Occurrences

Kātyāyanasmṛti

Kātyāyanasmṛti
KātySmṛ, 1, 16.2 tatphalasya hi ṣaḍbhāgaṃ prāpnuyān nānyathaiva tu //
KātySmṛ, 1, 35.2 vivāde prāpnuyād yatra dharmeṇaiva sa nirṇayaḥ //
KātySmṛ, 1, 230.1 gūḍhasāhasikānāṃ tu prāptaṃ divyaiḥ parīkṣaṇam /
KātySmṛ, 1, 303.1 prāptaṃ vānena cet kiṃcid dānaṃ cāpy anirūpitam /
KātySmṛ, 1, 326.2 tasmin prete na vācyo 'sau bhuktyā prāptaṃ hi tasya tat //
KātySmṛ, 1, 379.2 na ca tatkāraṇaṃ brūyāt prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 467.2 asvatantrakṛtāḥ siddhiṃ prāpnuyur nānuvarṇitāḥ //
KātySmṛ, 1, 526.2 pīḍayed bhartsayec caiva prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 527.2 prāpnuyāt sāhasaṃ pūrvam ādhātā cādhim āpnuyāt //
KātySmṛ, 1, 590.2 prāpnuyāt sāhasaṃ pūrvam ṛṇān mucyeta carṇikaḥ //
KātySmṛ, 1, 607.1 prāptakāle kṛte kārye na dadyād yācito 'pi san /
KātySmṛ, 1, 624.2 avibhajya pṛthagbhūtaiḥ prāptaṃ tatra phalaṃ samam //
KātySmṛ, 1, 642.2 na dadyād ṛṇava dāpyaḥ prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 651.1 prāptam etais tu yat kiṃcit tad utkocākhyam ucyate /
KātySmṛ, 1, 660.2 prāpnuyāt sāhasaṃ pūrvaṃ grāme tryaham apālayan //
KātySmṛ, 1, 661.2 yāvān adhvā gatas tena prāpnuyāt tāvatīṃ bhṛtim //
KātySmṛ, 1, 677.1 yat taiḥ prāptaṃ rakṣitaṃ vā gaṇārthe vā ṛṇaṃ kṛtam /
KātySmṛ, 1, 683.1 krītvā prāptaṃ na gṛhṇīyād yo na dadyād adūṣitam /
KātySmṛ, 1, 713.2 prāpnuyāt sāhasaṃ pūrvaṃ tasmācchiṣyo nivartate //
KātySmṛ, 1, 728.2 paricārakapatnīṃ vā prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 729.2 anāpadisthaḥ śaktaḥ san prāpnuyād dviśataṃ damam //
KātySmṛ, 1, 730.2 na sa taṃ prāpnuyāt kāmaṃ pūrvasvāmī labheta tam //
KātySmṛ, 1, 759.2 puṇyāni pāvanīyāni prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 789.2 kharagomahiṣoṣṭrādīn prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 791.2 vāhayan sāhasaṃ pūrvaṃ prāpnuyād uttamaṃ vadhaḥ //
KātySmṛ, 1, 807.2 prāpnuyāt sāhasaṃ pūrvaṃ dravyabhāksvāmyudāhṛtaḥ //
KātySmṛ, 1, 808.2 tadgṛhaṃ caiva yo bhindyāt prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 809.2 badhnīyād ambhaso mārgaṃ prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 812.2 carann alakṣitair vāpi prāpnuyāt pūrvasāhasam //
KātySmṛ, 1, 815.2 gṛhṇīyāt tat svayaṃ naṣṭaṃ prāptam anviṣya pārthivaḥ //
KātySmṛ, 1, 867.2 apitryaṃ draviṇaṃ prāptaṃ dāpanīyā na bāndhavāḥ //
KātySmṛ, 1, 869.1 parabhaktopayogena vidyā prāptān yatas tu yā /
KātySmṛ, 1, 869.2 tayā prāptaṃ dhanaṃ yat tu vidyāprāptaṃ tad ucyate //
KātySmṛ, 1, 869.2 tayā prāptaṃ dhanaṃ yat tu vidyāprāptaṃ tad ucyate //
KātySmṛ, 1, 876.2 śauryaprāptaṃ tu yad vittaṃ vibhājyaṃ tad bṛhaspatiḥ //
KātySmṛ, 1, 879.1 śauryaprāptaṃ vidyayā ca strīdhanaṃ caiva yat smṛtam /
KātySmṛ, 1, 889.2 paścāt prāptaṃ vibhajyeta samabhāgena tad bhṛguḥ //
KātySmṛ, 1, 890.1 vibhaktenaiva yat prāptaṃ dhanaṃ tasyaiva tad bhavet /
KātySmṛ, 1, 897.2 bhrātṛmātṛpitṛprāptaṃ ṣaḍvidhaṃ strīdhanaṃ smṛtam //
KātySmṛ, 1, 907.1 prāptaṃ śilpais tu yad vittaṃ prītyā caiva yad anyataḥ /
KātySmṛ, 1, 908.1 saudāyikaṃ dhanaṃ prāpya strīṇāṃ svātantryam iṣyate /
KātySmṛ, 1, 913.1 likhitasyeti dharmo 'yaṃ prāpte bhartṛkule vaset /
KātySmṛ, 1, 925.2 avibhakte dhanāṃśe tu prāpnoty āmaraṇāntikam //
KātySmṛ, 1, 959.2 rājārthamoṣakāś caiva prāpnuyur vividhaṃ vadham //
KātySmṛ, 1, 973.2 nirdhanā prāptadoṣā strī tāḍanaṃ daṇḍam arhati //