Occurrences

Mahābhārata
Amaruśataka
Daśakumāracarita
Divyāvadāna
Kātyāyanasmṛti
Laṅkāvatārasūtra
Matsyapurāṇa
Nāṭyaśāstra
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Aṣṭāvakragīta
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Rasādhyāyaṭīkā
Rājanighaṇṭu
Sūryaśatakaṭīkā
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Kokilasaṃdeśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 6, BhaGī 18, 15.1 śarīravāṅmanobhiryatkarma prārabhate naraḥ /
Amaruśataka
AmaruŚ, 1, 43.2 prārabdhā purato yathā manasijasyājñā tathā vartituṃ premṇo maugdhyavibhūṣaṇasya sahajaḥ ko'pyeṣa kāntaḥ kramaḥ //
Daśakumāracarita
DKCar, 2, 8, 80.0 tairapi hi prārabdheṣu kāryeṣu dṛṣṭe siddhyasiddhī //
Divyāvadāna
Divyāv, 12, 52.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastīrthyānidamavocat yūyamapi śavā bhūtvā bhagavatā sārdham ṛddhiṃ prārabhadhve atha pūraṇādyāḥ ṣaṭ śāstāro 'sarvajñāḥ sarvajñajñānino 'rdhamārge rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ vijñāpayanti vayaṃ smo deva ṛddhimanto jñānavādinaḥ //
Divyāv, 18, 162.1 sa ātmīyādapi piṇḍapātāt tasya saṃvibhāgaṃ prārabdhaḥ kartum //
Divyāv, 18, 164.1 yata upādhyāyastaṃ śrutvā sapremān bhikṣūnanyāṃśca sārdhavihāriṇaḥ prārabdho vaktum //
Kātyāyanasmṛti
KātySmṛ, 1, 206.2 ubhayor likhite vācye prārabdhe kāryaniścaye /
Laṅkāvatārasūtra
LAS, 2, 101.53 ata etasmāt kāraṇānmahāmate yoginā kalyāṇamitrajinayoge yogaḥ prārabdhavyaḥ /
Matsyapurāṇa
MPur, 124, 99.2 prārabhante lokakāmāsteṣāṃ panthāḥ sa dakṣiṇaḥ //
MPur, 143, 13.1 adharmo dharmaghātāya prārabdhaḥ paśubhistvayā /
Nāṭyaśāstra
NāṭŚ, 1, 64.1 evaṃ prayoge prārabdhe daityadānavanāśane /
NāṭŚ, 2, 27.2 tato vāstu pramāṇena prārabheta śubhecchayā //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 39.2, 1.5 tathā prārabdhaṃ śarīraṃ sūkṣmair mātāpitṛjaiśca saha mahābhūtaistridhā viśeṣaiḥ pṛṣṭhodarajaṅghākaṭyuraḥśiraḥprabhṛti ṣaṭkauśikaṃ pañcabhautikaṃ rudhiramāṃsasnāyuśukrāsthimajjāsaṃbhṛtam /
Tantrākhyāyikā
TAkhy, 1, 443.1 mamāṇḍajena sarvanāśa eva prārabdhaḥ //
Viṣṇupurāṇa
ViPur, 2, 8, 86.3 lokārambhaṃ prārabhante teṣāṃ panthāḥ sa dakṣiṇaḥ //
ViPur, 5, 37, 21.3 prārabdha eva hi mayā yādavānāmapi kṣayaḥ //
Śatakatraya
ŚTr, 1, 27.1 prārabhyate na khalu vighnabhayena nīcaiḥ prārabhya vighnavihatā viramanti madhyāḥ /
ŚTr, 1, 27.1 prārabhyate na khalu vighnabhayena nīcaiḥ prārabhya vighnavihatā viramanti madhyāḥ /
ŚTr, 1, 27.2 vighnaiḥ punaḥ punar api pratihanyamānāḥ prārabdham uttamajanā na parityajanti //
ŚTr, 3, 46.1 rātriḥ saiva punaḥ sa eva divaso matvā mudhā jantavo dhāvantyudyaminas tathaiva nibhṛtaprārabdhatattatkriyāḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 20, 4.1 kva prārabdhāni karmāṇi jīvanmuktir api kva vā /
Garuḍapurāṇa
GarPur, 1, 1, 1.3 atha śrīgaruḍamahāpurāṇaṃ prārabhyate /
GarPur, 1, 1, 1.4 tatrādau karmakāṇḍākhyaḥ pūrvakhaṇḍaḥ prārabhyate /
GarPur, 1, 82, 1.2 atha gayāmāhātmyaṃ prārabhyate /
GarPur, 1, 128, 18.1 prārabdhatapasā strīṇāṃ rajo hanyādvrataṃ na hi /
Kathāsaritsāgara
KSS, 1, 6, 156.2 chettuṃ prārabdhavān asmi gatvāsmānnagarādbahiḥ //
KSS, 1, 7, 46.2 tataḥ sa kopān nirgantuṃ prārebhe tadgṛhād dvijaḥ //
KSS, 2, 3, 63.1 so 'pi daityaḥ prabubudhe prārebhe sā ca roditum /
KSS, 2, 5, 127.2 praviśya tatkṛtātithyā prārebhe rodituṃ śaṭhā //
KSS, 3, 4, 106.2 ādityasenaḥ prārebhe praveṣṭuṃ śrāntavāhanaḥ //
KSS, 4, 2, 186.2 bho vainateya kṣīrābdhiḥ prārabdho mathituṃ suraiḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 4.1 vigrahavattve tu bhinnadeśāvasthiteṣu yugapat prārabdhayāgeṣu yajvasu mūrtatvāt tasyāḥ sāṃnidhyānupapattiḥ //
Narmamālā
KṣNarm, 1, 69.2 prārabdhe gṛhabhāṇḍādiviluṇṭhanamahotsave //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 9.2, 1.0 tatrādāv eva nirvighnaṃ prārabdhakāryasiddhyartham abhīṣṭadevatānamaskāram āha //
RAdhyṬ zu RAdhy, 11.2, 3.0 tata eteṣāṃ bhedānāṃ madhyād yadaikā kācit kriyā prārabhyate tadā prārambhātpūrvaṃ māsamekaṃ brahmacaryarūpaṃ tapaḥ kartavyam //
Rājanighaṇṭu
RājNigh, 0, 4.2 vighneśitāram adhigamya sarasvatīṃ ca prārambhi bhaiṣajahitāya nighaṇṭurājaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 7.2, 4.0 prārabdhavikramasya viṣṇoḥ sadṛśā iti tātparyārthaḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 2.1 prārabhyate na khalu vighnabhayena nīcaiḥ /
VetPV, Intro, 3.2 prārabdham uttamaguṇā na parityajanti //
Ānandakanda
ĀK, 1, 15, 558.2 tathaivaikādaśadinaṃ prārabhya ṣoḍaśaṃ dinam //
Āryāsaptaśatī
Āsapt, 2, 356.1 prārabdhanidhuvanaiva svedajalaṃ komalāṅgi kiṃ vahasi /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 25.1, 9.0 ity uktanītyā prārabdhaprāptabhogopabhogabhūḥ //
Kokilasaṃdeśa
KokSam, 2, 5.2 ghāsabhrāntyā gaganapadavīdīrghapānthāyamānāś cañcatprothaṃ taraṇituragāścarvituṃ prārabhante //
Mugdhāvabodhinī
MuA zu RHT, 1, 9.2, 12.0 kutaḥ yato vedāntasūtraṃ prārabdhakarmaphalabhogāyatanaṃ śarīram iti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 61, 2.2 prārabdhaṃ parayā bhaktyā devaṃ prati maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 141, 3.1 vimucya saśaraṃ cāpaṃ prārebhe tapa uttamam /
SkPur (Rkh), Revākhaṇḍa, 142, 22.1 prārabdhaṃ maṅgalaṃ tatra bhīṣmakeṇa yudhiṣṭhira /