Occurrences

Meghadūta

Meghadūta
Megh, Pūrvameghaḥ, 2.2 āṣāḍhasya prathamadivase meghamāśliṣṭasānuṃ vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa //
Megh, Pūrvameghaḥ, 8.1 tvām ārūḍhaṃ pavanapadavīm udgṛhītālakāntāḥ prekṣiṣyante pathikavanitāḥ pratyayādāśvasantyaḥ /
Megh, Pūrvameghaḥ, 15.1 ratnacchāyāvyatikara iva prekṣyametatpurastād valmīkāgrāt prabhavati dhanuḥkhaṇḍam ākhaṇḍalasya /
Megh, Pūrvameghaḥ, 18.2 nūnaṃ yāsyaty amaramithunaprekṣaṇīyām avasthāṃ madhye śyāmaḥ stana iva bhuvaḥ śeṣavistārapāṇḍuḥ //
Megh, Pūrvameghaḥ, 50.2 prekṣiṣyante gaganagatayo nūnam āvarjya dṛṣṭir ekaṃ muktāguṇam iva bhuvaḥ sthūlamadhyendranīlam //
Megh, Pūrvameghaḥ, 63.2 śobhām adreḥ stimitanayanaprekṣaṇīyāṃ bhavitrīm aṃsanyaste sati halabhṛto mecake vāsasīva //
Megh, Uttarameghaḥ, 16.2 yasyās toye kṛtavasatayo mānasaṃ saṃnikṛṣṭaṃ nādhyāsyanti vyapagataśucas tvām api prekṣya haṃsāḥ //
Megh, Uttarameghaḥ, 17.1 tasyās tīre racitaśikharaḥ peśalair indranīlaiḥ krīḍāśailaḥ kanakakadalīveṣṭanaprekṣaṇīyaḥ /
Megh, Uttarameghaḥ, 17.2 madgehinyāḥ priya iti sakhe cetasā kātareṇa prekṣyopāntasphuritataḍitaṃ tvāṃ tam eva smarāmi //