Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.1 tathā padbhyām ujjayinīṃ prāptaḥ /
PABh zu PāśupSūtra, 1, 1, 40.18 atha sa duḥkhāntaḥ kutaḥ prāpyate kena vābhyupāyeneti /
PABh zu PāśupSūtra, 1, 1, 43.2 tasmāt prasādāt sa duḥkhāntaḥ prāpyate /
PABh zu PāśupSūtra, 1, 1, 43.5 ucyate yadānena tu tat prāptaṃ bhavati /
PABh zu PāśupSūtra, 1, 1, 43.18 āha kiṃ parijñānamātrād eva tadyogaḥ prāpyate /
PABh zu PāśupSūtra, 1, 3, 16.0 savanāntasthasyāsyāśaucakaṃ prāptasya nirghātakaṃ kim iti //
PABh zu PāśupSūtra, 1, 9, 84.2 na vedavidyādhyayanair vratairvā prāpyaṃ phalaṃ yady ahiṃsakasya //
PABh zu PāśupSūtra, 1, 10, 5.4 atra yadā prāptajñānaḥ kṣīṇakaluṣaś ca bhavati tadā tasya lajjānivṛttiḥ //
PABh zu PāśupSūtra, 1, 21, 1.0 atra dūraṃ nāma yad etad darśanādyaṃ vikaraṇāntaṃ māheśvaram aiśvaryam anena kadācit prāptapūrvakaṃ tasmiṃs tatprāptau ca //
PABh zu PāśupSūtra, 1, 21, 1.0 atra dūraṃ nāma yad etad darśanādyaṃ vikaraṇāntaṃ māheśvaram aiśvaryam anena kadācit prāptapūrvakaṃ tasmiṃs tatprāptau ca //
PABh zu PāśupSūtra, 1, 23, 3.0 yasmāt atra manojavavad ity evaṃ prāpte samānopamānatvān manojavitvam ity uktam //
PABh zu PāśupSūtra, 1, 28, 8.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ śakter avaśyo bhavatīty arthaḥ //
PABh zu PāśupSūtra, 1, 30, 9.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ cānāveśyo bhavatīty arthaḥ //
PABh zu PāśupSūtra, 1, 31, 9.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarve cāsya vadhyā bhavantītyarthaḥ //
PABh zu PāśupSūtra, 1, 32, 7.0 yadā guṇair yuktaḥ prāptaiśvaryaḥ siddhas tadā sarveṣāṃ cāvadhyo bhavatītyarthaḥ //
PABh zu PāśupSūtra, 2, 5, 1.0 atra trividhena kāryeṇa vidyākalāpaśusaṃjñakena tatraiva sthityutpattipralayān prāpnuvatā kalitaṃ śobhitaśabditaṃ nabhastārābhir ivetyarthaḥ //
PABh zu PāśupSūtra, 2, 11, 22.0 yatra pūrvaṃ devapitṛbhyo vyāvartitayā bhaktyā maheśvaraṃ yajato'navagamāt svātmeśvarasaṃyogaṃ yogaṃ prāpsyasi tatphalaṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 14, 12.0 āha prāpnotīti astu pāṭhaḥ //
PABh zu PāśupSūtra, 3, 3, 2.0 mānena teṣāṃ liṅgācārajñānavidhiviparītapravṛttiṃ dṛṣṭvā sarvadoṣaduṣṭo'yamiti mānasādhenāvamāne yo janaḥ parivarjayatānyato 'yamabahumatatvaṃ prāpnoti //
PABh zu PāśupSūtra, 3, 12, 1.0 atra yadā prāptajñānaḥ kṣīṇakaluṣaśca kṛtābhyanujñaḥ tadā ācāryasakāśān niṣkramyāgatya pratyagāraṃ nagaraṃ vā praviśya yatra laukikānāṃ samūhastatra teṣāṃ nātidūre nātisaṃnikarṣe yatra ca teṣāṃ noparodho dṛṣṭinipātaśca bhavati tatra hastyaśvarathapadātīnāṃ panthānaṃ varjayitvopaviśya nidrāliṅgaśiraścalitajṛmbhikādīni prayoktavyāni //
PABh zu PāśupSūtra, 3, 18, 3.0 gacched ityavamānaparibhavaparivādāḥ prāptavyā ityarthaḥ //
PABh zu PāśupSūtra, 3, 18, 5.0 āha kiyantaṃ kālaṃ paribhavādayaḥ prāptavyāḥ //
PABh zu PāśupSūtra, 3, 19, 2.0 bhūya ityanekaśo'vamānādayaḥ prāptavyāḥ //
PABh zu PāśupSūtra, 4, 7.1, 2.0 kṛtaṃ bhinnodbhinnādyaṃ tad bhaikṣam utsṛṣṭaṃ yathālabdhaṃ vidhinā prāptamupayojyam //
PABh zu PāśupSūtra, 4, 7.1, 33.0 tadutsṛṣṭaṃ vidhiprāptamupayoktavyam //
PABh zu PāśupSūtra, 4, 9, 38.0 ācaratā vā kiṃ phalaṃ prāptam //
PABh zu PāśupSūtra, 4, 10, 36.0 āha indreṇāsureṣvācaratā kiṃ phalaṃ prāptam //
PABh zu PāśupSūtra, 4, 20, 4.0 gṛhastho brahmacārī vānaprastho bhikṣur ekavedo dvivedas trivedaś caturvedo gāyatrīmātrasāro vānena vidhinā rudrasamīpaṃ prāptaḥ san na kaścid brāhmaṇaḥ punarāvartata ityarthaḥ //
PABh zu PāśupSūtra, 5, 7, 34.0 āha anyatra sāṃkhyayogādīnām asaṅgādiyuktāḥ muktāḥ śāntiṃ prāptāḥ //
PABh zu PāśupSūtra, 5, 8, 7.0 evaṃ yat sāṃkhyaṃ yogaśca varṇayati asaṅgādiyuktāḥ muktāḥ śāntiṃ prāptā iti tadaviśuddhaṃ teṣāṃ darśanam //
PABh zu PāśupSūtra, 5, 14, 2.0 tac ca nagaragrāmādibhyo gṛhād gṛhaṃ paryaṭato bhakṣyabhojyādīnām anyatamaṃ yat prāpyate kṛtānnādivacanād bhaikṣyam //
PABh zu PāśupSūtra, 5, 15, 2.0 alābudāruvastrādīnām anyatamaṃ yat prāpyate tat khalu hiṃsāsteyādirahitena krameṇāhāre yatparyāptaṃ grāhyam //
PABh zu PāśupSūtra, 5, 16, 2.0 yasya māhiṣavārāhādīnām anyatamaṃ yat prāpyate tat khalu hiṃsāsteyarahitatvāt //
PABh zu PāśupSūtra, 5, 16, 5.0 tad etan māṃsasamasaṃsṛṣṭaṃ vā bhaikṣyavidhinā prāptam //
PABh zu PāśupSūtra, 5, 20, 2.0 ato yogī siddha ityevaṃ prāpte sukhamukhoccāraṇārtham uktaṃ siddhayogī iti //
PABh zu PāśupSūtra, 5, 20, 6.0 siddho nāma darśanādyaiśvaryaṃ prāptaḥ //
PABh zu PāśupSūtra, 5, 20, 32.0 prāptabalatvādityarthaḥ //
PABh zu PāśupSūtra, 5, 27, 4.3 yena prāptaṃ yoge muhūrtamapi tat paro yogaḥ //
PABh zu PāśupSūtra, 5, 28, 13.0 āha śūnyāgāraguhāyāṃ yadā jitānīndriyāṇi devanityatā ca prāptā bhavati tadā kiṃ tadeva bhaikṣyaṃ vṛttimāsthāya tatraivānena duḥkhāntaprāpteḥ stheyam //
PABh zu PāśupSūtra, 5, 29, 4.0 ihāvasthānād avasthānaṃ prāpya brāhmaṇasya sarvatra vasatyarthavṛttibalakriyālābhādayo 'yutasiddhā vaktavyāḥ //
PABh zu PāśupSūtra, 5, 34, 97.0 sa vaktavyo'tra te na śobhano'yam yadā bhikṣadagṛheṣu mṛdutarasparśāni vāsāṃsi prāpsyasi tatra te paraḥ paritoṣo bhaviṣyati //
PABh zu PāśupSūtra, 5, 34, 107.0 yadā bhikṣadagṛheṣu sugandhān gandhān prāpsyasi tatra te paritoṣo bhaviṣyati //
PABh zu PāśupSūtra, 5, 39, 13.0 tathā vartamānena māheśvaramaiśvaryaṃ prāptamevetyuktam //
PABh zu PāśupSūtra, 5, 39, 16.0 prāpnotītyātmeti pattrapāṇḍutāphalapākavat //
PABh zu PāśupSūtra, 5, 39, 70.0 saṃhāraṃ prāptasya nigaḍamuktādhikāravan muktāv atiśayitaguṇaprāptyartham ucyate gacched duḥkhānāmantam //