Occurrences

Tantrāloka

Tantrāloka
TĀ, 1, 41.1 kṣīṇe tu paśusaṃskāre puṃsaḥ prāptaparasthiteḥ /
TĀ, 1, 150.2 rūḍheryogāntatāṃ prāptamiti śrīgamaśāsane //
TĀ, 1, 232.2 upāyavaśataḥ prāptaṃ tatkriyeti puroditam //
TĀ, 3, 189.1 saṃghaṭṭarūpatāṃ prāptaṃ bhogyamicchādikaṃ tathā /
TĀ, 3, 293.2 etanmayatvaṃ paramaṃ prāpyaṃ nirvarṇyate śivam //
TĀ, 4, 31.1 taṃ prāpyāpi ciraṃ kālaṃ tadgogābhogabhuktataḥ /
TĀ, 4, 53.2 prāpnotyakalpitodāramabhiṣekaṃ mahāmatiḥ //
TĀ, 4, 90.1 prāpte ca dvādaśe bhāge jīvāditye svabodhake /
TĀ, 5, 75.2 kharūpe nirvṛtiṃ prāpya phullāṃ nādadaśāṃ śrayet //
TĀ, 6, 115.2 meṣaṃ prāpte ravau puṇyaṃ viṣuvatpāralaukikam //
TĀ, 8, 90.2 prāpyaṃ manorathātītamapi bhāratajanmanām //
TĀ, 8, 192.2 śivajñānaṃ na bhavati dīkṣām aprāpya śāṅkarīm //
TĀ, 8, 194.1 na yajñadānatapasā prāpyaṃ kālyāḥ puraṃ jayam /
TĀ, 8, 208.2 khatattve bhuvanaṃ vyomnaḥ prāpyaṃ tadvyomadhāraṇāt //
TĀ, 8, 417.2 tacchodhitamiti gaṇanāṃ na punaḥ prāptaṃ pratiṣṭhāyām //
TĀ, 9, 1.1 atha tattvapravibhāgo vistarataḥ kathyate kramaprāptaḥ //
TĀ, 16, 63.1 niveditaḥ punaḥprāptadeho bhūyoniveditaḥ /
TĀ, 16, 66.1 dīkṣāmantrādikaṃ prāpya tyajetputrādimohitaḥ /
TĀ, 16, 75.2 tadete tadvidhāḥ prāptāstvamebhyaḥ kurvanugraham //
TĀ, 17, 31.2 tataḥ svanāḍīmārgeṇa hṛdayaṃ prāpya vai śiśoḥ //
TĀ, 17, 110.1 śuddha eva pumān prāptaśivabhāvo viśudhyati /
TĀ, 21, 6.1 gurusevākṣīṇatanordīkṣām aprāpya pañcatām /
TĀ, 21, 7.2 prāptasāmayikasyātha parāṃ dīkṣām avindataḥ //
TĀ, 21, 9.1 bhraṣṭasvasamayasyātha dīkṣāṃ prāptavato 'pyalam /
TĀ, 21, 57.1 śaktiṃ prāptavato jyeṣṭhāmevameva vidhiṃ caret /