Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 10, 42.1 cirakālasthitiṃ prekṣya girau devyā mahātmanaḥ /
LiPur, 1, 29, 19.1 anyonyaṃ sasmitaṃ prekṣya cāliliṅguḥ samantataḥ /
LiPur, 1, 35, 31.2 ārādhayāmāsa hariṃ mukundamindrānujaṃ prekṣya tadāṃbujākṣam //
LiPur, 1, 36, 74.2 evaṃ śaptvā kṣupaṃ prekṣya punarāha dvijottamaḥ //
LiPur, 1, 37, 35.2 sṛṣṭastena hariḥ prekṣya sthitastasyātha saṃnidhau //
LiPur, 1, 38, 4.1 māmāhur ṛṣayaḥ prekṣya pradhānaṃ prakṛtiṃ tathā /
LiPur, 1, 40, 16.2 na prekṣante garvitāś ca śūdrā dvijavarān dvija //
LiPur, 1, 42, 13.1 evamuktvā muniṃ prekṣya praṇipatya sthitaṃ ghṛṇī /
LiPur, 1, 64, 25.2 lalāpārundhatī prekṣya tadāsau rudatīṃ dvijāḥ //
LiPur, 1, 71, 136.1 kiṃtu kiṃtviti cānyonyaṃ prekṣya caitatsamākulāḥ /
LiPur, 1, 87, 3.3 prāha tām aṃbikāṃ prekṣya praṇipatya sthitān dvijān //
LiPur, 1, 87, 12.2 te māyāmalanirmuktā munayaḥ prekṣya pārvatīm //
LiPur, 1, 93, 21.2 provāca dānavaṃ prekṣya ghṛṇayā nīlalohitaḥ //
LiPur, 1, 95, 16.1 jaghāna ca sutaṃ prekṣya pitaraṃ dānavādhamam /
LiPur, 1, 107, 53.2 girijām avalokya sasmitāṃ saghṛṇaṃ prekṣyatu taṃ tadā ghṛṇī //
LiPur, 2, 5, 55.2 prāha tāṃ prekṣya bhagavān nāradaḥ sasmitas tadā //
LiPur, 2, 5, 155.2 māyā na kāryā vidvadbhirityāhuḥ prekṣya taṃ harim //
LiPur, 2, 6, 42.1 bālānāṃ prekṣamāṇānāṃ yatrādattvā tvabhakṣayan /