Occurrences

Saundarānanda

Saundarānanda
SaundĀ, 2, 59.1 madhumāsa iva prāptaścandro nava ivoditaḥ /
SaundĀ, 6, 45.1 bravīmi satyaṃ suviniścitaṃ me prāptaṃ priyaṃ drakṣyasi śīghrameva /
SaundĀ, 7, 42.1 hṛtāṃ ca saunandakinānuśocan prāptāmivorvīṃ striyamurvaśīṃ tām /
SaundĀ, 9, 30.2 narastu matto balarūpayauvanairna kaścid aprāpya jarāṃ vimādyati //
SaundĀ, 10, 2.1 taṃ prāptamaprāptavimokṣamārgaṃ papraccha cittaskhalitaṃ sucittaḥ /
SaundĀ, 11, 31.2 prāptāstyaktāśca śataśastābhyaḥ kimiti te spṛhā //
SaundĀ, 11, 44.2 prāptaḥ kila bhujaṃgatvaṃ nādyāpi parimucyate //
SaundĀ, 11, 60.2 tadvad dyāṃ pratibhūvadātmaniyamairdhyānādibhiḥ prāptavān kāle karmasu teṣu bhuktaviṣayeṣvākṛṣyate gāṃ punaḥ //
SaundĀ, 12, 15.1 yadi prāpya divaṃ yatnānniyamena damena ca /
SaundĀ, 12, 17.2 yacchrutvā śṛṇvatāṃ śreṣṭha paramaṃ prāpnuyāṃ padam //
SaundĀ, 13, 2.2 mene prāptamiva śreyaḥ sa ca buddhena saṃskṛtaḥ //
SaundĀ, 15, 9.2 bhraṣṭāḥ śokāya mahate prāptāśca na vitṛptaye //
SaundĀ, 15, 28.2 manuṣyatvaṃ tathā prāpya pāpaṃ seveta no śubham //
SaundĀ, 15, 61.2 prāpto hi rabhaso mṛtyuḥ pratihantuṃ na śakyate //
SaundĀ, 16, 1.2 dhyānāni catvāryadhigamya yogī prāpnotyabhijñā niyamena pañca //
SaundĀ, 16, 37.2 duḥkhasya hetūn prajahāti doṣān prāpnoti cātyantaśivaṃ padaṃ tat //
SaundĀ, 16, 92.2 tataḥ padaṃ prāpsyasi tairavāptaṃ sukhāvṛtaistvaṃ niyataṃ yaśaśca //
SaundĀ, 17, 1.1 athaivamādeśitatattvamārgo nandastadā prāptavimokṣamārgaḥ /
SaundĀ, 17, 37.2 kṛtvā mahoraskatanustanū tau prāpa dvitīyaṃ phalamāryadharme //
SaundĀ, 17, 43.2 sukhaṃ vigāhyāpsviva dharmakhinnaḥ prāpyeva cārthaṃ vipulaṃ daridraḥ //
SaundĀ, 18, 1.1 atha dvijo bāla ivāptavedaḥ kṣipraṃ vaṇik prāpta ivāptalābhaḥ /
SaundĀ, 18, 38.2 na vetti taccaiva tathā yathā syāt prāptaṃ tvayādyāsulabhaṃ yathāvat //