Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 6.8 ataśca pāpān mucye'ham eṣa me prārthito varaḥ /
MBh, 1, 2, 85.5 draupadīṃ prārthayantaste svayaṃvaradidṛkṣavaḥ /
MBh, 1, 3, 119.2 ete kuṇḍale takṣako nāgarājaḥ prārthayati /
MBh, 1, 14, 9.4 yathāvat prārthitaṃ labdhvā varaṃ tuṣṭābhavat tadā //
MBh, 1, 34, 6.3 kṛpayā parayāviṣṭāḥ prārthayanto divaukasaḥ /
MBh, 1, 39, 17.2 yāvad dhanaṃ prārthayase tasmād rājñastato 'dhikam /
MBh, 1, 46, 20.1 yāvad dhanaṃ prārthayase tasmād rājñastato 'dhikam /
MBh, 1, 57, 57.32 pitaraṃ prārthayitvānyaṃ yogād bhraṣṭā papāta sā /
MBh, 1, 65, 15.5 tam eva prārthaya svārthaṃ nāyuktaṃ kartum arhasi //
MBh, 1, 94, 48.1 yadīmāṃ dharmapatnīṃ tvaṃ mattaḥ prārthayase 'nagha /
MBh, 1, 104, 18.2 kuṇḍale prārthayāmāsa kavacaṃ ca mahādyutiḥ /
MBh, 1, 121, 17.5 ahaṃ dhanam anantaṃ hi prārthaye vipulavrata //
MBh, 1, 122, 38.12 yacca te prārthitaṃ brahman kṛtaṃ tad iti cintyatām /
MBh, 1, 128, 10.1 prārthayeyaṃ tvayā sakhyaṃ punar eva nararṣabha /
MBh, 1, 145, 34.4 prārthaye 'haṃ parāṃ prītiṃ yasmin svargaphalāni ca /
MBh, 1, 146, 11.1 ahaṃkṛtāvaliptaiśca prārthyamānām imāṃ sutām /
MBh, 1, 146, 12.1 utsṛṣṭam āmiṣaṃ bhūmau prārthayanti yathā khagāḥ /
MBh, 1, 146, 12.2 prārthayanti janāḥ sarve vīrahīnāṃ tathā striyam //
MBh, 1, 146, 13.1 sāhaṃ vicālyamānā vai prārthyamānā durātmabhiḥ /
MBh, 1, 146, 13.8 dṛṣṭvā tathābalā nātha prārthitaiśvaryagarvitaiḥ //
MBh, 1, 146, 16.2 anarhāḥ prārthayiṣyanti śūdrā vedaśrutiṃ yathā //
MBh, 1, 154, 23.2 prārthayāmi tvayā sakhyaṃ punar eva narādhipa /
MBh, 1, 164, 11.6 śaktāḥ prārthayituṃ vīra manasāpi mahābalāḥ //
MBh, 1, 173, 22.4 brāhmaṇo yad apatyaṃ hi prārthitaḥ samprayacchati /
MBh, 1, 188, 22.23 mātur eṣā pārthiva prārthitā syāt pañcānāṃ bhāryā duhitā mameti /
MBh, 1, 201, 24.2 yat prārthitaṃ yathoktaṃ ca kāmam etad dadāni vām /
MBh, 1, 203, 10.3 sṛjyatāṃ prārthanīyeha pramadeti mahātapāḥ //
MBh, 1, 203, 18.3 prārthanīyena rūpeṇa kuru bhadre pralobhanam //
MBh, 1, 204, 12.2 ubhau ca kāmasaṃmattāvubhau prārthayataśca tām //
MBh, 1, 215, 11.71 kāmaṃ prārthayase yaṃ tvaṃ mattaḥ prāpsyasi taṃ nṛpa /
MBh, 1, 217, 1.26 tau prārthaya mahāśūrau sāhāyyaṃ te kariṣyataḥ //
MBh, 1, 219, 36.1 tam agniḥ prārthayāmāsa didhakṣur vātasārathiḥ /
MBh, 2, 12, 35.2 prārthito rājasūyo me na cāsau kevalepsayā /
MBh, 3, 29, 9.2 ādātuṃ cāsya vittāni prārthayante 'lpacetasaḥ //
MBh, 3, 40, 10.1 yan māṃ prārthayase hantum anāgasam ihāgatam /
MBh, 3, 40, 12.1 mayaiṣa prārthitaḥ pūrvaṃ nīlameghasamaprabhaḥ /
MBh, 3, 51, 21.1 tāṃ ratnabhūtāṃ lokasya prārthayanto mahīkṣitaḥ /
MBh, 3, 62, 39.1 prārthayed yadi māṃ kaścid daṇḍyas te sa pumān bhavet /
MBh, 3, 69, 13.2 kim idaṃ prārthitaṃ kartuṃ pralabdhavyā hi te vayam //
MBh, 3, 82, 20.2 manasā prārthitān kāmāṃllabhate nātra saṃśayaḥ //
MBh, 3, 106, 25.2 dadāni tava bhadraṃ te yad yat prārthayase 'nagha //
MBh, 3, 213, 11.2 visṛjasva tvam evaināṃ śakraiṣā prārthitā mayā /
MBh, 3, 213, 18.1 nityaṃ cāvāṃ prārthayate hartuṃ keśī mahāsuraḥ /
MBh, 3, 232, 3.1 yadā tu kaścij jñātīnāṃ bāhyaḥ prārthayate kulam /
MBh, 3, 255, 58.1 anena vīryeṇa kathaṃ striyaṃ prārthayase balāt /
MBh, 3, 262, 26.2 naiṣa kālo bhavenmūḍha yaṃ tvaṃ prārthayase hṛdā //
MBh, 3, 277, 33.1 prārthitaḥ puruṣo yaśca sa nivedyas tvayā mama /
MBh, 3, 294, 27.3 tvaṃ tu yaṃ prārthayasyekaṃ rakṣyate sa mahātmanā //
MBh, 4, 4, 35.1 amātyo hi balād bhoktuṃ rājānaṃ prārthayet tu yaḥ /
MBh, 4, 13, 21.1 tvaṃ kālarātrīm iva kaścid āturaḥ kiṃ māṃ dṛḍhaṃ prārthayase 'dya kīcaka /
MBh, 4, 20, 17.2 kīcako 'yaṃ suduṣṭātmā sadā prārthayate hi mām //
MBh, 5, 1, 17.2 tat prārthayante puruṣapravīrāḥ kuntīsutā mādravatīsutau ca //
MBh, 5, 9, 4.1 aindraṃ sa prārthayat sthānaṃ viśvarūpo mahādyutiḥ /
MBh, 5, 29, 40.2 svayaṃ tvahaṃ prārthaye tatra gantuṃ samādhātuṃ kāryam etad vipannam //
MBh, 5, 36, 72.1 saṃdhatsva tvaṃ kauravān pāṇḍuputrair mā te 'ntaraṃ ripavaḥ prārthayantu /
MBh, 5, 37, 26.2 na catvare niśi tiṣṭhennigūḍho na rājanyāṃ yoṣitaṃ prārthayīta //
MBh, 5, 54, 36.2 suciraṃ prārthito hyeṣa mama nityaṃ manorathaḥ //
MBh, 5, 58, 23.1 maddvitīyaṃ punaḥ pārthaṃ kaḥ prārthayitum icchati /
MBh, 5, 62, 26.1 tataḥ kirātāstad dṛṣṭvā prārthayanto mahīpate /
MBh, 5, 122, 55.1 maddvitīyaṃ punaḥ pārthaṃ kaḥ prārthayitum arhati /
MBh, 5, 128, 37.2 taṃ tvaṃ prārthayase manda bālaścandramasaṃ yathā //
MBh, 5, 128, 42.2 grahītuṃ nāśakat tatra taṃ tvaṃ prārthayase balāt //
MBh, 5, 128, 43.2 grahītuṃ nāśakaṃścainaṃ taṃ tvaṃ prārthayase balāt //
MBh, 5, 128, 44.2 grahītuṃ nāśakat tatra taṃ tvaṃ prārthayase balāt //
MBh, 5, 141, 8.2 anurādhāṃ prārthayate maitraṃ saṃśamayann iva //
MBh, 5, 146, 30.2 etāvatikramya kathaṃ nṛpatvaṃ duryodhana prārthayase 'dya mohāt //
MBh, 5, 174, 10.3 prārthayiṣyanti rājendrāstasmānmaivaṃ manaḥ kṛthāḥ //
MBh, 5, 182, 16.2 tato yuddhaṃ vyaramaccāparāhṇe bhānāvastaṃ prārthayāne mahīdhram //
MBh, 6, BhaGī 9, 20.1 traividyā māṃ somapāḥ pūtapāpā yajñairiṣṭvā svargatiṃ prārthayante /
MBh, 6, 44, 43.2 prārthayānā nipatitāḥ saṃkṣuṇṇā varavāraṇaiḥ /
MBh, 6, 53, 2.3 prārthayānā yaśo dīptaṃ mṛtyuṃ kṛtvā nivartanam //
MBh, 6, 61, 15.3 ārabhante sadā pārthāḥ prārthayānā mahad yaśaḥ //
MBh, 6, 65, 19.1 devān api raṇe jetuṃ prārthayāmo na saṃśayaḥ /
MBh, 6, 65, 31.2 jugopa bhīṣmam āsādya prārthayāno mahad yaśaḥ //
MBh, 6, 73, 39.3 taṃ yāta sarve sahitā nihantuṃ mā vo ripuḥ prārthayatām anīkam //
MBh, 6, 74, 36.1 evaṃ yuyudhire vīrāḥ prārthayānā mahad yaśaḥ /
MBh, 6, 89, 20.2 anyonyaṃ samare rājan prārthayānā mahad yaśaḥ //
MBh, 6, 89, 40.2 prārthayānā yaśo rājan svargaṃ vā yuddhaśālinaḥ //
MBh, 6, 109, 3.2 bhīṣmasya samare rājan prārthayānā mahad yaśaḥ //
MBh, 6, 112, 21.2 ceratur darśayantau ca prārthayantau parasparam //
MBh, 7, 5, 33.2 duryodhanaṃ puraskṛtya prārthayanto mahad yaśaḥ //
MBh, 7, 52, 6.2 pārthena prārthitaṃ vīrāste dadantu mamābhayam //
MBh, 7, 52, 14.2 madhye kṣatriyavīrāṇāṃ tiṣṭhantaṃ prārthayed yudhi //
MBh, 7, 59, 8.2 prārthayāmo jayaṃ yuddhe śāśvatāni sukhāni ca //
MBh, 7, 66, 42.2 anyonyaṃ vai prārthayatāṃ yodhānām arjunasya ca //
MBh, 7, 68, 9.1 tvarāyuktau mahārāja prārthayānau mahad yaśaḥ /
MBh, 7, 71, 3.2 ayodhayan raṇe pārthān prārthayanto mahad yaśaḥ //
MBh, 7, 72, 16.2 raṇe jayaṃ prārthayanto bhṛśaṃ yuyudhire tadā //
MBh, 7, 74, 50.1 saṃrabdhaiścāribhir vīraiḥ prārthayadbhir jayaṃ mṛdhe /
MBh, 7, 85, 52.1 vikrāntasya ca vīrasya yuddhe prārthayato yaśaḥ /
MBh, 7, 88, 59.2 atiṣṭhann āryavad vīrāḥ prārthayanto mahad yaśaḥ //
MBh, 7, 100, 18.1 tathaiva tāvakā rājan prārthayanto mahad yaśaḥ /
MBh, 7, 114, 87.1 sa garutmān ivākāśe prārthayan bhujagottamam /
MBh, 7, 123, 31.2 prārthayanto jayaṃ yuddhe prathitaṃ ca mahad yaśaḥ /
MBh, 7, 128, 6.2 bibhidustumule yuddhe prārthayanto mahad yaśaḥ //
MBh, 7, 164, 141.2 tadvad āsīd abhīsāro droṇaṃ prārthayato raṇe //
MBh, 7, 172, 88.2 prārthayanti paraṃ loke sthānam eva ca śāśvatam //
MBh, 8, 27, 22.1 yac ca prārthayase hantuṃ kṛṣṇau mohān mṛṣaiva tat /
MBh, 8, 27, 23.1 aprārthitaṃ prārthayase suhṛdo na hi santi te /
MBh, 8, 27, 23.1 aprārthitaṃ prārthayase suhṛdo na hi santi te /
MBh, 8, 27, 28.2 svavīrye 'haṃ parāśvasya prārthayāmy arjunaṃ raṇe /
MBh, 8, 27, 33.1 bālaś candraṃ mātur aṅke śayāno yathā kaścit prārthayate 'pahartum /
MBh, 8, 27, 33.2 tadvan mohād yatamāno rathasthas tvaṃ prārthayasy arjunam adya jetum //
MBh, 9, 11, 21.1 prārthayānau tadānyonyaṃ maṇḍalāni viceratuḥ /
MBh, 9, 11, 43.1 brahmalokaparā bhūtvā prārthayanto jayaṃ yudhi /
MBh, 9, 18, 38.2 avasthitāstadā yodhāḥ prārthayanto mahad yaśaḥ //
MBh, 10, 1, 38.2 nyagrodhasya tataḥ śākhāṃ prārthayāmāsa bhārata //
MBh, 10, 12, 31.2 na prārthitam abhūnmūḍha yad idaṃ prārthitaṃ tvayā //
MBh, 10, 12, 31.2 na prārthitam abhūnmūḍha yad idaṃ prārthitaṃ tvayā //
MBh, 10, 12, 32.2 na gadena na sāmbena yad idaṃ prārthitaṃ tvayā //
MBh, 10, 12, 33.2 noktapūrvam idaṃ jātu yad idaṃ prārthitaṃ tvayā //
MBh, 10, 12, 36.1 tataste prārthitaṃ cakraṃ devadānavapūjitam /
MBh, 12, 9, 36.2 tat prāpya prārthaye sthānam avyayaṃ śāśvataṃ dhruvam //
MBh, 12, 88, 27.2 paritrāṇāya bhavatāṃ prārthayiṣye dhanāni vaḥ //
MBh, 12, 112, 12.2 prārthayiṣye tu tat karma yena vistīryate yaśaḥ //
MBh, 12, 117, 12.2 vyāditāsyaḥ kṣudhābhagnaḥ prārthayānastadāmiṣam //
MBh, 12, 120, 41.2 yathātmānaṃ prārthayate 'rthamānaiḥ śreyaḥpātraṃ pūrayate hyanalpam //
MBh, 12, 120, 46.1 dhanaṃ bhojyaṃ putradāraṃ samṛddhiṃ sarvo lubdhaḥ prārthayate pareṣām /
MBh, 12, 126, 35.2 tasyā vai durlabhatvāt tu prārthitāḥ pārthivā mayā //
MBh, 12, 136, 6.1 sarvataḥ prārthyamānena durbalena mahābalaiḥ /
MBh, 12, 136, 41.1 jīvitārthī kathaṃ tvadya prārthitaḥ śatrubhistribhiḥ /
MBh, 12, 136, 73.1 ulūkāccaiva māṃ rakṣa kṣudraḥ prārthayate hi mām /
MBh, 12, 172, 5.1 naiva prārthayase lābhaṃ nālābheṣvanuśocasi /
MBh, 12, 192, 11.2 kiṃ prārthayasi viprarṣe kiṃ ceṣṭaṃ karavāṇi te /
MBh, 12, 192, 38.3 dadāmi vasu kiṃcit te prārthitaṃ tad vadasva me //
MBh, 12, 192, 125.2 yacca prārthayate tacca manasā pratipadyate //
MBh, 12, 194, 7.1 jñānaṃ yataḥ prārthayate naro vai tatastadarthā bhavati pravṛttiḥ /
MBh, 12, 221, 72.2 aprabhutve sthitau vṛddhāvannaṃ prārthayataḥ sutān //
MBh, 12, 222, 22.1 parāṃ gatiṃ ca ye kecit prārthayanti manīṣiṇaḥ /
MBh, 12, 240, 9.1 yadā prārthayate kiṃcit tadā bhavati sā manaḥ /
MBh, 12, 263, 21.2 yāvad dhanaṃ prārthayate brāhmaṇo 'yaṃ sakhā tava /
MBh, 12, 290, 100.1 prārthayantaśca taṃ viprā vadanti guṇabuddhayaḥ /
MBh, 12, 297, 12.2 prārthitaṃ vrataśaucābhyāṃ satkṛtaṃ deśakālayoḥ //
MBh, 12, 342, 7.1 na me mano rajyati bhogakāle dṛṣṭvā yatīn prārthayataḥ paratra /
MBh, 13, 11, 8.1 yaścātmani prārthayate na kiṃcid yaśca svabhāvopahatāntarātmā /
MBh, 13, 14, 51.3 āste devyā sahācintyo yaṃ prārthayasi śatruhan //
MBh, 13, 20, 55.2 prārthitaṃ darśanād eva bhajamānāṃ bhajasva mām //
MBh, 13, 24, 98.2 dātāraḥ prārthitānāṃ ca te narāḥ svargagāminaḥ //
MBh, 13, 28, 26.2 brāhmaṇyaṃ prārthayānastvam aprāpyam akṛtātmabhiḥ //
MBh, 13, 28, 27.2 tadagryaṃ prārthayānastvam acirād vinaśiṣyasi //
MBh, 13, 29, 2.2 mataṅga paramaṃ sthānaṃ prārthayann atidurlabham //
MBh, 13, 29, 3.2 aprāpyaṃ prārthayāno hi nacirād vinaśiṣyasi //
MBh, 13, 38, 15.1 striyaṃ hi yaḥ prārthayate saṃnikarṣaṃ ca gacchati /
MBh, 13, 40, 22.2 putra prārthayate nityaṃ tāṃ rakṣasva yathābalam //
MBh, 13, 65, 37.2 āsāṃ brahmarṣayaḥ siddhāḥ prārthayanti parāṃ gatim //
MBh, 13, 74, 12.2 prārthayanti ca yad dāntā labhante tanna saṃśayaḥ //
MBh, 13, 81, 9.3 āgatā prārthayānāhaṃ śrījuṣṭā bhavatānaghāḥ //
MBh, 13, 86, 26.1 vardhamānaṃ tu taṃ dṛṣṭvā prārthayāmāsa tārakaḥ /
MBh, 13, 125, 20.2 mahat prārthayase nūnaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 125, 28.2 yaśaḥ prārthayase nūnaṃ tenāsi hariṇaḥ kṛśaḥ //
MBh, 14, 95, 29.2 vedāṃśca brahmacaryeṇa nyāyataḥ prārthayāmahe //