu śatrutvaṃ darśitaṃ tvayā //
BKŚS, 18, 263.2 randhreṣu praharantīti yat tan mām idam āgatam //
Daśakumāracarita
DKCar, 1, 3, 9.7 parasparamatsareṇa tumulasaṅgarakaramubhayasainyamatikramya samullasadbhujāṭopena bāṇavarṣaṃ tadaṅge vimuñcannarātīn prāharam //
DKCar, 1, 4, 24.2 roṣāruṇito 'ham enaṃ paryaṅkatalānniḥśaṅko nipātya muṣṭijānupādaghātaiḥ prāharam /
DKCar, 2, 2, 314.1 ekadā ca harmyagatāyāstasyāḥ sthānasthitamapi karṇakuvalayaṃ srastamiti samādadhatī pramatteva pracyāvya punar utkṣipya bhūmestenopakanyāpuraṃ kāraṇena kenāpi bhavanāṅgaṇaṃ praviṣṭasya kāntakasyopari pravṛttakuharapārāvatatrāsanāpadeśāt prahasantī prāhārṣam //
DKCar, 2, 4, 35.0 rājajñayā niśīthe 'ham ākrīḍanagiridarīgṛhe viśrabdhaprasuptas tayopadarśito yathopapannarajjubaddhaḥ śmaśānamupanīya mātaṅgodyatena kṛpāṇena prājihīrṣye niyatibalāllūnabandhastamasimācchidyāntyajaṃ tamanyāṃśca kāṃścitprahṛtyāpāsaram //
DKCar, 2, 6, 47.1 madhyavilambitadrutalaye mṛdumṛdu ca praharantī tatkṣaṇaṃ cūrṇapadamadarśayat //
DKCar, 2, 6, 255.1 vṛkṣavāṭikāmekākinī praviśya madupanītasya kasyacinmantravādinaśchannameva haste caraṇamarpayitvā tadabhimantritena praṇayakupitā nāma bhūtvā bhartāramurasi prahartumarhasi //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
DKCar, 2, 8, 277.0 ahaṃ ca śikṣāviśeṣaviphalitatadasiprahāraḥ pratiprahāreṇa taṃ prahṛtyāvakṛttamaśmakendraśiro 'vanau vinipātya tatsainikānavadam ataḥ paramapi ye yuyutsavo bhavanti te sametya mayā yudhyantām //
Divyāvadāna
Divyāv, 2, 378.0 no tu pāṇinā vā loṣṭena vā praharantīti //
Divyāv, 2, 380.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ pāṇinā vā loṣṭena vā praharanti no tu daṇḍena vā śastreṇa vā praharantīti //
Divyāv, 2, 380.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ pāṇinā vā loṣṭena vā praharanti no tu daṇḍena vā śastreṇa vā praharantīti //
Divyāv, 2, 380.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ pāṇinā vā loṣṭena vā praharanti no tu daṇḍena vā śastreṇa vā praharantīti //
Divyāv, 2, 380.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ pāṇinā vā loṣṭena vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ pāṇinā vā loṣṭena vā praharanti no tu daṇḍena vā śastreṇa vā praharantīti //
Divyāv, 2, 382.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ daṇḍena vā śastreṇa vā praharanti no tu sarveṇa sarvaṃ jīvitād vyaparopayanti //
Divyāv, 2, 382.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ daṇḍena vā śastreṇa vā praharanti no tu sarveṇa sarvaṃ jīvitād vyaparopayanti //
Divyāv, 2, 382.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyā daṇḍena vā śastreṇa vā prahariṣyanti tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snehakā bata śroṇāparāntakā manuṣyāḥ ye māṃ daṇḍena vā śastreṇa vā praharanti no tu sarveṇa sarvaṃ jīvitād vyaparopayanti //
Divyāv, 2, 397.0 dṛṣṭvā cottarāsaṅgaṃ vivartya kathayati bhadramukha asya duṣpūrasyārthe praviśāmi atra prahareti //
Divyāv, 2, 401.0 kimasya praharāmīti matvā abhiprasannaḥ //
Divyāv, 8, 224.0 na cāsya guhyakāḥ śarīre prahariṣyanti //
Divyāv, 12, 18.1 yannvahaṃ tīrthyānāṃ prahareyam //
Divyāv, 12, 29.1 yannvahaṃ tīrthyānāṃ prahareyam //
Divyāv, 18, 325.1 tatra ca kriyamāṇe sahasrayodhinaḥ puruṣasyaivamutpannaṃ nātra kaścididānīṃ prahariṣyati //
Harivaṃśa
HV, 23, 65.2 tena putreṣu bāleṣu prahṛtaṃ tasya bhārata /
Kirātārjunīya
Kir, 13, 9.1 ayam eva mṛgavyasattrakāmaḥ prahariṣyan mayi māyayā śamasthe /
Kir, 14, 44.1 tataḥ prajahre samam eva tatra tair apekṣitānyonyabalopapattibhiḥ /
Kir, 14, 61.1 hṛtā guṇair asya bhayena vā munes tirohitāḥ svit praharanti devatāḥ /
Kumārasaṃbhava
KumSaṃ, 3, 70.2 dadarśa cakrīkṛtacārucāpaṃ prahartum abhyudyatam ātmayonim //
Kāmasūtra
KāSū, 2, 7, 11.1 yuktayantrāyāḥ stanāntare apahastakena praharet //
Kātyāyanasmṛti
KātySmṛ, 1, 780.1 ābhīṣaṇena daṇḍena prahared yas tu mānavaḥ /
Kāvyādarśa
KāvĀ, 1, 67.1 kharaṃ prahṛtya viśrāntaḥ puruṣo vīryavān iti /
Liṅgapurāṇa
LiPur, 1, 72, 52.2 vimānamāruhya puraṃ prahartuṃ jagāma mṛtyuṃ bhagavāniveśaḥ //
LiPur, 1, 72, 70.2 prauḍhādityasahasrasadṛśairnetrairdahantī pathaṃ bālābālaparākramā bhagavatī daityānprahartuṃ yayau //
Matsyapurāṇa
MPur, 138, 12.2 praharāśu sthito'smyatra ehi darśaya pauruṣam //
MPur, 138, 55.2 tena tena puraṃ śūnyaṃ pramathaiḥ prahṛtaiḥ kṛtam //
MPur, 140, 21.2 uvāca praharaṃstatra vākyālaṃkārakovidaḥ //
MPur, 145, 45.1 ākruṣṭo'bhihato yastu nākrośetpraharedapi /
MPur, 150, 36.2 apare muṣṭibhiḥ pṛṣṭhaṃ kiṃkarāḥ praharanti ca //
MPur, 174, 34.2 upatasthuḥ suragaṇāḥ prahartuṃ dānavaṃ balam //
Nāradasmṛti
NāSmṛ, 2, 1, 207.1 yaḥ parārthe praharati svāṃ vācaṃ puruṣādhamaḥ /
NāSmṛ, 2, 15/16, 30.1 rājani prahared yas tu kṛtāgasy api durmatiḥ /
Tantrākhyāyikā
TAkhy, 1, 231.1 kiṃtu naivākāle na cātimṛdubhāge tvayāsya prahartavyam iti //
Viṣṇupurāṇa
ViPur, 1, 16, 14.2 daiteyaiḥ prahṛtaṃ kasmāt tan mamākhyātum arhasi //
ViPur, 1, 16, 15.1 praharanti mahātmāno vipakṣe cāpi nedṛśe /
ViPur, 5, 7, 76.2 garuḍaḥ pannagaripustvayi na prahariṣyati //
ViPur, 5, 18, 16.2 prahṛtaṃ gopayoṣitsu nirghṛṇena durātmanā //
ViPur, 6, 6, 22.3 kṛṣṇājinadhare vetsi na mayi prahariṣyati //
Śatakatraya
ŚTr, 3, 39.1 vyāghrīva tiṣṭhati jarā paritarjayantī rogāś ca śatrava iva praharanti deham /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 17.2 māṃ śrāntavāham arayo rathino bhuviṣṭhaṃ na prāharan yadanubhāvanirastacittāḥ //
BhāgPur, 1, 17, 6.2 śocyo 'syaśocyān rahasi praharan vadham arhasi //
BhāgPur, 3, 19, 9.2 līlayā miṣataḥ śatroḥ prāharad vātaraṃhasam //
BhāgPur, 3, 19, 15.2 pravṛddharoṣaḥ sa kaṭhoramuṣṭinā nadan prahṛtyāntaradhīyatāsuraḥ //
BhāgPur, 4, 17, 20.1 praharanti na vai strīṣu kṛtāgaḥsvapi jantavaḥ /
Bhāratamañjarī
BhāMañj, 6, 450.1 tamabravīcchāntanavaḥ kāmaṃ prahara pārṣata /
BhāMañj, 7, 118.1 tūrṇaṃ praharata droṇaṃ tūrṇaṃ rakṣata saṃgare /
BhāMañj, 11, 14.2 bhagnadhairye 'pi no vīrāḥ praharanti yaśasvinaḥ //
BhāMañj, 12, 45.2 prahṛtaṃ tvaccharīre yair dhik tān dagdhavilocanān //
BhāMañj, 13, 581.2 cārairbhavecca sarvajñaḥ praharedvyasane ripau //
BhāMañj, 13, 1623.1 tato divyāstravikaṭaṃ khe prahartuṃ samudyatam /
Garuḍapurāṇa
GarPur, 1, 71, 3.2 garutmānpannagendrasya prahartumupacakrame //
Gītagovinda
GītGov, 3, 19.2 malayajarajaḥ na idam bhasma prihārahite mayi prahara na harabhrāntyā anaṅga krudhā kimu dhāvasi //
Hitopadeśa
Hitop, 4, 19.12 āgataṃ tu bhayaṃ dṛṣṭvā praharatvayam abhītivat //
Kathāsaritsāgara
KSS, 1, 4, 54.2 tāvaddvitīye prahare sa purodhā upāgamat //
KSS, 2, 5, 29.2 naḍāgiriḥ kareṇuṃ tāṃ dṛṣṭvā na prajahāra ca //
KSS, 2, 6, 74.2 ḍuṇḍubheṣu praharatha kruddhā yūyam ahīn prati //
KSS, 2, 6, 87.2 ḍuṇḍubheṣu praharatha kruddhā yūyamahiṣviti //
KSS, 3, 4, 149.2 vetālādhiṣṭhitās tasmin praharanti sma muṣṭibhiḥ //
KSS, 3, 4, 332.1 tadadya na punarbāhau prahariṣyāmyasau hi me /
KSS, 5, 3, 175.1 prajahāra ca dṛṣṭvaiva tasmin vīre 'bhidhāvati /
KSS, 6, 2, 31.2 kupitaścerṣyayā tasmin khaḍgena prāharanmunau //
Kālikāpurāṇa
KālPur, 55, 98.2 gurumākṣipya vipraṃ ca prahṛtyaiva ca pāṇinā //
Rasaratnasamuccaya
RRS, 2, 152.1 kharpare prahṛte jvālā bhavennīlā sitā yadi /
Āryāsaptaśatī
Āsapt, 2, 188.1 karacaraṇena praharati yathā yathāṅgeṣu kopataralākṣī /
Āsapt, 2, 464.2 praharantīṃ śirasi padā smarāmi tāṃ garvagurukopām //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 9.2 prahṛtā vā mṛtā vāpi taddhi hetur nipātane //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 58.2 karaṃ kareṇa saṃgṛhya praharantau svamuṣṭibhiḥ /
Sātvatatantra
SātT, 2, 56.2 jitvā yudhiṣṭhiranṛpakratunā vivāhabījaṃ nipātya gurubhārataraṃ prahartā //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 56.4 prahare prehare 'sahoccāritāni gām ānayetyādipadāni na pramāṇaṃ saṃnidhyabhāvāt //