Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Kaṭhāraṇyaka

Atharvaprāyaścittāni
AVPr, 5, 1, 7.2 saṃrāḍ asi svarāḍ asi sārasvatau tvotsau prāvatām iti //
Atharvaveda (Śaunaka)
AVŚ, 3, 23, 6.2 tās tvā putravidyāya daivīḥ prāvantv oṣadhayaḥ //
AVŚ, 4, 15, 9.2 marudbhiḥ pracyutā meghāḥ prāvantu pṛthivīm anu //
AVŚ, 6, 4, 3.1 dhiye sam aśvinā prāvataṃ na uruṣyā ṇa urujmann aprayucchan /
AVŚ, 7, 49, 1.1 devānāṃ patnīr uśatīr avantu naḥ prāvantu nas tujaye vājasātaye /
AVŚ, 13, 1, 43.1 ārohan dyām amṛtaḥ prāva me vacaḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 8, 8, 14.1 sārasvatau tvotsau prāvatām /
MS, 1, 8, 8, 15.0 tābhyām evainaṃ prāvati //
MS, 2, 7, 13, 15.2 tāḥ sarvāḥ saṃvidānā oṣadhayaḥ prāvata vācaṃ me //
Taittirīyāraṇyaka
TĀ, 5, 6, 5.8 atra prāvīr madhu mādhvībhyāṃ madhu mādhūcībhyām ity āha /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 88.2 tāḥ sarvāḥ saṃvidānā idaṃ me prāvatā vacaḥ //
VSM, 13, 35.2 samrāḍ asi svarāḍ asi sārasvatau tvotsau prāvatām //
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 3.1 jvalantam ādhāyeṣe rāye ramasvety abhimantrya sārasvatau tvotsau prāvatām ityantenāgnā āyūṃṣi pavasa iti tisṛbhis tisra āśvatthīḥ samidha ādadhāti //
VārŚS, 1, 4, 3, 23.1 purastāt pratyaṅmukhas tiṣṭhan pārśvataḥ padasyādhāyeṣe rāye ramasvety abhimantrya sārasvatau tvotsau prāvatām ityantenāśvenopaghrāpayet //
Śatapathabrāhmaṇa
ŚBM, 10, 1, 3, 8.4 sacetaso viśve devā yajñam prāvantu naḥ śubha iti //
Ṛgveda
ṚV, 1, 4, 8.2 prāvo vājeṣu vājinam //
ṚV, 1, 31, 8.2 ṛdhyāma karmāpasā navena devair dyāvāpṛthivī prāvataṃ naḥ //
ṚV, 1, 33, 14.1 āvaḥ kutsam indra yasmiñcākan prāvo yudhyantaṃ vṛṣabhaṃ daśadyum /
ṚV, 1, 36, 17.2 agniḥ prāvan mitrota medhyātithim agniḥ sātā upastutam //
ṚV, 1, 47, 5.1 yābhiḥ kaṇvam abhiṣṭibhiḥ prāvataṃ yuvam aśvinā /
ṚV, 1, 49, 2.2 tenā suśravasaṃ janam prāvādya duhitar divaḥ //
ṚV, 1, 102, 3.1 taṃ smā ratham maghavan prāva sātaye jaitraṃ yaṃ te anumadāma saṃgame /
ṚV, 1, 117, 23.1 sadā kavī sumatim ā cake vāṃ viśvā dhiyo aśvinā prāvatam me /
ṚV, 1, 127, 2.3 śociṣkeśaṃ vṛṣaṇaṃ yam imā viśaḥ prāvantu jūtaye viśaḥ //
ṚV, 1, 130, 8.1 indraḥ samatsu yajamānam āryam prāvad viśveṣu śatamūtir ājiṣu svarmīᄆheṣv ājiṣu /
ṚV, 1, 176, 5.2 ājāv indrasyendo prāvo vājeṣu vājinam //
ṚV, 3, 30, 10.2 sugān patho akṛṇon niraje gāḥ prāvan vāṇīḥ puruhūtaṃ dhamantīḥ //
ṚV, 4, 16, 7.1 apo vṛtraṃ vavrivāṃsam parāhan prāvat te vajram pṛthivī sacetāḥ /
ṚV, 4, 30, 6.2 prāvaḥ śacībhir etaśam //
ṚV, 5, 46, 7.1 devānām patnīr uśatīr avantu naḥ prāvantu nas tujaye vājasātaye /
ṚV, 6, 20, 6.2 prāvan namīṃ sāpyaṃ sasantam pṛṇag rāyā sam iṣā saṃ svasti //
ṚV, 6, 26, 5.2 ava girer dāsaṃ śambaraṃ han prāvo divodāsaṃ citrābhir ūtī //
ṚV, 7, 19, 3.1 tvaṃ dhṛṣṇo dhṛṣatā vītahavyam prāvo viśvābhir ūtibhiḥ sudāsam /
ṚV, 7, 20, 2.1 hantā vṛtram indraḥ śūśuvānaḥ prāvīn nu vīro jaritāram ūtī /
ṚV, 7, 33, 3.2 even nu kaṃ dāśarājñe sudāsam prāvad indro brahmaṇā vo vasiṣṭhāḥ //
ṚV, 7, 84, 5.1 iyam indraṃ varuṇam aṣṭa me gīḥ prāvat toke tanaye tūtujānā /
ṚV, 7, 85, 5.1 iyam indraṃ varuṇam aṣṭa me gīḥ prāvat toke tanaye tūtujānā /
ṚV, 8, 3, 12.2 śagdhi yathā ruśamaṃ śyāvakaṃ kṛpam indra prāvaḥ svarṇaram //
ṚV, 8, 8, 21.2 tābhiḥ ṣv asmāṁ aśvinā prāvataṃ vājasātaye //
ṚV, 8, 23, 12.2 prāva nas toke tanaye samatsv ā //
ṚV, 8, 36, 2.1 prāva stotāram maghavann ava tvām pibā somam madāya kaṃ śatakrato /
ṚV, 8, 49, 9.2 yathā prāvo maghavan medhyātithiṃ yathā nīpātithiṃ dhane //
ṚV, 8, 50, 9.2 yathā prāva etaśaṃ kṛtvye dhane yathā vaśaṃ daśavraje //
ṚV, 8, 63, 8.2 prāvaś cakrasya vartanim //
ṚV, 8, 85, 9.1 nū me giro nāsatyāśvinā prāvataṃ yuvam /
ṚV, 9, 69, 10.2 bharā candrāṇi gṛṇate vasūni devair dyāvāpṛthivī prāvataṃ naḥ //
ṚV, 9, 92, 5.2 jyotir yad ahne akṛṇod u lokam prāvan manuṃ dasyave kar abhīkam //
ṚV, 10, 67, 12.2 ahann ahim ariṇāt sapta sindhūn devair dyāvāpṛthivī prāvataṃ naḥ //
ṚV, 10, 97, 14.2 tāḥ sarvāḥ saṃvidānā idam me prāvatā vacaḥ //
ṚV, 10, 100, 1.2 devebhir naḥ savitā prāvatu śrutam ā sarvatātim aditiṃ vṛṇīmahe //
ṚV, 10, 150, 5.1 agnir atrim bharadvājaṃ gaviṣṭhiram prāvan naḥ kaṇvaṃ trasadasyum āhave /
ṚV, 10, 171, 1.1 tvaṃ tyam iṭato ratham indra prāvaḥ sutāvataḥ /
Ṛgvedakhilāni
ṚVKh, 3, 1, 9.2 yathā prāva etaśaṃ kṛtvye dhane yathā vaśan daśavraje //
ṚVKh, 3, 2, 9.2 yathā prāvo maghavan medhyātithiṃ yathā nīpātithiṃ dhane //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 28.0 atra prāvīr madhu mādhvībhyāṃ madhu mādhūcībhyām iti //