Occurrences

Meghadūta

Meghadūta
Megh, Pūrvameghaḥ, 5.1 dhūmajyotiḥsalilamarutāṃ saṃnipātaḥ kva meghaḥ saṃdeśārthāḥ kva paṭukaraṇaiḥ prāṇibhiḥ prāpaṇīyāḥ /
Megh, Pūrvameghaḥ, 17.2 na kṣudro 'pi prathamasukṛtāpekṣayā saṃśrayāya prāpte mitre bhavati vimukhaḥ kiṃ punar yas tathoccaiḥ //
Megh, Pūrvameghaḥ, 32.1 prāpyāvantīn udayanakathākovidagrāmavṛddhān pūrvoddiṣṭām upasara purīṃ śrīviśālāṃ viśālām /
Megh, Pūrvameghaḥ, 39.2 veśyās tvatto nakhapadasukhān prāpya varṣāgrabindūn āmokṣyante tvayi madhukaraśreṇidīrghān kaṭākṣān //
Megh, Pūrvameghaḥ, 45.1 tasyāḥ kiṃcit karadhṛtam iva prāptavānīraśākhaṃ hṛtvā nīlaṃ salilavasanaṃ muktarodhonitambam /
Megh, Pūrvameghaḥ, 56.1 āsīnānāṃ surabhitaśilaṃ nābhigandhair mṛgāṇāṃ tasyā eva prabhavam acalaṃ prāpya gauraṃ tuṣāraiḥ /
Megh, Uttarameghaḥ, 7.2 arcistuṅgān abhimukham api prāpya ratnapradīpān hrīmūḍhānāṃ bhavati viphalapreraṇā cūrṇamuṣṭiḥ //
Megh, Uttarameghaḥ, 15.2 yasyopānte kṛtakatanayaḥ kāntayā vardhito me hastaprāpyastabakanamito bālamandāravṛkṣaḥ //