Occurrences

Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Ānandakanda
Śivapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Ṛgvedakhilāni
ṚVKh, 3, 10, 8.2 viśvasya yat prahṛṣitaṃ vaco me tat pāvamānībhir ahaṃ punāmi //
Buddhacarita
BCar, 3, 26.1 puraṃ tu tatsvargamiva prahṛṣṭaṃ śuddhādhivāsāḥ samavekṣya devāḥ /
BCar, 13, 1.2 tatropaviṣṭe prajaharṣa lokastatrāsa saddharmaripustu māraḥ //
BCar, 13, 24.2 prahṛṣṭavaktrā bhṛkuṭīmukhāśca tejoharāścaiva manoharāśca //
Carakasaṃhitā
Ca, Sū., 1, 34.2 yathāvat sūtritam iti prahṛṣṭās te 'numenire //
Ca, Śār., 8, 47.8 anuparatapradānamaṅgalāśīḥstutigītavāditram annapānaviśadam anuraktaprahṛṣṭajanasampūrṇaṃ ca tadveśma kāryam /
Ca, Cik., 1, 4, 5.0 tacchrutvā vibudhapativacanam ṛṣayaḥ sarva evāmaravaram ṛgbhis tuṣṭuvuḥ prahṛṣṭāśca tadvacanamabhinananduśceti //
Ca, Cik., 2, 1, 15.2 atulyagotrāṃ vṛṣyāṃ ca prahṛṣṭāṃ nirupadravām //
Mahābhārata
MBh, 1, 1, 126.4 taccākārṣuḥ pāṇḍaveyāḥ prahṛṣṭāstadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 14, 13.1 tayor aṇḍāni nidadhuḥ prahṛṣṭāḥ paricārikāḥ /
MBh, 1, 30, 19.2 snātāśca kṛtajapyāśca prahṛṣṭāḥ kṛtamaṅgalāḥ /
MBh, 1, 30, 22.1 tataḥ suparṇaḥ paramaprahṛṣṭavān vihṛtya mātrā saha tatra kānane /
MBh, 1, 35, 1.3 sarve prahṛṣṭamanasaḥ sādhu sādhvityapūjayan //
MBh, 1, 64, 15.1 prekṣamāṇo vanaṃ tat tu suprahṛṣṭavihaṃgamam /
MBh, 1, 91, 22.3 jagmuḥ prahṛṣṭamanaso yathāsaṃkalpam añjasā /
MBh, 1, 92, 29.5 dṛṣṭvā prahṛṣṭarūpo 'bhūd darśanād eva śaṃtanuḥ /
MBh, 1, 97, 22.2 suhṛdaśca prahṛṣyeraṃstathā kuru paraṃtapa /
MBh, 1, 99, 11.9 prahṛṣṭo 'janayat putraṃ dvīpa eva parāśaraḥ /
MBh, 1, 102, 3.1 vāhanāni prahṛṣṭāni muditā mṛgapakṣiṇaḥ /
MBh, 1, 110, 9.1 na śocan na prahṛṣyaṃśca tulyanindātmasaṃstutiḥ /
MBh, 1, 116, 5.1 prahṛṣṭamanasaṃ tatra viharantaṃ yathāmaram /
MBh, 1, 116, 21.2 dṛṣṭavatyasi yad vaktraṃ prahṛṣṭasya mahīpateḥ //
MBh, 1, 119, 38.83 udatiṣṭhat prahṛṣṭātmā nāgalokād ariṃdamaḥ /
MBh, 1, 124, 4.1 tato 'bravīn mahārājaḥ prahṛṣṭenāntarātmanā /
MBh, 1, 136, 1.4 sa tu saṃcintayāmāsa prahṛṣṭenāntarātmanā /
MBh, 1, 147, 22.1 tataḥ sa tṛṇam ādāya prahṛṣṭaḥ punar abravīt /
MBh, 1, 151, 25.47 alpaśokaḥ prahṛṣṭātmā śaśāsa viduraṃ tadā /
MBh, 1, 155, 39.2 tataḥ praṇeduḥ pāñcālāḥ prahṛṣṭāḥ sādhu sādhviti /
MBh, 1, 155, 43.5 ūcuḥ prahṛṣṭamanaso rājabhaktipuraskṛtāḥ //
MBh, 1, 185, 4.1 kṛṣṇā ca gṛhyājinam anvayāt taṃ nāgaṃ yathā nāgavadhūḥ prahṛṣṭā /
MBh, 1, 185, 14.1 tataḥ sa rājā drupadaḥ prahṛṣṭaḥ purohitaṃ preṣayāṃ tatra cakre /
MBh, 1, 186, 3.7 saṃgīyamānāḥ prayayuḥ prahṛṣṭā dīpair jvaladbhiḥ sahitāśca vipraiḥ /
MBh, 1, 199, 11.14 pṛthak pṛthak caiva dadau sa koṭiṃ pāñcālarājaḥ paramaprahṛṣṭaḥ /
MBh, 1, 201, 30.3 iti vācaḥ prahṛṣṭānāṃ tatra tatra mahātmanām //
MBh, 1, 212, 1.68 kṛtvā tu saṃvidaṃ tena prahṛṣṭaḥ keśavo 'bhavat /
MBh, 1, 212, 1.380 evam uktā prahṛṣṭābhiḥ sakhībhiḥ parinanditā /
MBh, 1, 212, 1.446 abhigamya naravyāghraṃ prahṛṣṭaḥ pariṣasvaje /
MBh, 1, 213, 22.10 siṃhanādaḥ prahṛṣṭānāṃ kṣaṇena samapadyata /
MBh, 1, 214, 23.1 kāścit prahṛṣṭā nanṛtuścukruśuśca tathāparāḥ /
MBh, 1, 216, 20.2 babhūva kalyaḥ kaunteyaḥ prahṛṣṭaḥ sāhyakarmaṇi //
MBh, 1, 216, 26.1 tataḥ pāvakam abrūtāṃ prahṛṣṭau kṛṣṇapāṇḍavau /
MBh, 1, 217, 14.1 vahneścāpi prahṛṣṭasya kham utpetur mahārciṣaḥ /
MBh, 1, 219, 22.1 devarāje gate rājan prahṛṣṭau kṛṣṇapāṇḍavau /
MBh, 2, 8, 7.2 yamaṃ vaivasvataṃ tāta prahṛṣṭāḥ paryupāsate //
MBh, 2, 10, 22.4 prahṛṣṭāḥ śataśaścānye bahuśaḥ saparicchadāḥ /
MBh, 2, 17, 11.2 uvāca māgadhaṃ rājan prahṛṣṭenāntarātmanā //
MBh, 2, 22, 47.2 bhīmasenārjunau caiva prahṛṣṭaḥ pariṣasvaje //
MBh, 2, 42, 29.1 prahṛṣṭāḥ keśavaṃ jagmuḥ saṃstuvanto maharṣayaḥ /
MBh, 2, 43, 12.1 aprahṛṣṭena manasā rājasūye mahākratau /
MBh, 2, 49, 20.1 tataḥ prahṛṣṭo bībhatsuḥ prādāddhemaviṣāṇinām /
MBh, 3, 12, 71.2 prahṛṣṭamanasaḥ prītyā praśaśaṃsur vṛkodaram //
MBh, 3, 21, 11.1 taiḥ prahṛṣṭātmabhir vīrair āśīrbhir abhinanditaḥ /
MBh, 3, 39, 30.3 prahṛṣṭamanaso jagmur yathāsvaṃ punar āśramān //
MBh, 3, 43, 27.2 ūrdhvam ācakrame dhīmān prahṛṣṭaḥ kurunandanaḥ //
MBh, 3, 54, 28.2 prahṛṣṭamanasaḥ sarve nalāyāṣṭau varān daduḥ //
MBh, 3, 62, 41.1 tāṃ prahṛṣṭena manasā rājamātedam abravīt /
MBh, 3, 66, 15.1 tāṃ prahṛṣṭena manasā damayantī viśāṃ pate /
MBh, 3, 66, 22.2 tāṃ tu bandhujanaḥ sarvaḥ prahṛṣṭaḥ pratyapūjayat //
MBh, 3, 70, 37.2 nalaḥ saṃcodayāmāsa prahṛṣṭenāntarātmanā //
MBh, 3, 71, 27.1 sa satkṛtaḥ prahṛṣṭātmā prītaḥ prītena pārthivaḥ /
MBh, 3, 81, 112.4 tato devaḥ prahṛṣṭātmā brahmarṣim idam abravīt /
MBh, 3, 98, 22.1 prahṛṣṭarūpāś ca jayāya devās tvaṣṭāram āgamya tam artham ūcuḥ /
MBh, 3, 98, 22.2 tvaṣṭā tu teṣāṃ vacanaṃ niśamya prahṛṣṭarūpaḥ prayataḥ prayatnāt //
MBh, 3, 98, 24.2 tvaṣṭrā tathoktaḥ sa puraṃdaras tu vajraṃ prahṛṣṭaḥ prayato 'bhyagṛhṇāt //
MBh, 3, 99, 16.1 sarve ca devā muditāḥ prahṛṣṭā maharṣayaścendram abhiṣṭuvantaḥ /
MBh, 3, 99, 21.1 evaṃ hi sarve gatabuddhibhāvā jagadvināśe paramaprahṛṣṭāḥ /
MBh, 3, 103, 7.1 dṛṣṭvā kṛtaṃ niḥsalilaṃ mahārṇavaṃ surāḥ samastāḥ paramaprahṛṣṭāḥ /
MBh, 3, 113, 7.1 dṛṣṭvaiva tām ṛśyaśṛṅgaḥ prahṛṣṭaḥ saṃbhrāntarūpo 'bhyapatat tadānīm /
MBh, 3, 113, 18.2 praśāntabhūyiṣṭharajāḥ prahṛṣṭaḥ samāsasādāṅgapatiṃ purastham //
MBh, 3, 115, 21.1 tataḥ snuṣāṃ sa bhagavān prahṛṣṭo bhṛgur abravīt /
MBh, 3, 150, 10.2 pratyuvāca hanūmantaṃ prahṛṣṭenāntarātmanā //
MBh, 3, 163, 2.2 harṣagadgadayā vācā prahṛṣṭo 'rjunam abravīt //
MBh, 3, 189, 30.3 prahṛṣṭāḥ pāṇḍavā rājan sahitāḥ śārṅgadhanvanā //
MBh, 3, 216, 15.2 tataḥ prahṛṣṭās tridaśā vāditrāṇyabhyavādayan //
MBh, 3, 220, 27.2 prahṛṣṭaṃ prekṣate skandaṃ na ca glāyati darśanāt //
MBh, 3, 229, 9.1 sa strīgaṇavṛto rājā prahṛṣṭaḥ pradadau vasu /
MBh, 3, 233, 1.3 prahṛṣṭavadanāḥ sarve samuttasthur nararṣabhāḥ //
MBh, 3, 239, 26.2 prahṛṣṭamanasaḥ sarve kiṃcid utphullalocanāḥ /
MBh, 3, 242, 5.1 prahṛṣṭo dhṛtarāṣṭro 'bhūd viduraś ca mahāyaśāḥ /
MBh, 3, 246, 8.2 atithibhyo dadāvannaṃ prahṛṣṭenāntarātmanā //
MBh, 3, 252, 16.2 ete hi sarve mama rājaputrāḥ prahṛṣṭarūpāḥ padavīṃ careyuḥ //
MBh, 3, 274, 17.1 tataḥ prahṛṣṭaḥ kākutsthastathetyuktvā vibhīṣaṇam /
MBh, 3, 274, 29.1 tataḥ prahṛṣṭās tridaśāḥ sagandharvāḥ sacāraṇāḥ /
MBh, 3, 275, 37.2 tam uvāca pitā bhūyaḥ prahṛṣṭo manujādhipa /
MBh, 3, 281, 54.3 dharmarājaḥ prahṛṣṭātmā sāvitrīm idam abravīt //
MBh, 3, 282, 21.2 ājagāmāśramaṃ rātrau prahṛṣṭā praviveśa ha //
MBh, 3, 294, 20.2 tataḥ karṇaḥ prahṛṣṭas tu upasaṃgamya vāsavam /
MBh, 4, 4, 29.2 nātigāḍhaṃ prahṛṣyeta na cāpyunmattavaddhaset //
MBh, 4, 6, 9.2 tam abravīt svāgatam ityanantaraṃ rājā prahṛṣṭaḥ pratisaṃgṛhāṇa ca //
MBh, 4, 21, 63.2 prahṛṣṭā gatasaṃtāpā sabhāpālān uvāca ha //
MBh, 4, 28, 10.2 prahṛṣṭam aprahṛṣṭaṃ ca saṃdadhāma tathā paraiḥ //
MBh, 4, 28, 10.2 prahṛṣṭam aprahṛṣṭaṃ ca saṃdadhāma tathā paraiḥ //
MBh, 4, 30, 23.1 tān prahṛṣṭāstataḥ sūtā rājabhaktipuraskṛtāḥ /
MBh, 4, 41, 20.1 śastrāṇi na prakāśante na prahṛṣyanti vājinaḥ /
MBh, 4, 41, 22.3 bhavatāṃ romakūpāṇi prahṛṣṭānyupalakṣaye //
MBh, 4, 59, 5.2 pratyagṛhṇāt prahṛṣṭātmā dhārādharam ivācalaḥ //
MBh, 4, 61, 29.2 āvartayāśvān paśavo jitāste yātāḥ pare yāhi puraṃ prahṛṣṭaḥ //
MBh, 4, 63, 29.2 matsyarājo mahāprājñaḥ prahṛṣṭa idam abravīt /
MBh, 4, 64, 37.2 saha putreṇa matsyasya prahṛṣṭo bharatarṣabhaḥ //
MBh, 5, 8, 10.1 papraccha sa tataḥ preṣyān prahṛṣṭaḥ kṣatriyarṣabhaḥ /
MBh, 5, 8, 25.2 sukṛtaṃ te kṛtaṃ rājan prahṛṣṭenāntarātmanā /
MBh, 5, 10, 41.2 hataśatruḥ prahṛṣṭātmā vāsavaḥ saha daivataiḥ /
MBh, 5, 15, 14.2 evam uktastu nahuṣaḥ prāhṛṣyata tadā kila /
MBh, 5, 17, 5.3 paryapṛcchata deveśaḥ prahṛṣṭo brāhmaṇarṣabham //
MBh, 5, 18, 6.1 tatastu bhagavān indraḥ prahṛṣṭaḥ samapadyata /
MBh, 5, 36, 43.2 amitrāśca prahṛṣyanti mā sma śoke manaḥ kṛthāḥ //
MBh, 5, 71, 14.2 ślāghamānaḥ prahṛṣṭaḥ san bhāṣate bhrātṛbhiḥ saha //
MBh, 5, 102, 12.2 sa tu dīnaḥ prahṛṣṭaśca prāha nāradam āryakaḥ /
MBh, 5, 125, 10.2 aśaktāḥ pāṇḍavāḥ kṛṣṇa prahṛṣṭāḥ pratyamitravat //
MBh, 5, 138, 28.1 mitrāṇi te prahṛṣyantu vyathantu ripavastathā /
MBh, 5, 141, 15.1 prahṛṣṭaṃ vāhanaṃ kṛṣṇa pāṇḍavānāṃ pracakṣate /
MBh, 5, 149, 47.2 teṣāṃ prahṛṣṭamanasāṃ nādaḥ samabhavanmahān //
MBh, 5, 149, 52.1 prahṛṣṭā daṃśitā yodhāḥ parānīkavidāraṇāḥ /
MBh, 6, 1, 16.1 tataḥ prahṛṣṭāṃ svāṃ senām abhivīkṣyātha pāṇḍavāḥ /
MBh, 6, 22, 17.2 keṣāṃ prahṛṣṭāstatrāgre yodhā yudhyanti saṃjaya /
MBh, 6, 22, 22.2 kuñjarāṇāṃ ca nadatāṃ sainyānāṃ ca prahṛṣyatām //
MBh, 6, BhaGī 5, 20.1 na prahṛṣyetpriyaṃ prāpya nodvijetprāpya cāpriyam /
MBh, 6, BhaGī 11, 36.2 sthāne hṛṣīkeśa tava prakīrtyā jagatprahṛṣyatyanurajyate ca /
MBh, 6, 47, 30.1 evam ete mahārāja prahṛṣṭāḥ kurupāṇḍavāḥ /
MBh, 6, 48, 32.1 teṣāṃ tu ninadaṃ śrutvā prahṛṣṭānāṃ prahṛṣṭavat /
MBh, 6, 48, 32.1 teṣāṃ tu ninadaṃ śrutvā prahṛṣṭānāṃ prahṛṣṭavat /
MBh, 6, 58, 2.2 avyagrāṃśca prahṛṣṭāṃśca nityaṃ śaṃsasi pāṇḍavān //
MBh, 6, 76, 13.1 sarvāṇi sainyāni tataḥ prahṛṣṭo nirgacchatetyāha nṛpāṃśca sarvān /
MBh, 6, 91, 65.1 taṃ tu śrutvā mahānādaṃ prahṛṣṭānāṃ mahātmanām /
MBh, 6, 104, 27.1 prahṛṣṭamanasaḥ śūrāḥ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 6, 114, 107.3 somakāśca sapañcālāḥ prāhṛṣyanta janeśvara //
MBh, 7, 1, 15.1 vismitāśca prahṛṣṭāśca kṣatradharmaṃ niśāmya te /
MBh, 7, 11, 14.2 tasmāt tava suto rājan prahṛṣṭo vākyam abravīt //
MBh, 7, 15, 50.2 tato 'bhituṣṭuvuḥ pārthaṃ prahṛṣṭāḥ pāṇḍusṛñjayāḥ /
MBh, 7, 21, 10.2 duryodhano 'bravīt karṇaṃ prahṛṣṭaḥ prahasann iva //
MBh, 7, 50, 16.1 na ca mām adya saubhadraḥ prahṛṣṭo bhrātṛbhiḥ saha /
MBh, 7, 63, 30.2 droṇasya ratham ālokya prahṛṣṭāḥ kuravo 'bhavan //
MBh, 7, 73, 10.1 śīghraṃ prajavitair aśvaiḥ pratyudyāhi prahṛṣṭavat /
MBh, 7, 74, 33.1 taṃ dṛṣṭvā kuravastrastāḥ prahṛṣṭāścābhavan punaḥ /
MBh, 7, 76, 39.1 tataḥ sarveṣu sainyeṣu vāditrāṇi prahṛṣṭavat /
MBh, 7, 76, 41.2 te prahṛṣyanta samare dṛṣṭvā putraṃ tavābhibho //
MBh, 7, 77, 30.1 tataḥ prahṛṣṭo dāśārhaḥ pāṇḍavaśca dhanaṃjayaḥ /
MBh, 7, 77, 33.1 tathā tu dṛṣṭvā yodhāste prahṛṣṭau kṛṣṇapāṇḍavau /
MBh, 7, 85, 12.2 prahṛṣṭamanaso bhūtvā siṃhavad vyanadanmuhuḥ //
MBh, 7, 88, 33.1 etad antaram āsādya codayāśvān prahṛṣṭavat /
MBh, 7, 91, 2.1 lajjayāvanate cāpi prahṛṣṭaiścaiva tāvakaiḥ /
MBh, 7, 95, 46.2 prahṛṣṭastāvakāñ jitvā sūtaṃ yāhītyacodayat //
MBh, 7, 104, 30.1 tasya taṃ ninadaṃ śrutvā prahṛṣṭo 'bhūd yudhiṣṭhiraḥ /
MBh, 7, 109, 18.2 vāyuputraḥ prahṛṣṭo 'bhūt sṛkkiṇī parilelihan //
MBh, 7, 138, 13.1 te coditāḥ pārthivasattamena tataḥ prahṛṣṭā jagṛhuḥ pradīpān /
MBh, 7, 152, 42.2 bhīmasenaḥ prahṛṣṭātmā gadām āśu parāmṛśat //
MBh, 7, 154, 1.2 nihatyālāyudhaṃ rakṣaḥ prahṛṣṭātmā ghaṭotkacaḥ /
MBh, 7, 155, 5.1 prahṛṣṭamanasaṃ jñātvā vāsudevaṃ mahābalam /
MBh, 7, 159, 29.2 sarvasainyāni cākṣudrāḥ prahṛṣṭāḥ pratyapūjayan //
MBh, 7, 165, 41.2 āsīt kilakilāśabdaḥ prahṛṣṭānāṃ divaukasām /
MBh, 7, 167, 4.2 saṃpatanti ca bhūtāni kravyādāni prahṛṣṭavat //
MBh, 7, 167, 23.1 prahṛṣṭalomakūpāḥ sma saṃvignarathakuñjarāḥ /
MBh, 7, 172, 28.2 prahṛṣṭāstāvakā rājan siṃhanādān vinedire //
MBh, 7, 172, 37.2 pāṇḍavānāṃ prahṛṣṭānāṃ kṣaṇena samajāyata //
MBh, 8, 7, 39.1 ubhe sene mahāsattve prahṛṣṭanarakuñjare /
MBh, 8, 8, 1.2 te sene 'nyonyam āsādya prahṛṣṭāśvanaradvipe /
MBh, 8, 21, 41.1 tataḥ kṛte 'vahāre ca prahṛṣṭāḥ kurupāṇḍavāḥ /
MBh, 8, 27, 14.2 duryodhano mahārāja prahṛṣṭaḥ sānugo 'bhavat //
MBh, 8, 27, 17.1 tathā prahṛṣṭe sainye tu plavamānaṃ mahāratham /
MBh, 8, 33, 57.2 prahṛṣṭamanasaḥ śūrāḥ kṣipraṃ jagmuḥ parasparam //
MBh, 8, 42, 5.1 āgacchamānāṃs tān saṃkhye prahṛṣṭān vijayaiṣiṇaḥ /
MBh, 8, 50, 35.2 prasādya dharmarājānaṃ prahṛṣṭenāntarātmanā /
MBh, 8, 61, 8.1 evaṃ bruvāṇaṃ punar ādravantam āsvādya valgantam atiprahṛṣṭam /
MBh, 8, 61, 17.1 etāvad uktvā vacanaṃ prahṛṣṭo nanāda coccai rudhirārdragātraḥ /
MBh, 8, 62, 18.2 karṇasya putraṃ samare prahṛṣṭaṃ jiṣṇur jighāṃsur maghaveva jambham //
MBh, 8, 62, 39.1 tataḥ kuṇindeṣu hateṣu teṣv atha prahṛṣṭarūpās tava te mahārathāḥ /
MBh, 8, 64, 3.1 tataḥ prahṛṣṭāḥ kurupāṇḍuyodhā vāditrapatrāyudhasiṃhanādaiḥ /
MBh, 8, 65, 13.2 parasparasyāntarepsū vimarde subhīmam abhyāyayatuḥ prahṛṣṭau //
MBh, 8, 67, 22.1 bruvan kirīṭī tam atiprahṛṣṭo ayaṃ śaro me vijayāvaho 'stu /
MBh, 8, 67, 23.1 teneṣuvaryeṇa kirīṭamālī prahṛṣṭarūpo vijayāvahena /
MBh, 8, 68, 4.1 prahṛṣṭavitrastaviṣaṇṇavismṛtās tathāpare śokagatā ivābhavan /
MBh, 8, 68, 50.2 papāta colkā jvalanaprakāśā niśācarāś cāpy abhavan prahṛṣṭāḥ //
MBh, 8, 69, 19.1 yudhiṣṭhiras tu dāśārhaṃ prahṛṣṭaḥ pratyapūjayat /
MBh, 9, 9, 24.1 sa śaraiḥ sarvato viddhaḥ prahṛṣṭa iva pāṇḍavaḥ /
MBh, 9, 13, 6.2 śarair vīkṣya vitunnāṅgau prahṛṣṭau yuddhadurmadau //
MBh, 9, 16, 20.1 tatastu madrādhipatiḥ prahṛṣṭo dhanur vikṛṣya vyasṛjat pṛṣatkān /
MBh, 9, 16, 31.2 khaḍgaṃ ca bhallair nicakarta muṣṭau nadan prahṛṣṭastava sainyamadhye //
MBh, 9, 16, 86.2 pārthāḥ sametāḥ paramaprahṛṣṭāḥ śaṅkhān pradadhmur hatam īkṣya śalyam //
MBh, 9, 20, 6.2 siṃhanādaḥ prahṛṣṭānāṃ divaḥspṛk sumahān abhūt //
MBh, 9, 20, 12.2 abhijaghnatur anyonyaṃ prahṛṣṭāviva kuñjarau //
MBh, 9, 27, 14.2 prahṛṣṭāḥ pāṇḍavā bhūtvā ninyire yamasādanam //
MBh, 9, 27, 62.2 śaṅkhān pradadhmuḥ samare prahṛṣṭāḥ sakeśavāḥ sainikān harṣayantaḥ //
MBh, 9, 29, 46.2 pāṇḍavānāṃ prahṛṣṭānāṃ pāñcālānāṃ ca sarvaśaḥ //
MBh, 9, 35, 2.2 upaspṛśya ca tatraiva prahṛṣṭo musalāyudhaḥ //
MBh, 9, 46, 2.2 prahṛṣṭāni ca romāṇi prasannaṃ ca mano mama //
MBh, 9, 52, 15.1 tatastam abhyanujñāpya prahṛṣṭenāntarātmanā /
MBh, 9, 58, 1.3 prahṛṣṭamanasaḥ sarve babhūvustatra pāṇḍavāḥ //
MBh, 9, 60, 3.1 prahṛṣṭamanasastatra kṛṣṇena saha pāṇḍavāḥ /
MBh, 10, 7, 31.2 avādayan pāriṣadāḥ prahṛṣṭāḥ kanakaprabhāḥ //
MBh, 10, 8, 6.2 prahṛṣṭaḥ śanakai rājann idaṃ vacanam abravīt //
MBh, 12, 9, 14.1 na śocanna prahṛṣyaṃśca tulyanindātmasaṃstutiḥ /
MBh, 12, 96, 18.1 pāpena karmaṇā vittaṃ labdhvā pāpaḥ prahṛṣyati /
MBh, 12, 101, 45.1 samprayuddhe prahṛṣṭe vā satyaṃ vā yadi vānṛtam /
MBh, 12, 149, 115.1 te vismitāḥ prahṛṣṭāśca putrasaṃjīvanāt punaḥ /
MBh, 12, 152, 12.3 na prahṛṣyati lābhair yo yaśca kāmair na tṛpyati //
MBh, 12, 154, 37.3 amṛteneva saṃtṛptaḥ prahṛṣṭaḥ samapadyata //
MBh, 12, 168, 14.2 etāṃ buddhim ahaṃ prāpya na prahṛṣye na ca vyathe //
MBh, 12, 168, 27.2 te 'tivelaṃ prahṛṣyanti saṃtāpam upayānti ca //
MBh, 12, 172, 10.2 hrāsaṃ vṛddhiṃ vināśaṃ ca na prahṛṣye na ca vyathe //
MBh, 12, 172, 32.2 apagataphalasaṃcayaḥ prahṛṣṭo vratam idam ājagaraṃ śuciścarāmi //
MBh, 12, 187, 47.2 aśocann aprahṛṣyaṃśca cared vigatamatsaraḥ //
MBh, 12, 216, 27.1 na hi duḥkheṣu śocanti na prahṛṣyanti carddhiṣu /
MBh, 12, 219, 4.3 amitrāśca prahṛṣyanti nāsti śoke sahāyatā //
MBh, 12, 219, 15.1 na paṇḍitaḥ krudhyati nāpi sajjate na cāpi saṃsīdati na prahṛṣyati /
MBh, 12, 220, 73.2 vidvān prāpyaivam atyarthaṃ na prahṛṣyenna ca vyathet //
MBh, 12, 232, 29.1 na prahṛṣyeta lābheṣu nālābheṣu ca cintayet /
MBh, 12, 237, 14.1 na krudhyenna prahṛṣyecca mānito 'mānitaśca yaḥ /
MBh, 12, 240, 13.2 aśocann aprahṛṣyaṃśca nityaṃ vigatamatsaraḥ //
MBh, 12, 241, 5.2 akrudhyan aprahṛṣyaṃśca nityaṃ vigatamatsaraḥ //
MBh, 12, 242, 18.2 akrudhyan aprahṛṣyaṃśca nanṛśaṃsamatistathā /
MBh, 12, 263, 38.1 tataḥ prahṛṣṭavadano bhūya ārabdhavāṃstapaḥ /
MBh, 12, 311, 17.2 jaṅgamaṃ sthāvaraṃ caiva prahṛṣṭam abhavajjagat //
MBh, 13, 7, 27.3 āsan prahṛṣṭamanasaḥ prītimanto 'bhavaṃstadā //
MBh, 13, 19, 17.1 prahṛṣṭaiḥ pārṣadair juṣṭaṃ nṛtyadbhir vividhānanaiḥ /
MBh, 13, 20, 54.1 prahṛṣṭo bhava viprarṣe samāgaccha mayā saha /
MBh, 13, 53, 54.1 atha tau bhagavān prāha prahṛṣṭaścyavanastadā /
MBh, 13, 53, 58.1 ityevam uktaḥ kuśikaḥ prahṛṣṭenāntarātmanā /
MBh, 13, 97, 8.2 prahṛṣṭaḥ sampracikṣepa sā ca pratyājahāra tān //
MBh, 13, 113, 10.2 svādhyāyasamupetebhyaḥ prahṛṣṭenāntarātmanā //
MBh, 13, 127, 38.2 prahṛṣṭavihagaścaiva prapuṣpitavanadrumaḥ //
MBh, 14, 27, 6.1 na tat praviśya śocanti na prahṛṣyanti ca dvijāḥ /
MBh, 14, 46, 27.2 lābhe na ca prahṛṣyeta nālābhe vimanā bhavet //
MBh, 14, 62, 20.2 prāhuḥ prahṛṣṭamanaso dvijāgryā nāgarāśca te //
MBh, 14, 63, 1.2 tataste prayayur hṛṣṭāḥ prahṛṣṭanaravāhanāḥ /
MBh, 14, 63, 4.1 jayāśiṣaḥ prahṛṣṭānāṃ narāṇāṃ pathi pāṇḍavaḥ /
MBh, 14, 67, 8.1 tathā bruvati vārṣṇeye prahṛṣṭavadane tadā /
MBh, 14, 72, 25.1 āryāśca pṛthivīpālāḥ prahṛṣṭanaravāhanāḥ /
MBh, 14, 93, 11.2 te taṃ dṛṣṭvātithiṃ tatra prahṛṣṭamanaso 'bhavan //
MBh, 15, 28, 15.2 nātiprītiyute devyau tadāstām aprahṛṣṭavat //
Manusmṛti
ManuS, 5, 150.1 sadā prahṛṣṭayā bhāvyaṃ gṛhakārye ca dakṣayā /
ManuS, 7, 170.1 yadā prahṛṣṭā manyeta sarvās tu prakṛtīr bhṛśam /
Rāmāyaṇa
Rām, Bā, 1, 6.2 śrūyatām iti cāmantrya prahṛṣṭo vākyam abravīt //
Rām, Bā, 1, 71.1 prahṛṣṭamudito lokas tuṣṭaḥ puṣṭaḥ sudhārmikaḥ /
Rām, Bā, 10, 7.2 āhariṣyati taṃ yajñaṃ prahṛṣṭenāntarātmanā //
Rām, Bā, 10, 16.2 sakhitvāt tasya vai rājñaḥ prahṛṣṭenāntarātmanā //
Rām, Bā, 10, 24.1 tataḥ prahṛṣṭāḥ paurās te śrutvā rājānam āgatam /
Rām, Bā, 14, 15.2 devā maharṣayaḥ sarve prahṛṣṭās te 'bhavaṃs tadā //
Rām, Bā, 17, 28.2 prahṛṣṭavadano rājā tato 'rghyam upahārayat //
Rām, Bā, 21, 1.2 prahṛṣṭavadano rāmam ājuhāva salakṣmaṇam //
Rām, Bā, 21, 18.1 tato rāmo jalaṃ spṛṣṭvā prahṛṣṭavadanaḥ śuciḥ /
Rām, Bā, 27, 1.1 pratigṛhya tato 'strāṇi prahṛṣṭavadanaḥ śuciḥ /
Rām, Bā, 30, 1.2 ūṣatur muditau vīrau prahṛṣṭenāntarātmanā //
Rām, Bā, 49, 9.2 yathānyāyaṃ tataḥ sarvaiḥ samāgacchat prahṛṣṭavān //
Rām, Bā, 49, 16.1 ity uktvā muniśārdūlaṃ prahṛṣṭavadanas tadā /
Rām, Ay, 13, 27.2 tataḥ samāsādya mahādhanaṃ mahat prahṛṣṭaromā sa babhūva sārathiḥ //
Rām, Ay, 14, 24.2 ātmādhikārā vividhāś ca vācaḥ prahṛṣṭarūpasya pure janasya //
Rām, Ay, 17, 5.1 vardhayitvā prahṛṣṭās tāḥ praviśya ca gṛhaṃ striyaḥ /
Rām, Ay, 23, 5.2 prahṛṣṭajanasampūrṇaṃ hriyā kiṃcid avāṅmukhaḥ //
Rām, Ay, 23, 11.1 vāgmino bandinaś cāpi prahṛṣṭās tvāṃ nararṣabha /
Rām, Ay, 27, 33.1 tataḥ prahṛṣṭā paripūrṇamānasā yaśasvinī bhartur avekṣya bhāṣitam /
Rām, Ay, 48, 36.1 prahṛṣṭakoyaṣṭikakokilasvanair vināditaṃ taṃ vasudhādharaṃ śivam /
Rām, Ay, 55, 20.2 hatā saputrāsmi hatāś ca paurāḥ sutaś ca bhāryā ca tava prahṛṣṭau //
Rām, Ay, 63, 5.2 goṣṭhīhāsyāni kurvadbhir na prāhṛṣyata rāghavaḥ //
Rām, Ay, 66, 11.2 na cāyam ikṣvākujanaḥ prahṛṣṭaḥ pratibhāti me //
Rām, Ay, 76, 21.2 prahṛṣṭaḥ so 'diśat sarvaṃ yathā saṃdiṣṭam iṣṭavat //
Rām, Ay, 76, 22.1 tāḥ prahṛṣṭāḥ prakṛtayo balādhyakṣā balasya ca /
Rām, Ay, 77, 18.1 prahṛṣṭamuditā senā sānvayāt kaikayīsutam /
Rām, Ay, 85, 47.2 prahṛṣṭās tatra saṃpetuḥ kubjā bhūtvātha vāmanāḥ //
Rām, Ay, 94, 38.1 prahṛṣṭanaranārīkaḥ samājotsavaśobhitaḥ /
Rām, Ay, 101, 25.2 prahṛṣṭamānasā devī kaikeyī cābhavat tadā //
Rām, Ay, 107, 8.1 prahṛṣṭavadanaḥ sarvā mātṝn samabhivādya saḥ /
Rām, Ay, 107, 18.1 abhiṣikte tu kākutsthe prahṛṣṭamudite jane /
Rām, Ay, 110, 31.1 tataḥ prahṛṣṭo dharmātmā pitā me mithilādhipaḥ /
Rām, Ay, 111, 15.1 prahṛṣṭas tv abhavad rāmo lakṣmaṇaś ca mahārathaḥ /
Rām, Ār, 18, 7.2 prahṛṣṭā bhakṣayiṣyanti nihatasya mayā raṇe //
Rām, Ār, 21, 6.1 sā prahṛṣṭā vacaḥ śrutvā kharasya vadanāc cyutam /
Rām, Ār, 26, 5.1 prahṛṣṭo vā hate rāme janasthānaṃ prayāsyasi /
Rām, Ār, 27, 30.2 apūjayan prāñjalayaḥ prahṛṣṭās tadā vimānāgragatāḥ sametāḥ //
Rām, Ār, 40, 4.1 prahṛṣṭas tv abhavat tena vacanena sa rākṣasaḥ /
Rām, Ār, 41, 2.1 prahṛṣṭā cānavadyāṅgī mṛṣṭahāṭakavarṇinī /
Rām, Ār, 49, 18.1 taṃ prahṛṣṭaṃ nidhāyāṅke gacchantaṃ janakātmajām /
Rām, Ār, 50, 11.1 prahṛṣṭā vyathitāś cāsan sarve te paramarṣayaḥ /
Rām, Ār, 65, 6.1 nānāmeghaghanaprakhyaṃ prahṛṣṭam iva sarvataḥ /
Rām, Ār, 70, 25.2 anujānāmi gaccheti prahṛṣṭavadano 'bravīt //
Rām, Ār, 71, 5.2 tena tv etat prahṛṣṭaṃ me mano lakṣmaṇa samprati //
Rām, Ki, 1, 24.2 vāyasaḥ pādapagataḥ prahṛṣṭam abhinardati //
Rām, Ki, 2, 24.1 lakṣayasva tayor bhāvaṃ prahṛṣṭamanasau yadi /
Rām, Ki, 3, 23.2 prahṛṣṭavadanaḥ śrīmān bhrātaraṃ pārśvataḥ sthitam //
Rām, Ki, 4, 1.1 tataḥ prahṛṣṭo hanumān kṛtyavān iti tad vacaḥ /
Rām, Ki, 4, 26.1 sa tu vipulayaśāḥ kapipravīraḥ pavanasutaḥ kṛtakṛtyavat prahṛṣṭaḥ /
Rām, Ki, 7, 22.1 tataḥ prahṛṣṭaḥ sugrīvo vānaraiḥ sacivaiḥ saha /
Rām, Ki, 8, 15.1 tataḥ prahṛṣṭaḥ sugrīvaḥ ślakṣṇaṃ madhurayā girā /
Rām, Ki, 8, 45.1 tataḥ prahṛṣṭavadanaḥ sugrīvo lakṣmaṇāgraje /
Rām, Ki, 24, 33.2 prahṛṣṭam iva te vaktraṃ gatāsor api mānada /
Rām, Ki, 25, 17.2 abhivādya prahṛṣṭāni sarvataḥ paryavārayan //
Rām, Ki, 38, 34.1 kurvāṇā bahuśabdāṃś ca prahṛṣṭā balaśālinaḥ /
Rām, Ki, 43, 10.2 kṛtārtha iva saṃvṛttaḥ prahṛṣṭendriyamānasaḥ //
Rām, Su, 1, 137.2 prahṛṣṭavadanaḥ śrīmān idaṃ vacanam abravīt //
Rām, Su, 12, 8.1 prahṛṣṭamanuje kāle mṛgapakṣisamākule /
Rām, Su, 36, 20.2 krudhyantī ca prahṛṣṭena tvayāhaṃ parisāntvitā //
Rām, Su, 38, 7.2 etaṃ dṛṣṭvā prahṛṣyāmi vyasane tvām ivānagha //
Rām, Su, 46, 21.2 nabhaḥ samāvṛtya ca pakṣisaṃghā vinedur uccaiḥ paramaprahṛṣṭāḥ //
Rām, Su, 55, 15.2 prahṛṣṭāḥ samapadyanta hanūmantaṃ didṛkṣavaḥ //
Rām, Su, 55, 20.2 prahṛṣṭavadanāḥ sarve tam arogam upāgatam //
Rām, Su, 55, 30.1 kecid ucchritalāṅgūlāḥ prahṛṣṭāḥ kapikuñjarāḥ /
Rām, Su, 60, 6.1 te prahṛṣṭā madhuvanaṃ pālān ākramya vīryataḥ /
Rām, Su, 61, 24.1 tataḥ prahṛṣṭo dharmātmā lakṣmaṇaḥ saharāghavaḥ /
Rām, Su, 61, 25.1 prāhṛṣyata bhṛśaṃ rāmo lakṣmaṇaśca mahāyaśāḥ /
Rām, Su, 61, 25.2 śrutvā dadhimukhasyedaṃ sugrīvastu prahṛṣya ca /
Rām, Su, 62, 10.2 prahṛṣṭo na tu ruṣṭo 'sau vanaṃ śrutvā pradharṣitam //
Rām, Su, 62, 11.1 prahṛṣṭo māṃ pitṛvyaste sugrīvo vānareśvaraḥ /
Rām, Su, 62, 17.2 prahṛṣṭamanaso vākyam idam ūcur vanaukasaḥ //
Rām, Su, 62, 37.1 te 'ṅgadapramukhā vīrāḥ prahṛṣṭāśca mudānvitāḥ /
Rām, Yu, 3, 9.1 prahṛṣṭā muditā laṅkā mattadvipasamākulā /
Rām, Yu, 16, 29.1 prahṛṣṭarūpā dhvajinī vanaukasāṃ mahātmanāṃ saṃprati yoddhum icchatām /
Rām, Yu, 20, 20.1 cārāstu te tathetyuktvā prahṛṣṭā rākṣaseśvaram /
Rām, Yu, 28, 36.2 prahṛṣṭarūpo 'bhijagāma laṅkāṃ kṛtvā matiṃ so 'rivadhe mahātmā //
Rām, Yu, 35, 13.2 nirbibheda śitair bāṇaiḥ prajaharṣa nanāda ca //
Rām, Yu, 36, 43.2 jahau jvaraṃ dāśaratheḥ samutthitaṃ prahṛṣya vācābhinananda putram //
Rām, Yu, 37, 17.1 prahṛṣṭamanasaścāpi dadarśa piśitāśanān /
Rām, Yu, 42, 1.2 vinedur vānarāḥ sarve prahṛṣṭā yuddhakāṅkṣiṇaḥ //
Rām, Yu, 44, 35.1 so 'pi prahṛṣṭastān sarvān harīn sampratyapūjayat /
Rām, Yu, 46, 51.2 sametya rāmeṇa salakṣmaṇena prahṛṣṭarūpastu babhūva yūthapaḥ //
Rām, Yu, 47, 39.2 taṃ prekṣya bhūmau patitaṃ visaṃjñaṃ neduḥ prahṛṣṭā yudhi yātudhānāḥ //
Rām, Yu, 55, 14.1 tato vineduḥ sahasā prahṛṣṭā rakṣogaṇāstaṃ vyathitaṃ samīkṣya /
Rām, Yu, 55, 47.2 babhañja jānum āropya prahṛṣṭaḥ plavagarṣabhaḥ //
Rām, Yu, 55, 49.2 taṃ prekṣya bhūmau patitaṃ visaṃjñaṃ neduḥ prahṛṣṭā yudhi yātudhānāḥ //
Rām, Yu, 57, 59.1 tasmin pravṛtte tumule vimarde prahṛṣyamāṇeṣu valīmukheṣu /
Rām, Yu, 58, 33.2 prahṛṣṭā vānaragaṇā vinedur jaladā iva //
Rām, Yu, 66, 38.2 dadṛśur atha ca devatāḥ prahṛṣṭā girim iva vajrahataṃ yathā viśīrṇam //
Rām, Yu, 68, 33.1 tathā tu sītāṃ vinihatya durmatiḥ prahṛṣṭacetāḥ sa babhūva rāvaṇiḥ /
Rām, Yu, 75, 32.2 nararākṣasasiṃhau tau prahṛṣṭāvabhyayudhyatām //
Rām, Yu, 77, 5.2 babhau madhye prahṛṣṭānāṃ kalabhānām iva dvipaḥ //
Rām, Yu, 81, 4.2 prahṛṣṭā śaravarṣeṇa prāvṛṭkāla ivāmbudāḥ //
Rām, Yu, 81, 35.2 astreṣu śastreṣu jitaklamaśca saṃstūyate devagaṇaiḥ prahṛṣṭaiḥ //
Rām, Yu, 91, 7.2 prekṣamāṇā mahāyuddhaṃ vākyaṃ bhaktyā prahṛṣṭavat //
Rām, Yu, 102, 15.2 praṇataśca prahṛṣṭaśca prāptāṃ sītāṃ nyavedayat //
Rām, Yu, 105, 27.1 nihato rāvaṇo rāma prahṛṣṭo divam ākrama /
Rām, Yu, 110, 23.2 prahṛṣṭaśca pratītaśca babhau rāmaḥ kuberavat //
Rām, Yu, 112, 3.2 pratyuvāca raghuśreṣṭhaṃ smitapūrvaṃ prahṛṣṭavat //
Rām, Yu, 112, 12.3 yathā ca dīpitā laṅkā prahṛṣṭair hariyūthapaiḥ //
Rām, Yu, 115, 21.1 nisvanaḥ śrūyate bhīmaḥ prahṛṣṭānāṃ vanaukasām /
Rām, Yu, 115, 28.1 prāñjalir bharato bhūtvā prahṛṣṭo rāghavonmukhaḥ /
Rām, Yu, 115, 35.2 kuśalaṃ paryapṛcchanta prahṛṣṭā bharataṃ tadā //
Rām, Yu, 116, 18.2 cakāra yatnāt kausalyā prahṛṣṭā putravatsalā //
Rām, Yu, 116, 76.2 prahṛṣṭamanasaḥ sarve jagmur eva yathāgatam //
Rām, Utt, 2, 28.1 evam uktā tu sā kanyā prahṛṣṭenāntarātmanā /
Rām, Utt, 10, 15.1 tato 'bravīd daśagrīvaḥ prahṛṣṭenāntarātmanā /
Rām, Utt, 20, 20.2 prayayau dakṣiṇām āśāṃ prahṛṣṭaiḥ saha mantribhiḥ //
Rām, Utt, 23, 20.2 nityaprahṛṣṭaṃ dadṛśe varuṇasya gṛhottamam //
Rām, Utt, 33, 17.2 mumoca pārthivendrendro rākṣasendraṃ prahṛṣṭavat //
Rām, Utt, 38, 1.2 kampayanto mahīṃ vīrāḥ svapurāṇi prahṛṣṭavat //
Rām, Utt, 38, 17.2 vānarāṇāṃ prahṛṣṭānāṃ rākṣasānāṃ ca sarvaśaḥ //
Rām, Utt, 58, 11.1 tathā tasya prahṛṣṭasya śatrughnasya mahātmanaḥ /
Rām, Utt, 70, 19.2 prahṛṣṭamanujākīrṇaṃ devarājyaṃ yathā divi //
Rām, Utt, 85, 22.2 prahṛṣṭau jagmatur vāsaṃ yatrāsau munipuṃgavaḥ //
Rām, Utt, 86, 12.1 tataḥ prahṛṣṭaḥ kākutsthaḥ śrutvā vākyaṃ mahātmanaḥ /
Rām, Utt, 99, 13.2 sānugā rāghavaṃ sarve anvagacchan prahṛṣṭavat //
Rām, Utt, 100, 21.1 avagāhya jalaṃ yo yaḥ prāṇī hyāsīt prahṛṣṭavat /
Saundarānanda
SaundĀ, 7, 11.1 saṃraktakaṇṭhaiśca vinīlakaṇṭhaistuṣṭaiḥ prahṛṣṭairapi cānyapuṣṭaiḥ /
SaundĀ, 10, 32.1 yatreṣṭaceṣṭāḥ satataprahṛṣṭā nirartayo nirjaraso viśokāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 30.1 prahṛṣṭe mehane jaṅghāsirāṃ jānunyakuñcite /
Bodhicaryāvatāra
BoCA, 8, 21.1 māmevānye jugupsanti kiṃ prahṛṣyāmyahaṃ stutaḥ /
BoCA, 9, 89.1 yadyasti duḥkhaṃ tattvena prahṛṣṭān kiṃ na bādhate /
BoCA, 9, 155.2 prakupyanti prahṛṣyanti kalahotsavahetubhiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 174.2 praviṣṭo hṛṣṭahṛdayaḥ prahṛṣṭāṃ nagarīm iti //
BKŚS, 9, 79.2 suhṛddṛṣṭyā ca dṛṣṭaḥ san prahṛṣṭaḥ samupāviśat //
BKŚS, 12, 65.1 athopagamya tvaritaḥ prahṛṣṭo marubhūtikaḥ /
BKŚS, 13, 37.2 divasān gamayāmi sma prahṛṣṭaparicārakaḥ //
BKŚS, 19, 130.1 sukumārikayādiṣṭāḥ prahṛṣṭā guhyakāṅganāḥ /
BKŚS, 20, 206.1 priyākhyānaprahṛṣṭena vibhramābharaṇaṃ mayā /
BKŚS, 22, 295.1 taṃ viṣaṇṇaṃ prahṛṣṭās te mūkaṃ bahupaṭusvanāḥ /
BKŚS, 22, 307.1 vṛttāntaṃ caitad ākarṇya prahṛṣṭena mahībhṛtā /
BKŚS, 25, 106.2 avandata prahṛṣṭāpi pravrajyātyāgalajjitā //
Daśakumāracarita
DKCar, 2, 6, 158.1 pītvā cāpanītādhvaklamaḥ prahṛṣṭaḥ praklinnasakalagātraḥ sthito 'bhūt //
Harivaṃśa
HV, 19, 2.2 vijahāra prahṛṣṭātmā yathā śacyā śatakratuḥ //
Kirātārjunīya
Kir, 14, 48.1 trayīm ṛtūnām anilāśinaḥ sataḥ prayāti poṣaṃ vapuṣi prahṛṣyataḥ /
Kūrmapurāṇa
KūPur, 1, 1, 81.1 tataḥ prahṛṣṭamanasā praṇipatya janārdanam /
KūPur, 1, 24, 85.1 tathāstvityāha viśvātmā prahṛṣṭamanasā haraḥ /
KūPur, 1, 25, 94.1 tataḥ prahṛṣṭamanasau praṇipatya maheśvaram /
KūPur, 1, 31, 35.1 dṛṣṭvā vimuktaṃ sa piśācabhūtaṃ muniḥ prahṛṣṭo manasā maheśam /
KūPur, 2, 35, 28.1 nirīkṣya devamīśvaraṃ prahṛṣṭamānaso haram /
KūPur, 2, 37, 120.1 evaṃ stutvā mahādevaṃ prahṛṣṭenāntarātmanā /
Liṅgapurāṇa
LiPur, 1, 19, 5.1 tataḥ prahṛṣṭamanasā praṇipatya maheśvaram /
LiPur, 1, 22, 1.3 prahṛṣṭavadano 'tyartham abhavatsatyakīrtanāt //
LiPur, 1, 29, 60.2 sudarśanastataḥ prāha suprahṛṣṭo dvijottamaḥ //
LiPur, 1, 31, 44.1 evaṃ stutvā tu munayaḥ prahṛṣṭairantarātmabhiḥ /
LiPur, 1, 41, 50.1 prahṛṣṭo 'bhūttato rudraḥ kiṃcitpratyāgatāsavam /
LiPur, 1, 80, 14.2 prahṛṣṭavadano bhūtvā praviveśa tataḥ puram //
LiPur, 1, 92, 17.1 pravṛttanṛttānugatāpsarogaṇaṃ prahṛṣṭanānāvidhapakṣisevitam /
LiPur, 1, 103, 62.2 suraiś ca mānavaiḥ sarvaiḥ prahṛṣṭenāntarātmanā //
LiPur, 2, 27, 5.1 tapasā ca vinītāya prahṛṣṭaḥ pradadau bhavaḥ /
Matsyapurāṇa
MPur, 161, 69.1 parasparamavekṣante prahṛṣṭā jīvajīvakāḥ /
MPur, 167, 46.1 tataḥ prahṛṣṭavadano vismayotphullalocanaḥ /
Nāṭyaśāstra
NāṭŚ, 1, 56.1 prahṛṣṭāmarasaṃkīrṇe mahendravijayotsave /
NāṭŚ, 1, 63.2 dattavantaḥ prahṛṣṭāste matsutebhyo divaukasaḥ //
Suśrutasaṃhitā
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Tantrākhyāyikā
TAkhy, 1, 465.1 tac chrutvā siṃhaḥ prahṛṣṭa āha //
Viṣṇupurāṇa
ViPur, 4, 6, 67.1 antarvatnyaham abdānte bhavatātrāgantavyaṃ kumāras te bhaviṣyati ekāṃ ca niśām ahaṃ tvayā saha vatsyāmīty uktaḥ prahṛṣṭaḥ svapuraṃ jagāma //
ViPur, 5, 5, 1.3 prahṛṣṭaṃ dṛṣṭavānnandaṃ putro jāto mameti vai //
ViPur, 5, 9, 37.2 prahṛṣṭāstuṣṭuvurgopāḥ sādhu sādhviti cābruvan //
ViPur, 5, 19, 22.1 tataḥ prahṛṣṭavadanastayoḥ puṣpāṇi kāmataḥ /
ViPur, 5, 21, 31.2 prahṛṣṭapuruṣastrīkāvubhau rāmajanārdanau //
ViPur, 6, 7, 8.2 tataḥ prahṛṣṭaḥ sādhv iti prāha keśidhvajo nṛpaḥ /
Viṣṇusmṛti
ViSmṛ, 99, 1.2 sutaptajāmbūnadacāruvarṇāṃ papraccha devīṃ vasudhā prahṛṣṭā //
ViSmṛ, 99, 11.1 sadyaḥ kṛte cāpyatha gomaye ca matte gajendre turage prahṛṣṭe /
ViSmṛ, 99, 17.2 vane ca vatse ca śiśau prahṛṣṭe sādhau nare dharmaparāyaṇe ca //
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 20.2 pādāmbujāni kalanūpuraśekharaiśca nāryaḥ prahṛṣṭamanaso 'dya vibhūṣayanti //
Bhāgavatapurāṇa
BhāgPur, 3, 13, 5.3 prahṛṣṭaromā bhagavatkathāyāṃ praṇīyamāno munir abhyacaṣṭa //
BhāgPur, 3, 16, 15.2 procuḥ prāñjalayo viprāḥ prahṛṣṭāḥ kṣubhitatvacaḥ //
BhāgPur, 3, 24, 11.2 prahṛṣyamāṇair asubhiḥ kardamaṃ cedam abhyadhāt //
Bhāratamañjarī
BhāMañj, 1, 398.2 iti gaṅgāvacaḥ śrutvā prahṛṣṭā vasavo 'vadan //
BhāMañj, 1, 549.1 iti rājñyā vacaḥ śrutvā prahṛṣṭaḥ pāṇḍurabravīt /
BhāMañj, 1, 560.2 prahṛṣṭaḥ prayatastasthau nijavaṃśavivṛddhaye //
BhāMañj, 1, 1151.1 dhṛtarāṣṭraṃ samabhyetya prahṛṣṭo vidurastataḥ /
BhāMañj, 1, 1256.1 tenārthito 'bravītso 'pi prahṛṣṭo racitāñjaliḥ /
BhāMañj, 5, 516.1 abhiṣikte tatastasminprahṛṣṭe vipulaujasi /
BhāMañj, 7, 221.1 tataḥ prahṛṣṭaiḥ kurubhirlabdhalakṣyaiḥ samantataḥ /
BhāMañj, 7, 249.1 ukte śoṇahayeneti prahṛṣṭāḥ kurupuṃgavāḥ /
BhāMañj, 7, 546.2 prahṛṣṭaḥ pratijagrāha nānāvādyaṃ yudhiṣṭhiraḥ //
BhāMañj, 7, 684.2 prahṛṣṭāḥ kuravaḥ karṇaṃ rāmopamamapūjayan //
BhāMañj, 13, 73.1 ātmānaṃ menire mūrkhāḥ prahṛṣṭā vighasāśinam /
BhāMañj, 13, 104.2 chinnahastaḥ sa ca yayau prahṛṣṭo bhrāturantikam //
BhāMañj, 13, 378.2 vismitaśca prahṛṣṭaśca manasā tamapūjayat //
BhāMañj, 13, 865.2 prahṛṣṭā buddhisārāṇām adveṣṭāro hi sādhavaḥ //
BhāMañj, 13, 1002.1 anirviṇṇaḥ prahṛṣṭaśca jñātā maunī ca mucyate /
BhāMañj, 13, 1250.2 prahṛṣṭastanayāṃ prādātprāpya tatsaṃnidhiṃ makhe //
BhāMañj, 13, 1348.1 prahṛṣṭaṃ jyeṣṭhavayasaṃ pinākivarabhūṣitam /
BhāMañj, 13, 1503.1 brāhmaṇenetyabhihite prahṛṣṭaḥ pṛthivīpatiḥ /
BhāMañj, 13, 1703.2 bhuktvā prahṛṣṭaḥ provāca kathānte tapasāṃ nidhiḥ //
BhāMañj, 14, 26.1 kathayitvā prahṛṣṭaśca jvalitaṃ jātavedasam /
BhāMañj, 19, 4.1 ākarṇya bhāratakathāṃ prahṛṣṭo janamejayaḥ /
Garuḍapurāṇa
GarPur, 1, 113, 42.1 na prahṛṣyati saṃmānairnāvamānaiḥ prakupyati /
Hitopadeśa
Hitop, 1, 50.1 ity ākarṇya hiraṇyakaḥ prahṛṣṭamanāḥ pulakitaḥ san abravītsādhu mitra sādhu /
Hitop, 2, 175.2 damanakaḥ prahṛṣṭamanāḥ vijayatāṃ mahārājaḥ śubham astu sarvajagatām ity uktvā yathāsukham avasthitaḥ /
Hitop, 4, 21.8 anāgatavatīṃ cintāṃ kṛtvā yas tu prahṛṣyati /
Hitop, 4, 141.4 prahṛṣṭamanāś cakravākaṃ gṛhītvā rājño mayūrasya saṃnidhānaṃ gataḥ /
Kathāsaritsāgara
KSS, 1, 7, 22.2 udatiṣṭhannṛpaḥ snātuṃ prahṛṣṭaḥ sātavāhanaḥ //
KSS, 1, 7, 93.2 tatheti tatprahṛṣṭaḥ sansa rājā pratyapadyata //
KSS, 2, 2, 83.1 tenaiva saha ca prātaḥ prahṛṣṭo vismitaśca saḥ /
KSS, 4, 2, 22.1 tacchrutvā sa prahṛṣṭaḥ san kalpavṛkṣaṃ praṇamya tam /
KSS, 4, 2, 67.2 ityukto divyayā vācā prahṛṣṭaś ca jagāda saḥ //
KSS, 4, 2, 252.2 ko na prahṛṣyedduḥkhena sukhatvaparivartinā //
Narmamālā
KṣNarm, 3, 30.2 kaṇṭhagrahaṃ cintayantī manasā tu prahṛṣyati //
Skandapurāṇa
SkPur, 13, 105.2 cakrāhvayugmairupanāditāni papuḥ prahṛṣṭāḥ suradantimukhyāḥ //
SkPur, 13, 134.2 sutaiśca mānasaiḥ sarvaiḥ prahṛṣṭenāntarātmanā /
Spandakārikā
SpandaKār, 1, 22.1 atikruddhaḥ prahṛṣṭo vā kiṃ karomīti vā mṛśan /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 22.2, 3.0 tathāhi samanantaravihitadāruṇopaghātaśatrudarśanān marmasparśitattadvacanākarṇanād vā prathamam evonmiṣatsaṃjihīrṣādevatābalād antarmukhībhavadraśmicakro 'tikruddhaḥ ciraprārthitaprāṇeśīvadanendudarśanād eva tatkṣaṇam evonmajjatpūrṇābhilāṣadevatāvaśavikāsitānudhāvatsamastakaraṇacakraḥ prahṛṣṭo vā balavadātatāyibalena sarvato valitatvāt kāndiśīkaḥ kiṃ karomīti mṛśan vikalpayan saṃśayadhārādhirohātmani pade 'nupraviṣṭaḥ kṣīṇasakalālambanavikasatsaṃśayasaṃvinnirālambanīkṛtavṛttiprasaro vā mattavāraṇādyanubadhyamāno dhāvan śarīranirapekṣam eva svātmapravaṇīkṛtetaravṛttiprasaradudyogadevīpreraṇayātitvaritapalāyanakriyāviṣṭo vā evam anyāsv apy evamprāyāsu siṃhājagarādyavalokanajanitamahātrāsādyavasthāsu yad vṛttikṣayātmakaṃ padaṃ gacched adhitiṣṭhet spandatattvaviviktaye satatam udyukto yo yogijanas tasya tatra vṛttikṣayātmake pade 'vasthāviśeṣe spandaḥ pratiṣṭhitaḥ spandatattvam abhimukhībhūtameva tiṣṭhati //
Ānandakanda
ĀK, 1, 19, 41.1 prahṛṣṭamīnahaṃsālīlīlālolataraṅgikāḥ /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 31.2 tataḥ prahṛṣṭo ditijendrarājye tamandhakaṃ tatra sa cābhyaṣiñcat //
ŚivaPur, Dharmasaṃhitā, 4, 32.1 svasthānam āsādya tato dharitrīṃ daṃṣṭrāṅkureṇādadharat prahṛṣṭaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 39.1 tataḥ prahṛṣṭo bhagavān vedāṃllabdhvā pitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 41.2 yajanti tryambakaṃ devaṃ prahṛṣṭenāntarātmanā //
SkPur (Rkh), Revākhaṇḍa, 26, 23.1 prahṛṣṭaḥ sumanā bhūtvā surasaṅghānuvāca ha //
SkPur (Rkh), Revākhaṇḍa, 39, 15.2 tamuvāca mahābhāgaṃ prahṛṣya padmasambhavam //
SkPur (Rkh), Revākhaṇḍa, 167, 12.2 māmūcatuḥ prahṛṣṭau tau nivāsārthaṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 182, 58.2 prahṛṣṭavadano bhūtvā tatraiva saṃsthito dvijaḥ //