Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 30, 16.2 snātā maṅgalasaṃyuktāstataḥ prāśnīta pannagāḥ /
MBh, 2, 34, 19.2 haviṣaḥ prāpya niṣyandaṃ prāśituṃ śveva nirjane //
MBh, 3, 73, 22.2 prāśya matvā nalaṃ sūdaṃ prākrośad bhṛśaduḥkhitā //
MBh, 3, 82, 90.1 yakṣiṇyā naityakaṃ tatra prāśnīta puruṣaḥ śuciḥ /
MBh, 3, 125, 18.1 iha te vai carūn prāśnannṛṣayaś ca viśāṃ pate /
MBh, 3, 126, 10.3 yat prāśya prasavet tasya patnī śakrasamaṃ sutam //
MBh, 3, 129, 9.1 yugaṃdhare dadhi prāśya uṣitvā cācyutasthale /
MBh, 3, 154, 18.2 viṣam etat samāloḍya kumbhena prāśitaṃ tvayā //
MBh, 5, 62, 24.2 yat prāśya puruṣo martyo 'maratvaṃ nigacchati //
MBh, 5, 187, 37.2 na prāśnītodakam api punaḥ sā varavarṇinī //
MBh, 12, 10, 10.2 aprāśya nidhanaṃ gacchet karmedaṃ nastathopamam //
MBh, 12, 99, 16.2 ājyaśeṣaṃ pibantyete haviḥ prāśnanti cādhvare //
MBh, 12, 159, 70.2 māṃsaṃ mūtrapurīṣaṃ ca prāśya saṃskāram arhati //
MBh, 12, 236, 25.2 prāṇebhyo yajuṣā pañca ṣaṭ prāśnīyād akutsayan //
MBh, 12, 329, 44.4 tatra devaiḥ pūrvam etat prāśyaṃ nānyenetyaditir bhikṣāṃ nādāt /
MBh, 12, 339, 16.2 mantā mantavyaṃ prāśitā prāśitavyaṃ ghrātā ghreyaṃ sparśitā sparśanīyam //
MBh, 13, 14, 79.1 atha gavyaṃ payastāta kadācit prāśitaṃ mayā /
MBh, 13, 72, 29.1 yo 'graṃ bhaktān kiṃcid aprāśya dadyād gobhyo nityaṃ govratī satyavādī /
MBh, 13, 77, 20.2 ghṛtaṃ dadyād ghṛtaṃ prāśed gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 80, 35.2 ghṛtaṃ prāśed ghṛtaṃ dadyād gavāṃ vyuṣṭiṃ tathāśnute //
MBh, 13, 95, 73.1 sādhayitvā svayaṃ prāśed dāsye jīvatu caiva ha /
MBh, 13, 107, 86.1 na pāṇau lavaṇaṃ vidvān prāśnīyānna ca rātriṣu /
MBh, 13, 110, 9.1 trīṇi varṣāṇi yaḥ prāśet satataṃ tvekabhojanam /
MBh, 13, 110, 10.1 dvitīye divase yastu prāśnīyād ekabhojanam /
MBh, 13, 110, 13.1 tṛtīye divase yastu prāśnīyād ekabhojanam /
MBh, 13, 110, 16.1 divase yaścaturthe tu prāśnīyād ekabhojanam /
MBh, 13, 110, 19.1 divase pañcame yastu prāśnīyād ekabhojanam /
MBh, 13, 110, 23.1 divase yastu ṣaṣṭhe vai muniḥ prāśeta bhojanam /
MBh, 13, 110, 29.1 divase saptame yastu prāśnīyād ekabhojanam /
MBh, 13, 110, 45.1 ekādaśe tu divase yaḥ prāpte prāśate haviḥ /
MBh, 13, 110, 51.1 divase dvādaśe yastu prāpte vai prāśate haviḥ /
MBh, 13, 110, 55.1 trayodaśe tu divase yaḥ prāpte prāśate haviḥ /
MBh, 13, 110, 60.1 caturdaśe tu divase yaḥ pūrṇe prāśate haviḥ /
MBh, 13, 110, 68.1 ṣoḍaśe divase yastu samprāpte prāśate haviḥ /
MBh, 13, 110, 72.1 divase saptadaśame yaḥ prāpte prāśate haviḥ /
MBh, 13, 110, 77.1 aṣṭādaśe tu divase prāśnīyād ekabhojanam /
MBh, 13, 110, 93.1 trayoviṃśe tu divase prāśed yastvekabhojanam /
MBh, 13, 110, 96.1 caturviṃśe tu divase yaḥ prāśed ekabhojanam /
MBh, 13, 110, 99.1 pañcaviṃśe tu divase yaḥ prāśed ekabhojanam /
MBh, 13, 110, 103.1 ṣaḍviṃśe divase yastu prāśnīyād ekabhojanam /
MBh, 13, 110, 107.1 saptaviṃśe tu divase yaḥ prāśed ekabhojanam /
MBh, 13, 110, 111.1 yo 'ṣṭāviṃśe tu divase prāśnīyād ekabhojanam /
MBh, 13, 110, 115.1 ekonatriṃśe divase yaḥ prāśed ekabhojanam /
MBh, 14, 46, 12.2 prāśnīyād ānupūrvyeṇa yathādīkṣam atandritaḥ //