Occurrences

Nāradasmṛti

Nāradasmṛti
NāSmṛ, 1, 2, 42.2 anutsāritanirṇikte virodhaḥ pretya ceha ca //
NāSmṛ, 2, 1, 12.2 preteṣu tu na tatputraḥ pararṇaṃ dātum arhati //
NāSmṛ, 2, 1, 45.2 tathāvidham avāpnoti sa phalaṃ pretya ceha ca //
NāSmṛ, 2, 1, 77.2 prete tu bhoktari dhanaṃ yāti tadvaṃśyabhogyatām //
NāSmṛ, 2, 1, 80.1 tathārūḍhavivādasya pretasya vyavahāriṇaḥ /
NāSmṛ, 2, 1, 83.1 na hi pratyarthini prete pramāṇaṃ sākṣiṇāṃ vacaḥ /
NāSmṛ, 2, 1, 139.2 mṛtāntaro 'rthini prete mumūrṣuśrāvitād ṛte //
NāSmṛ, 2, 1, 148.1 sākṣy uddiṣṭo yadi preyād gacched vāpi digantaram /
NāSmṛ, 2, 3, 14.1 kaścic cet saṃcaran deśāt preyād abhyāgato vaṇik /
NāSmṛ, 2, 11, 20.1 aśaktapretanaṣṭeṣu kṣetrikeṣv anivāritaḥ /
NāSmṛ, 2, 12, 79.1 anutpannaprajāyās tu patiḥ preyād yadi striyāḥ /
NāSmṛ, 2, 13, 24.1 bhrātām aprajaḥ preyāt kaścic cet pravrajet tu vā /
NāSmṛ, 2, 20, 46.2 dadyād rājābhiyuktānāṃ pretya ceha ca nandati //