Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 60, 1.1 viśvāmitro mahātmātha prasthitān prekṣya tān ṛṣīn /
Rām, Ay, 30, 23.2 vyatiṣṭhata prekṣya tadā sumantraṃ pitur mahātmā pratihāraṇārtham //
Rām, Ay, 30, 24.2 sa rāghavaḥ prekṣya sumantram abravīn nivedayasvāgamanaṃ nṛpāya me //
Rām, Ay, 35, 27.2 narāṇāṃ prekṣya rājānaṃ sīdantaṃ bhṛśaduḥkhitam //
Rām, Ay, 35, 32.3 asakṛt praikṣata tadā nṛtyantīm iva mātaram //
Rām, Ay, 38, 11.1 kadā prekṣya naravyāghrāv araṇyāt punarāgatau /
Rām, Ay, 49, 2.1 prasthitāṃś caiva tān prekṣya pitā putrān ivānvagāt /
Rām, Ay, 58, 9.2 hīnavyañjanayā prekṣya bhīto bhīta ivābruvam //
Rām, Ay, 60, 1.2 hataprabham ivādityaṃ svargasthaṃ prekṣya bhūmipam //
Rām, Ay, 62, 13.3 viṣṇoḥ padaṃ prekṣamāṇā vipāśāṃ cāpi śālmalīm //
Rām, Ay, 65, 3.1 satyasaṃdhaḥ śuciḥ śrīmān prekṣamāṇaḥ śilāvahām /
Rām, Ay, 65, 26.2 tāny aniṣṭāny ayodhyāyāṃ prekṣya rājagṛhaṃ yayau /
Rām, Ay, 66, 3.2 bharataḥ prekṣya jagrāha jananyāś caraṇau śubhau //
Rām, Ay, 69, 5.1 tataḥ śatrughnabharatau kausalyāṃ prekṣya duḥkhitau /
Rām, Ay, 72, 20.1 tāṃ prekṣya bharataḥ kruddhaṃ śatrughnam idam abravīt /
Rām, Ay, 75, 7.1 ity evaṃ bharataṃ prekṣya vilapantaṃ vicetanam /
Rām, Ay, 76, 3.1 rājñas tu prakṛtīḥ sarvāḥ samagrāḥ prekṣya dharmavit /
Rām, Ay, 86, 2.1 tam ṛṣiḥ puruṣavyāghraṃ prekṣya prāñjalim āgatam /
Rām, Ay, 90, 7.2 prekṣamāṇo diśaḥ sarvāḥ pūrvāṃ diśam avaikṣata //
Rām, Ay, 90, 8.1 udaṅmukhaḥ prekṣamāṇo dadarśa mahatīṃ camūm /
Rām, Ay, 93, 38.1 bāṣpāpihitakaṇṭhaś ca prekṣya rāmaṃ yaśasvinam /
Rām, Ay, 95, 17.1 purā prekṣya suvṛttaṃ māṃ pitā yāny āha sāntvayan /
Rām, Ay, 96, 23.1 mukhaṃ te prekṣya māṃ śoko dahaty agnir ivāśrayam /
Rām, Ay, 98, 14.1 tam evaṃ duḥkhitaṃ prekṣya vilapantaṃ yaśasvinam /
Rām, Ay, 103, 15.1 sa tu rāmam avekṣantaṃ sumantraṃ prekṣya durmanāḥ /
Rām, Ay, 103, 19.2 uvāca sarvataḥ prekṣya kim āryaṃ nānuśāsatha //
Rām, Ay, 104, 1.2 vismitāḥ saṃgamaṃ prekṣya samavetā maharṣayaḥ //
Rām, Ār, 4, 17.1 tataḥ samabhigacchantaṃ prekṣya rāmaṃ śacīpatiḥ /
Rām, Ār, 19, 25.1 nipātitān prekṣya raṇe tu rākṣasān pradhāvitā śūrpaṇakhā punas tataḥ /
Rām, Ār, 26, 9.1 āgacchantaṃ triśirasaṃ rākṣasaṃ prekṣya rāghavaḥ /
Rām, Ār, 27, 3.1 tad balaṃ hatabhūyiṣṭhaṃ vimanāḥ prekṣya rākṣasaḥ /
Rām, Ār, 44, 10.2 atiṣṭhat prekṣya vaidehīṃ rāmapatnīṃ yaśasvinīm //
Rām, Ār, 47, 9.2 raktāmbaradharas tasthau strīratnaṃ prekṣya maithilīm //
Rām, Ār, 64, 1.1 rāmaḥ prekṣya tu taṃ gṛdhraṃ bhuvi raudreṇa pātitam /
Rām, Ār, 64, 19.1 taṃ gṛdhraṃ prekṣya tāmrākṣaṃ gatāsum acalopamam /
Rām, Ār, 67, 4.1 tenāham uktaḥ prekṣyaivaṃ ghoraśāpābhidhāyinā /
Rām, Ki, 47, 9.2 prekṣaṇīyāḥ sugandhāś ca bhramaraiś cāpi varjitāḥ //
Rām, Ki, 63, 8.1 ākāśam iva duṣpāraṃ sāgaraṃ prekṣya vānarāḥ /
Rām, Su, 1, 74.2 prekṣyākāśe kapivaraṃ sahasā vigataklamam //
Rām, Su, 8, 11.2 suptaṃ rākṣasaśārdūlaṃ prekṣate sma mahākapiḥ //
Rām, Su, 11, 8.2 manye patitam āryāyā hṛdayaṃ prekṣya sāgaram //
Rām, Su, 15, 31.1 praharṣam atulaṃ lebhe mārutiḥ prekṣya maithilīm /
Rām, Su, 34, 3.1 gṛhītvā prekṣamāṇā sā bhartuḥ karavibhūṣaṇam /
Rām, Yu, 17, 25.2 nibhṛtaḥ prekṣate laṅkāṃ didhakṣann iva cakṣuṣā //
Rām, Yu, 18, 1.1 tāṃstu te 'haṃ pravakṣyāmi prekṣamāṇasya yūthapān /
Rām, Yu, 18, 16.2 prekṣante vānarāḥ sarve sthitaṃ yūthapayūthapam //
Rām, Yu, 23, 20.1 kiṃ māṃ na prekṣase rājan kiṃ māṃ na pratibhāṣase /
Rām, Yu, 32, 6.1 prekṣato rākṣasendrasya tānyanīkāni bhāgaśaḥ /
Rām, Yu, 41, 9.2 samutthitau mahābhāgau viṣeduḥ prekṣya rākṣasāḥ //
Rām, Yu, 42, 1.1 dhūmrākṣaṃ prekṣya niryāntaṃ rākṣasaṃ bhīmanisvanam /
Rām, Yu, 44, 33.2 pṛṣṭhataste susaṃmūḍhāḥ prekṣamāṇā muhur muhuḥ //
Rām, Yu, 45, 23.2 rāvaṇaṃ prekṣya rājānaṃ prahastaṃ paryavārayan //
Rām, Yu, 47, 39.2 taṃ prekṣya bhūmau patitaṃ visaṃjñaṃ neduḥ prahṛṣṭā yudhi yātudhānāḥ //
Rām, Yu, 47, 95.1 tān prekṣamāṇaḥ sahasā nikṛttān nikṛttabhogān iva pannagendrān /
Rām, Yu, 48, 87.2 vanaukasaḥ prekṣya vivṛddham adbhutaṃ bhayārditā dudruvire tatastataḥ //
Rām, Yu, 54, 2.2 prekṣya bhīmākṣam āyāntaṃ vānarā vipradudruvuḥ //
Rām, Yu, 55, 49.2 taṃ prekṣya bhūmau patitaṃ visaṃjñaṃ neduḥ prahṛṣṭā yudhi yātudhānāḥ //
Rām, Yu, 58, 43.2 hatau prekṣya durādharṣau devāntakanarāntakau //
Rām, Yu, 59, 102.1 taṃ prekṣamāṇaḥ sahasātikāyo jaghāna bāṇair niśitair anekaiḥ /
Rām, Yu, 59, 103.1 tam āgataṃ prekṣya tadātikāyo bāṇaṃ pradīptāntakakālakalpam /
Rām, Yu, 61, 65.1 taṃ vānarāḥ prekṣya tadā vineduḥ sa tān api prekṣya mudā nanāda /
Rām, Yu, 61, 65.1 taṃ vānarāḥ prekṣya tadā vineduḥ sa tān api prekṣya mudā nanāda /
Rām, Yu, 69, 23.1 sa tu prekṣya hanūmantaṃ vrajantaṃ yatra rāghavaḥ /
Rām, Yu, 70, 8.1 samare yudhyamānānām asmākaṃ prekṣatāṃ ca saḥ /
Rām, Yu, 80, 35.1 vrajantaṃ rākṣasaṃ prekṣya siṃhanādaṃ pracukruśuḥ /
Rām, Yu, 80, 35.2 ūcuścānyonyam āśliṣya saṃkruddhaṃ prekṣya rākṣasāḥ //
Rām, Yu, 82, 13.1 vaidehīṃ prārthayānaṃ taṃ virādhaṃ prekṣya rākṣasaṃ /
Rām, Yu, 84, 33.1 vināśitaṃ prekṣya virūpanetraṃ mahābalaṃ taṃ haripārthivena /
Rām, Yu, 85, 3.2 babhūvāsya vyathā yuddhe prekṣya daivaviparyayam //
Rām, Yu, 88, 36.1 tadavasthaṃ samīpastho lakṣmaṇaṃ prekṣya rāghavaḥ /
Rām, Yu, 89, 25.1 samutthitaṃ te harayo bhūtalāt prekṣya lakṣmaṇam /
Rām, Yu, 91, 7.2 prekṣamāṇā mahāyuddhaṃ vākyaṃ bhaktyā prahṛṣṭavat //
Rām, Yu, 95, 4.2 tasthuḥ prekṣya ca saṃgrāmaṃ nābhijaghnuḥ parasparam //
Rām, Yu, 103, 12.1 sa baddhvā bhrukuṭiṃ vaktre tiryakprekṣitalocanaḥ /
Rām, Utt, 14, 17.2 prekṣatām ṛṣisaṃghānāṃ na babhūvāntaraṃ divi //
Rām, Utt, 23, 33.2 mumocāśu mahānādaṃ virathān prekṣya tān sthitān //
Rām, Utt, 25, 37.2 rāvaṇaṃ prekṣya gacchantam anvagacchanta pṛṣṭhataḥ //