Occurrences

Baudhāyanagṛhyasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 37.1 athāpa upaspṛśya sarvābhir aṅgulībhiḥ samudāyutya prāśnāti yan madhuno madhavyaṃ paramamannādyaṃ vīryam /
BaudhGS, 1, 2, 38.1 triḥ prāśya trir anupibeccheṣaṃ ca kuryāt //
BaudhGS, 1, 2, 48.1 yaḥ prāha tasmā upākaroty ekadeśaṃ vapāyai juhoti agniḥ prathamaḥ prāśnātu sa hi veda yathā haviḥ /
BaudhGS, 1, 2, 49.1 ekadeśam upaharati tat prāśnāti agniḥ prathamaḥ prāśnātu sa hi veda yathā haviḥ /
BaudhGS, 1, 2, 49.1 ekadeśam upaharati tat prāśnāti agniḥ prathamaḥ prāśnātu sa hi veda yathā haviḥ /
BaudhGS, 1, 2, 59.1 tat prāśnāti virāḍasi virāḍannaṃ virāḍ virājo mayi dhehi iti //
BaudhGS, 1, 4, 42.1 dvir juhoti dvir nimārṣṭi dviḥ prāśnāty utsṛpyācāmati nirleḍhīty eṣa āgnihotrikaḥ //
BaudhGS, 2, 5, 41.1 atha kumāraḥ pakvādupādāya prāśnāti /
BaudhGS, 2, 5, 42.1 atha haike prāk sāvitryāḥ prāśnāti brahma vā annamiti vadantaḥ //
BaudhGS, 2, 5, 43.1 tad u tathā na kuryān nānuktāyāṃ sāvitryāṃ prāśnīyād ity anūktāyām anūktāyāṃ sāvitryāṃ prāśnīyād iti śāṭyāyanakam //
BaudhGS, 2, 5, 43.1 tad u tathā na kuryān nānuktāyāṃ sāvitryāṃ prāśnīyād ity anūktāyām anūktāyāṃ sāvitryāṃ prāśnīyād iti śāṭyāyanakam //
BaudhGS, 2, 6, 13.1 atha pakvād upādāya prāśnāti /
BaudhGS, 2, 6, 14.1 prāśyāpa ācamyoraḥ pratyātmānaṃ pratyabhimṛśate prativeśo 'si pra mā pāhi pra mā padyasva iti //
BaudhGS, 2, 10, 2.0 vasantādau madhuś ca mādhavaś ca iti hutvā vāsantikair alaṅkārair alaṃkṛtya vāsantikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 3.0 atha grīṣmādau śukraś ca śuciś ca iti hutvā graiṣmikair alaṃkārair alaṃkṛtya graiṣmikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 4.0 atha varṣādau nabhaś ca nabhasyaś ca iti hutvā vārṣikair alaṅkārair alaṃkṛtya vārṣikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 5.0 atha śaradādau iṣaś corjaś ca iti hutvā śāradikair alaṅkārair alaṃkṛtya śāradikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 6.0 atha hemantādau sahaś ca sahasyaś ca iti hutvā haimantikair alaṅkārair alaṃkṛtya haimantikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 7.0 atha śiśirādau tapaś ca tapasyaś ca iti hutvā śaiśirikair alaṅkārair alaṃkṛtya śaiśirikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 2, 10, 8.0 athādhimāse saṃsarpo 'sy aṃhaspatyāya tvā iti hutvā caitrikair alaṃkārair alaṃkṛtya caitrikāny annāni brāhmaṇebhyo dattvānnaśeṣān sagaṇaḥ prāśnāti //
BaudhGS, 3, 7, 26.1 apareṇāgniṃ prāṅmukha upaviśya vāgyataḥ sthālīpākaṃ sagaṇaḥ prāśnāti /
BaudhGS, 3, 7, 26.5 sarvam āyur geṣam iti prāśyāpa ācamya jaṭharam abhimṛśati yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām //
BaudhGS, 4, 12, 6.1 apareṇāgniṃ ājyaśeṣam udakaśeṣaṃ cobhau jāyāpatī prāśnīyātām //