Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Gītagovinda
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Janmamaraṇavicāra
Kokilasaṃdeśa

Aitareyabrāhmaṇa
AB, 2, 34, 6.0 praṇīr yajñānām iti śaṃsati vāyur vai praṇīr yajñānāṃ yadā hi prāṇity atha yajño 'thāgnihotraṃ vāyum eva tad antarikṣaloka āyātayati //
Atharvaveda (Paippalāda)
AVP, 1, 23, 1.2 na tat pṛthivyāṃ no divi yataḥ prāṇanti vīrudhaḥ //
AVP, 1, 40, 4.2 mamedaṃ sarvam ātmanvad ejat prāṇad vaśe mama //
AVP, 4, 1, 3.1 yaḥ prāṇato nimiṣato vidhartā patir viśvasya jagato babhūva /
Atharvaveda (Śaunaka)
AVŚ, 1, 32, 1.2 na tat pṛthivyāṃ no divi yena prāṇanti vīrudhaḥ //
AVŚ, 3, 31, 9.1 prāṇena prāṇatāṃ prāṇehaiva bhava mā mṛthāḥ /
AVŚ, 4, 2, 2.1 yaḥ prāṇato nimiṣato mahitvaiko rājā jagato babhūva /
AVŚ, 4, 30, 4.1 mayā so 'nnam atti yo vipaśyati yaḥ prāṇati ya īm śṛṇoty uktam /
AVŚ, 8, 9, 9.1 aprāṇaiti prāṇena prāṇatīnāṃ virāṭ svarājam abhyeti paścāt /
AVŚ, 10, 8, 2.2 skambha idaṃ sarvam ātmanvad yat prāṇan nimiṣac ca yat //
AVŚ, 10, 8, 6.2 tatredaṃ sarvam ārpitam ejat prāṇat pratiṣṭhitam //
AVŚ, 10, 8, 11.1 yad ejati patati yac ca tiṣṭhati prāṇad aprāṇan nimiṣac ca yad bhuvat /
AVŚ, 10, 8, 11.1 yad ejati patati yac ca tiṣṭhati prāṇad aprāṇan nimiṣac ca yad bhuvat /
AVŚ, 10, 8, 19.2 prāṇena tiryaṅ prāṇati yasmin jyeṣṭham adhi śritam //
AVŚ, 10, 10, 5.2 ye devās tasyāṃ prāṇanti te vaśāṃ vidur ekadhā //
AVŚ, 11, 2, 10.2 tavedaṃ sarvam ātmanvad yat prāṇat pṛthivīm anu //
AVŚ, 11, 4, 8.1 namas te prāṇa prāṇate namo astv apānate /
AVŚ, 11, 4, 10.2 prāṇo ha sarvasyeśvaro yac ca prāṇati yac ca na //
AVŚ, 11, 4, 14.1 apānati prāṇati puruṣo garbhe antarā /
AVŚ, 11, 7, 23.1 yac ca prāṇati prāṇena yac ca paśyati cakṣuṣā /
AVŚ, 12, 1, 3.2 yasyām idaṃ jinvati prāṇad ejat sā no bhūmiḥ pūrvapeye dadhātu //
AVŚ, 12, 1, 4.2 yā bibharti bahudhā prāṇad ejat sā no bhūmir goṣv apy anne dadhātu //
AVŚ, 13, 3, 3.1 yo mārayati prāṇayati yasmāt prāṇanti bhuvanāni viśvā /
AVŚ, 13, 4, 11.0 sa prajābhyo vipaśyati yac ca prāṇati yac ca na //
AVŚ, 13, 4, 19.0 sa sarvasmai vipaśyati yac ca prāṇati yac ca na //
Bhāradvājagṛhyasūtra
BhārGS, 1, 20, 2.0 athāsyā apavṛttārtho 'pavṛttārthāyai mukhena mukhaṃ saṃnidhāya prāṇity etaṃ prāṇam apānihīti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 7.6 akṛtsno hi saḥ prāṇann eva prāṇo nāma bhavati /
BĀU, 1, 5, 1.4 tasmin sarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca na /
BĀU, 1, 5, 2.16 tasmin sarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca neti /
BĀU, 1, 5, 2.17 payasi hīdaṃ sarvaṃ pratiṣṭhitaṃ yacca prāṇiti yacca na /
BĀU, 1, 5, 23.5 tasmād ekam eva vrataṃ caret prāṇyāccaivāpānyāc ca /
BĀU, 3, 4, 1.4 yaḥ prāṇena prāṇiti sa ta ātmā sarvāntaraḥ /
BĀU, 4, 1, 3.5 aprāṇato hi kiṃ syād iti /
BĀU, 6, 1, 8.3 te hocuḥ yathā kalā avadanto vācā prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 9.3 te hocuḥ yathāndhā apaśyantaś cakṣuṣā prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 10.3 te hocuḥ yathā badhirā aśṛṇvantaḥ śrotreṇa prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā vidvāṃso manasā prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 11.3 te hocuḥ yathā mugdhā avidvāṃso manasā prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa prajāyamānā retasaivam ajīviṣmeti /
BĀU, 6, 1, 12.3 te hocuḥ yathā klībā aprajāyamānā retasā prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa vidvāṃso manasaivam ajīviṣmeti /
Chāndogyopaniṣad
ChU, 1, 3, 3.2 yad vai prāṇiti sa prāṇaḥ /
ChU, 1, 3, 3.6 tasmād aprāṇann anapānan vācam abhivyāharati //
ChU, 1, 3, 4.2 tasmād aprāṇann anapānann ṛcam abhivyāharati /
ChU, 1, 3, 4.4 tasmād aprāṇann anapānan sāma gāyati /
ChU, 1, 3, 4.6 tasmād aprāṇann anapānann udgāyati //
ChU, 1, 3, 5.1 ato yāny anyāni vīryavanti karmāṇi yathāgner manthanam ājeḥ saraṇaṃ dṛḍhasya dhanuṣa āyamanam aprāṇann anapānaṃs tāni karoti /
ChU, 5, 1, 8.4 yathā kalā avadantaḥ prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti /
ChU, 5, 1, 9.4 yathāndhā apaśyantaḥ prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti /
ChU, 5, 1, 10.3 yathā badhirā aśṛṇvantaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā dhyāyanto manasaivam iti /
ChU, 5, 1, 11.4 yathā bālā amanasaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇaivam iti /
Gopathabrāhmaṇa
GB, 1, 5, 5, 58.3 ahorātrābhyāṃ puruṣaḥ kṣaṇena kati kṛtvaḥ prāṇiti cāpāniti ca /
GB, 1, 5, 5, 58.4 śataṃ śatāni parivatsarāṇām aṣṭau ca śatāni saṃvatsarasya muhūrtān yān vadanty ahorātrābhyāṃ puruṣaḥ samena kati kṛtvaḥ prāṇiti cāpāniti ca /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 29, 2.2 sa yaḥ kaś ca prāṇity etasyaiva raśminā prāṇiti //
JUB, 1, 29, 2.2 sa yaḥ kaś ca prāṇity etasyaiva raśminā prāṇiti //
JUB, 2, 1, 18.2 sa yad eva prāṇena prāṇiti tad ātmana āgāyad atha ya itare kāmās tān devebhyaḥ //
JUB, 2, 10, 16.2 tebhya idam prāṇa āgāyad yad idam prāṇena prāṇiti yad idam prāṇena bhuñjate //
JUB, 2, 10, 17.2 prāṇiti sa eva sa pāpmā //
JUB, 3, 5, 5.1 bahiṣpavamānam āsadya ṭītra viyi prāṇya iti kuryāt ṭītra gṛhitra apānya iti vācā /
JUB, 3, 32, 2.2 yāvaddhy eva prāṇena prāṇiti tāvad rūpam bhavati tad rūpam bhavati //
JUB, 3, 33, 8.1 sa yo haivaṃ vidvān prāṇena prāṇyāpānenāpānya manasaitā ubhayīr devatā ātmany etya mukha ādhatte tasya sarvam āptam bhavati sarvaṃ jitam /
JUB, 4, 18, 9.1 yatprāṇena na prāṇiti yena prāṇaḥ praṇīyate /
JUB, 4, 22, 3.1 tāḥ prāṇyāpānan /
Jaiminīyabrāhmaṇa
JB, 1, 1, 4.0 tad yāvad vai manthanti na tarhi prāṇiti //
JB, 1, 20, 16.0 yāvaddhy eva prāṇena prāṇiti tāvad agnihotraṃ juhoti //
JB, 1, 104, 2.0 prāṇyāpānyāt //
JB, 1, 109, 7.0 tau mitrāvaruṇau prāṇāpānau paśubhyo 'pākrāmatām anuvī manyamānau nāvābhyām anuvībhyāṃ paśavaḥ prāṇiṣyantīti //
JB, 1, 109, 8.0 te paśavo 'prāṇanta ādhmāyamānā aśerata //
JB, 1, 109, 9.0 tad ābhyām ācakṣatāpa mitrāvaruṇau prāṇāpānau paśubhyo 'kramiṣṭāṃ ta ime 'prāṇanta ādhmāyamānāḥ śerata iti //
JB, 1, 109, 10.0 tāv ādrutyābrūtāṃ prāṇantu nau yuvābhyāṃ paśava iti //
JB, 1, 109, 13.0 tato vai tābhyāṃ paśavaḥ prāṇan //
JB, 1, 254, 28.0 tasmād dvayaṃ prāṇena karoti prāṇyāpāniti //
JB, 1, 279, 27.0 tasmāt prāṇyāpānituṃ śaknoti //
JB, 1, 279, 31.0 tasmād v apānya prāṇituṃ śaknoti //
JB, 2, 251, 5.0 atho yāvat sahasraṃ prāṇaiḥ saṃ prāṇantīty atho yāvat sahasram āśvīnānīty atho yāvat sahasraṃ yojanānīty atho yāvat sahasram ahnyānīti //
Kauṣītakibrāhmaṇa
KauṣB, 2, 3, 15.0 tasmād anaśnanto garbhāḥ prāṇanti //
KauṣB, 2, 5, 14.0 so 'yaṃ puruṣo yat prāṇiti vāpāniti vā //
KauṣB, 2, 5, 15.0 na tat prāṇena nāpānenāha iti prāṇiṣaṃ vāpāniṣaṃ veti //
Kāṭhakasaṃhitā
KS, 9, 11, 48.0 tān devatābhyo 'nayan yamāyāśvam agnaye hiraṇyaṃ rudrāya gāṃ bṛhaspataye vāsa uttānāyāṅgirasāyāprāṇat prajāpataye puruṣam //
KS, 9, 12, 21.0 tasyottānasyāṅgirasasyāprāṇat pratijagṛhuṣaḥ ṣaṣṭham indriyasyāpākrāmat //
KS, 9, 12, 24.0 ya etad vidvān aprāṇat pratigṛhṇāti ṣaṣṭham indriyasyopadhatte //
KS, 12, 3, 56.0 atho yat prāṇit tat punar na samait //
KS, 20, 9, 31.0 tasmāt prāṇan paśyañ śṛṇvan vadan paśur jāyate //
KS, 20, 9, 35.0 tasmāt prāṅ paśuḥ prāṇiti //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 4, 58.0 uttānāyāṅgirasāyāprāṇad anayan //
MS, 1, 9, 4, 65.0 ṣaṣṭham indriyasyopadhatte ya evaṃ vidvān aprāṇat pratigṛhṇāti //
MS, 1, 9, 6, 9.0 prāṇyāpānet //
MS, 1, 10, 10, 26.0 na vai tāḥ prāṇan //
MS, 1, 10, 10, 27.0 tā aprāṇatīr varuṇo 'gṛhṇāt //
MS, 2, 13, 23, 2.1 yaḥ prāṇato nimiṣataś ca rājā patir viśvasya jagato babhūva /
MS, 3, 16, 5, 2.1 yasyedaṃ prāṇan nimiṣad yad ejati yasya jātaṃ janamānaṃ ca kevalam /
Muṇḍakopaniṣad
MuṇḍU, 2, 2, 1.2 ejat prāṇan nimiṣacca yad etajjānatha sadasadvareṇyam /
Pañcaviṃśabrāhmaṇa
PB, 1, 8, 11.0 varuṇas tvā nayatu devi dakṣiṇe uttānāyāṅgirasāyāprāṇat tenāmṛtatvam aśīya vayo dātre bhūyān mayo mahyaṃ pratigrahītre //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 19.7 prajāpates tvā prāṇenābhi prāṇimi /
TB, 2, 3, 4, 5.9 tasya vā uttānasyāṅgīrasasyāprāṇat pratijagrahuṣaḥ /
TB, 2, 3, 4, 6.4 ya evaṃ vidvān aprāṇat pratigṛhṇāti /
Taittirīyasaṃhitā
TS, 5, 2, 10, 29.1 tasmād vadan prāṇan paśyañchṛṇvan paśur jāyate //
TS, 5, 3, 6, 6.1 tāḥ prajāḥ prāṇatīr apānatīḥ paśyantīḥ śṛṇvatīr na mithunyabhavan //
TS, 5, 5, 5, 19.0 anu prāṇyāt prathamāṃ svayamātṛṇṇām upadhāya //
Taittirīyopaniṣad
TU, 2, 3, 1.1 prāṇaṃ devā anu prāṇanti manuṣyāḥ paśavaśca ye /
TU, 2, 7, 1.5 ko hyevānyātkaḥ prāṇyāt yadeṣa ākāśa ānando na syāt /
Taittirīyāraṇyaka
TĀ, 5, 3, 1.6 apahāya prāṇiti /
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 11.1 parācīnena prāṇateti brāhmaṇavyākhyātam //
Āpastambaśrautasūtra
ĀpŚS, 6, 10, 1.1 samidham ādhāya prāṇyāpānya nimīlya vīkṣya hutvā dhyāyed yat kāmaḥ syāt //
ĀpŚS, 16, 7, 11.0 yaḥ prāṇato ya ātmadā iti prājāpatyasya //
ĀpŚS, 20, 12, 6.1 yaḥ prāṇato ya ātmadā iti mahimānau //
ĀpŚS, 20, 13, 2.1 antareṇāgrayaṇokthyau prākṛtaṃ somam abhiṣutya yaḥ prāṇato ya ātmadā iti mahimānau gṛhṇāti /
Śatapathabrāhmaṇa
ŚBM, 2, 2, 1, 10.3 atha yāvan na jāyate mātur vaiva tāvat prāṇam anu prāṇiti /
ŚBM, 3, 8, 3, 15.2 tadyanmadhyataḥ sato hṛdayasyāgre 'vadyati prāṇo vai hṛdayam ato hyayamūrdhvaḥ prāṇaḥ saṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmātprāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 3, 32.2 ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibatāntarikṣasya havir asi svāhety etena vaiśvadevena yajuṣā juhoti vaiśvadevaṃ vā antarikṣaṃ tad yad enenemāḥ prajāḥ prāṇatyaś codānatyaś cāntarikṣam anucaranti tena vaiśvadevaṃ vaṣaṭkṛte juhoti yāni juhvām avadānāni bhavanti //
ŚBM, 3, 8, 4, 5.2 ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 4, 6, 1, 7.2 kāmam eva prāṇyāt /
ŚBM, 10, 5, 3, 5.13 tad yat kiṃ cemāni bhūtāni prāṇena prāṇanti teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 13, 5, 3, 7.0 hutāsu vapāsu prapadyādhvaryū rajatena pātreṇa prājāpatyam mahimānamuttaraṃ grahaṃ gṛhṇāti tasya purorug yaḥ prāṇato nimiṣato mahitveti viparyaste yājyānuvākye ayātayāmatāyā eṣa eva praiṣo vaṣaṭkṛte juhoti yaste rātrau saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti tasyoktam brāhmaṇam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 24, 2.0 jātaṃ kumāraṃ trir abhyavānyānuprāṇyād ṛcā prāṇihi yajuṣā samanihi sāmnodanihīti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 5, 3.0 yāvad vai puruṣo bhāṣate na tāvat prāṇituṃ śaknoti //
ŚāṅkhĀ, 4, 5, 5.0 yāvad vai puruṣaḥ prāṇiti na tāvad bhāṣituṃ śaknoti //
ŚāṅkhĀ, 5, 2, 16.0 prāṇaṃ prāṇantaṃ sarve prāṇā anuprāṇanti //
ŚāṅkhĀ, 9, 3, 2.0 yathā mūkā avadantaḥ prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 4, 2.0 yathāndhā apaśyantaḥ prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 5, 2.0 yathā badhirā aśṛṇvantaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaḥ cakṣuṣā dhyāyanto manasaivam iti //
ŚāṅkhĀ, 9, 6, 2.0 yathā bālā amanasaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaḥ cakṣuṣā śṛṇvantaḥ śrotreṇaivam iti //
Ṛgveda
ṚV, 1, 101, 5.1 yo viśvasya jagataḥ prāṇatas patir yo brahmaṇe prathamo gā avindat /
ṚV, 10, 32, 8.1 adyed u prāṇīd amamann imāhāpīvṛto adhayan mātur ūdhaḥ /
ṚV, 10, 121, 3.1 yaḥ prāṇato nimiṣato mahitvaika id rājā jagato babhūva /
ṚV, 10, 125, 4.1 mayā so annam atti yo vipaśyati yaḥ prāṇiti ya īṃ śṛṇoty uktam /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 3, 12.3 prāṇiti cāpāniti ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 9, 47.2 ko niṣṭanan prāṇiti koṣṭhaśūlī nāntarbahistailaparo yadi syāt //
Bhallaṭaśataka
BhallŚ, 1, 39.1 tvanmūle puruṣāyuṣaṃ gatam idaṃ dehena saṃśuṣyatā kṣodīyāṃsam api kṣaṇaṃ param ataḥ śaktiḥ kutaḥ prāṇitum /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 91.2 na prāṇimi vinā tasmād dhiṅ nikṛṣṭaṃ ca mām iti //
Daśakumāracarita
DKCar, 2, 3, 9.1 tatra leśato 'pi durlakṣyāṃ gatimagamanmagadharājaḥ maithilendrastu mālavendraprayatnaprāṇitaḥ svaviṣayaṃ pratinivṛtto jyeṣṭhasya saṃhāravarmaṇaḥ sutair vikaṭavarmaprabhṛtibhir vyāptaṃ rājyamākarṇya svasrīyāt suhmapater daṇḍāvayavam āditsur aṭavīpadam avagāhya lubdhakaluptasarvasvo 'bhūt //
DKCar, 2, 3, 120.1 nāstyupāyaḥ prāṇitum //
DKCar, 2, 8, 7.0 sa puṇyaiḥ karmabhiḥ prāṇya puruṣāyuṣam punarapuṇyena prajānām agaṇyatāmareṣu //
Kirātārjunīya
Kir, 18, 35.1 tvam antakaḥ sthāvarajaṅgamānāṃ tvayā jagat prāṇiti deva viśvam /
Śatakatraya
ŚTr, 2, 68.1 kiṃ gatena yadi sā na jīvati prāṇiti priyatamā tathāpi kim /
Bhāgavatapurāṇa
BhāgPur, 2, 10, 16.1 anuprāṇanti yaṃ prāṇāḥ prāṇantaṃ sarvajantuṣu /
Bhāratamañjarī
BhāMañj, 6, 103.2 sarve matprāṇitā bhāvā mayi sarvaṃ pratiṣṭhitam //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 7.0 ākuñcyāgajakāmarūpam acalaṃ bandhatvajātaṃ tanau nātyūrdhve caturaṅgulāgravidite sthāne hṛdā prāṇite //
Gītagovinda
GītGov, 4, 37.2 kiṃtu klāntivaśena śītalatanum tvām ekam eva priyam dhyāyantī rahasi sthitā kathamapi kṣīṇā kṣaṇam prāṇiti //
Tantrasāra
TantraS, 4, 3.0 sa ca evaṃrūpaḥ samastebhyaḥ paricchinnasvabhāvebhyaḥ śivāntebhyaḥ tattvebhyo yat uttīrṇam aparicchinnasaṃvinmātrarūpaṃ tad eva ca paramārthaḥ tat vastuvyavasthāsthānaṃ tat viśvasya ojaḥ tena prāṇiti viśvam tad eva ca aham ato viśvottīrṇo viśvātmā ca aham iti //
Tantrāloka
TĀ, 1, 272.2 etatprāṇita evāyaṃ vyavahāraḥ pratāyate //
TĀ, 4, 194.2 prāṇyādvā mṛśate vāpi sa sarvo 'sya japo mataḥ //
Āryāsaptaśatī
Āsapt, 2, 49.1 ardhaḥ prāṇity eko mṛta itaro me vidhuntudasyeva /
Janmamaraṇavicāra
JanMVic, 1, 138.0 etad evam uktarūpeṇa asau ātivāhikena dehena dehāntaraṃ nīyate so 'pi dehaḥ suptotthitāt prabodham avāpya prāṇiti uktena cakreṇa so 'pi vinaśyati yāvat araghaṭṭaghaṭīyantravat parivartamāno 'ṇuḥ nānākāyanikāyaiḥ saṃsarati saṃsāre //
Kokilasaṃdeśa
KokSam, 2, 60.1 evaṃprāyā na hi na virahe jīvituṃ santyupāyāḥ satyaṃ taistaiḥ kṛtadhṛtirahaṃ prāṇimi prāṇanāthe /