Occurrences

Rasārṇava

Rasārṇava
RArṇ, 1, 18.2 karmayogena deveśi prāpyate piṇḍadhāraṇam /
RArṇ, 1, 41.1 durlabhaṃ brahmaniṣṇātaiḥ prāpyate paramaṃ padam /
RArṇ, 2, 28.2 īdṛśairlakṣaṇaiḥ nārīṃ kutaḥ prāpnoti sādhakaḥ /
RArṇ, 2, 90.2 tathā rasāṅkuśābhijño rasendraṃ prāpya sīdati //
RArṇ, 3, 33.2 kurvāṇo rasakarmāṇi siddhiṃ prāpnoti sādhakaḥ //
RArṇ, 4, 64.1 devatānugrahaṃ prāpya yantramūṣāgnimānavit /
RArṇ, 11, 2.2 sarvapāpakṣaye jāte prāpyate rasajāraṇā /
RArṇ, 11, 2.3 tatprāptau prāptameva syād vijñānaṃ muktikāraṇam //
RArṇ, 12, 54.1 dvitīye vāsare prāpte vajraratnaṃ tu ghātayet /
RArṇ, 12, 325.1 dvitīyasāraṇāṃ prāpya bhakṣayenmadhusarpiṣā /
RArṇ, 12, 327.1 dvitīyasāraṇāṃ prāpya sahasrāṃśena vidhyati /
RArṇ, 12, 334.1 caturthīṃ sāraṇāṃ prāpya koṭivedho na saṃśayaḥ /
RArṇ, 18, 13.1 athavā bhasmatāṃ prāptaṃ ṣaḍvāraṃ kalkayogataḥ /
RArṇ, 18, 25.3 sāmānyena tu tīkṣṇena śakratvaṃ prāpnuyānnaraḥ //
RArṇ, 18, 43.3 catuḥpalena deveśi śivatvaṃ prāpnuyānnaraḥ //
RArṇ, 18, 72.0 ardhārdhaṃ prāpyate bhasma gokṣīrasadṛśaṃ priye //
RArṇ, 18, 76.0 ardhaṃ ca prāpyate bhasma gokṣīrasadṛśaṃ priye //
RArṇ, 18, 106.2 svapnānte prāpyate bhrāntiḥ prāyaḥ paśyati mānavaḥ /
RArṇ, 18, 145.3 yathoktadivasaiḥ siddhiṃ prāpnuyānnātra saṃśayaḥ //
RArṇ, 18, 192.1 na prāpettādṛśīmājñāṃ naiva jñānaṃ ca tādṛśam /
RArṇ, 18, 192.2 na prāpettādṛśīṃ nārīmekacittāṃ varānane //
RArṇ, 18, 193.1 na prāpedrasavantaṃ ca tāṃ ca devīṃ rasāṅkuśīm /