Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Tantrāloka
Śukasaptati
Gorakṣaśataka
Kaṭhāraṇyaka
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 9, 6, 3.1 yad vā atithipatir atithīn pratipaśyati devayajanaṃ prekṣate //
AVŚ, 9, 6, 18.1 yajamānabrāhmaṇaṃ vā etad atithipatiḥ kurute yad āhāryāṇi prekṣata idaṃ bhūyā3 idā3m iti //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 5, 3.0 atha puroḍāśīyān prekṣate mitrasya tvā cakṣuṣā prekṣe mā bher mā saṃvikthā mā tvā hiṃsiṣam iti //
BaudhŚS, 1, 5, 3.0 atha puroḍāśīyān prekṣate mitrasya tvā cakṣuṣā prekṣe mā bher mā saṃvikthā mā tvā hiṃsiṣam iti //
BaudhŚS, 1, 5, 8.0 atha puroḍāśīyān prekṣate mitrasya tvā cakṣuṣā prekṣe mā bher mā saṃvikthā mā tvā hiṃsiṣam iti //
BaudhŚS, 1, 5, 8.0 atha puroḍāśīyān prekṣate mitrasya tvā cakṣuṣā prekṣe mā bher mā saṃvikthā mā tvā hiṃsiṣam iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 23, 8.10 pradoṣacāriṇī svasā saṃdhinā prekṣate kulam /
Bhāradvājaśrautasūtra
BhārŚS, 1, 19, 9.0 mitrasya tvā cakṣuṣā prekṣa iti pariṇāhaṃ prekṣate //
BhārŚS, 1, 19, 9.0 mitrasya tvā cakṣuṣā prekṣa iti pariṇāhaṃ prekṣate //
Gobhilagṛhyasūtra
GobhGS, 2, 9, 10.0 atha japaty āyam agāt savitā kṣureṇeti savitāraṃ manasā dhyāyan nāpitaṃ prekṣamāṇaḥ //
GobhGS, 2, 9, 11.0 uṣṇena vāya udakenaidhīti vāyuṃ manasā dhyāyann uṣṇodakakaṃsaṃ prekṣamāṇaḥ //
GobhGS, 2, 9, 13.0 viṣṇor daṃṣṭro 'sīty audumbaraṃ kṣuraṃ prekṣata ādarśaṃ vā //
GobhGS, 2, 10, 20.0 prekṣamāṇo japaty āgantrā sam aganmahīti //
GobhGS, 4, 10, 9.0 yato devīr ity apaḥ prekṣeta //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 3, 7.26 naktaṃcāriṇī svasā sandhinā prekṣate kulam /
Jaiminīyabrāhmaṇa
JB, 1, 282, 5.0 taddhāpi paṇāyyaṃ yasya prekṣyaivāyan //
Khādiragṛhyasūtra
KhādGS, 2, 3, 20.0 hutvāyamāgāditi nāpitaṃ prekṣet savitāraṃ dhyāyan //
KhādGS, 2, 3, 21.0 uṣṇenetyuṣṇodakaṃ prekṣedvāyuṃ dhyāyan //
KhādGS, 2, 3, 23.0 viṣṇorityādarśaṃ prekṣedaudumbaraṃ vā //
KhādGS, 2, 4, 11.0 āgantreti japet prekṣamāṇe //
KhādGS, 3, 1, 25.0 upetyācāryaṃ pariṣadaṃ prekṣed yakṣam iveti //
KhādGS, 3, 2, 10.0 ūrdhvaṃ prekṣan devajanebhyaḥ //
KhādGS, 3, 2, 12.0 avāṅprekṣan pratyetyānavekṣannakṣatān prāśnīyāt //
KhādGS, 4, 1, 13.0 prathamayādityam upatiṣṭhedbhogakāmo 'rthapatau prekṣamāṇe //
Kātyāyanaśrautasūtra
KātyŚS, 10, 2, 18.0 prekṣate yatasva sadasyair iti sadasyān //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 18.0 na muṣitāṃ prekṣeta //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 5, 1.7 mitrasya vaś cakṣuṣā prekṣe /
Mānavagṛhyasūtra
MānGS, 1, 1, 8.1 na muṣitāṃ striyaṃ prekṣeta //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 28.0 rociṣṇur asīty ātmānam ādarśe prekṣate //
Taittirīyasaṃhitā
TS, 1, 1, 4, 1.9 mitrasya tvā cakṣuṣā prekṣe /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 9, 7.0 brahmasomāvṛtvijau varayitvādhvaryuroṃ bhūpate bhuvanapata iti pratyekaṃ prekṣya tābhyāmahaṃ bhūpatirityukte brahman somaṃ prokṣiṣyāmītyantaṃ tathoktvā punas tābhyāṃ prokṣetyuktas tathā prokṣayati //
VaikhGS, 1, 11, 5.0 brahmann apa iti somāpa iti ca brahmasomāvṛtvijau pratyekaṃ prekṣya tābhyāṃ tathā praṇayetyuktaḥ ko va iti praṇīya vedyāṃ dakṣiṇottarayoḥ praṇidhī nidhāya saṃviśantāmiti kūrcena jalaṃ saṃsrāvya gāyatryā sruvaṃ prokṣayet //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 21, 6.0 tanūṃ tvacam iti dhūmaṃ prekṣate //
Vārāhagṛhyasūtra
VārGS, 5, 20.3 ityenaṃ prekṣamāṇaṃ samīkṣate //
VārGS, 14, 23.10 sakhī saptapadī bhava sakhyaṃ te gameyaṃ sakhyātte mā riṣam iti saptama enāṃ prekṣamāṇāṃ samīkṣate //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 10.1 dhruvā asminn iti yajamānaṃ prekṣate gṛhān vābhiparyāvartate //
VārŚS, 1, 2, 1, 13.1 goṣad asīti gārhapatyaṃ prekṣate //
VārŚS, 1, 2, 4, 27.1 mitrasya vaś cakṣuṣā prekṣa iti haviṣyān prekṣate //
VārŚS, 1, 2, 4, 27.1 mitrasya vaś cakṣuṣā prekṣa iti haviṣyān prekṣate //
VārŚS, 1, 2, 4, 34.1 svar abhivyakśam ity ākāśaṃ prekṣate //
VārŚS, 1, 2, 4, 53.1 varṣavṛddhāḥ stheti haviṣyān prekṣate //
Āpastambadharmasūtra
ĀpDhS, 1, 7, 3.0 na prekṣeta nagnāṃ striyam //
Āpastambaśrautasūtra
ĀpŚS, 6, 17, 1.1 saṃpaśyāmi prajā aham iti gṛhān prekṣate //
ĀpŚS, 6, 17, 9.1 ūrjā vaḥ paśyāmy ūrjā mā paśyateti gṛhān prekṣate paśūn vā //
ĀpŚS, 7, 11, 4.1 tad viṣṇoḥ paramaṃ padam ity agraṃ prekṣate /
ĀpŚS, 18, 5, 15.1 sam ahaṃ prajayā saṃ mayā prajeti gṛhān prekṣate //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 14.1 atha prekṣate /
ŚBM, 1, 1, 2, 21.1 atha prāṅprekṣate /
ŚBM, 4, 6, 7, 9.5 tasmād advāreṇa sadaḥ prekṣamāṇam brūyān mā prekṣathā iti /
ŚBM, 4, 6, 7, 9.5 tasmād advāreṇa sadaḥ prekṣamāṇam brūyān mā prekṣathā iti /
ŚBM, 4, 6, 7, 10.5 tasmād advāreṇa havirdhānam prekṣamāṇam brūyān mā prekṣathā iti /
ŚBM, 4, 6, 7, 10.5 tasmād advāreṇa havirdhānam prekṣamāṇam brūyān mā prekṣathā iti /
Avadānaśataka
AvŚat, 3, 7.4 sa itaś cāmutaś ca prekṣitum ārabdhaḥ kasya prabhāvān mama śarīraṃ prahlāditam iti /
Aṣṭasāhasrikā
ASāh, 3, 27.2 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.3 prekṣya vanditvā namaskṛtya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.5 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.6 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśya uddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.8 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.9 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.11 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.12 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.14 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.15 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.17 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti /
ASāh, 3, 27.18 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.20 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyanti udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyanti uddekṣyanti svādhyāsyanti /
ASāh, 3, 27.21 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.26 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.27 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
ASāh, 3, 27.29 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvā upadiśyoddiśya svādhyāyya punareva svabhavanāni gacchantu teṣāmidaṃ dharmadānameva dattaṃ bhavatviti /
ASāh, 3, 27.33 te 'pi tatrāgatya enāṃ prajñāpāramitāṃ pustakagatāṃ prekṣiṣyante vandiṣyante namaskariṣyantyudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 3, 27.34 prekṣya vanditvā namaskṛtyodgṛhya dhārayitvā vācayitvā paryavāpya pravartya deśayitvopadiśyoddiśya svādhyāyya punareva prakramitavyaṃ maṃsyante /
Buddhacarita
BCar, 1, 63.2 yasyottamaṃ bhāvinamāttha cārthaṃ taṃ prekṣya kasmāttava dhīra bāṣpaḥ //
BCar, 3, 48.2 taṃ dvistathā prekṣya ca saṃnivṛttaṃ paryeṣaṇaṃ bhūmipatiścakāra //
BCar, 8, 71.1 tatastathā śokavilāpaviklavāṃ yaśodharāṃ prekṣya vasuṃdharāgatām /
BCar, 10, 4.1 taṃ prekṣya yo 'nyena yayau sa tasthau yastatra tasthau pathi so 'nvagacchat /
BCar, 10, 6.1 taṃ jihriyuḥ prekṣya vicitraveṣāḥ prakīrṇavācaḥ pathi maunamīyuḥ /
BCar, 13, 28.1 taṃ prekṣya mārasya ca pūrvarātre śākyarṣabhasyaiva ca yuddhakālam /
BCar, 13, 70.1 tataḥ sa saṃśrutya ca tasya tadvaco mahāmuneḥ prekṣya ca niṣprakampatām /
Carakasaṃhitā
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Lalitavistara
LalVis, 3, 47.1 na so 'sti devāsura mānuṣo vā yo rāgacittena samartha prekṣitum /
LalVis, 7, 27.2 atha māyādevī gaganatalagateva vidyut dṛṣṭiṃ dakṣiṇaṃ bāhuṃ prasārya plakṣaśākhāṃ gṛhītvā salīlaṃ gaganatalaṃ prekṣamāṇā vijṛmbhamānā sthitābhūt /
LalVis, 9, 3.3 aśītiśca strīsahasrāṇi pratyudgamya bodhisattvasya vadanaṃ prekṣante sma /
LalVis, 9, 3.4 daśa ca kanyāsahasrāṇi pratyudgamya bodhisattvasya vadanaṃ prekṣante sma /
LalVis, 9, 3.5 pañca ca brāhmaṇasahasrāṇi pratyudgamya bodhisattvasya vadanaṃ prekṣante sma /
LalVis, 10, 1.5 bodhisattvaṃ prekṣamāṇāḥ kusumāni ca kṣipanti sma /
LalVis, 12, 33.2 upasaṃkramyaikānte 'sthāt bodhisattvamanimeṣābhyāṃ nayanābhyāṃ prekṣamāṇā /
Mahābhārata
MBh, 1, 18, 10.2 bahutvaṃ prekṣya sarpāṇāṃ prajānāṃ hitakāmyayā //
MBh, 1, 20, 15.11 sa śrutvāthātmano dehaṃ suparṇaḥ prekṣya ca svayam /
MBh, 1, 28, 17.2 muhur muhuḥ prekṣamāṇā yudhyamānā mahaujasam //
MBh, 1, 38, 12.2 mamemāṃ dharṣaṇāṃ tvattaḥ prekṣya rājann amarṣiṇā //
MBh, 1, 45, 17.3 viśeṣataḥ prekṣya pitāmahānāṃ vṛttaṃ mahad vṛttaparāyaṇānām //
MBh, 1, 64, 15.1 prekṣamāṇo vanaṃ tat tu suprahṛṣṭavihaṃgamam /
MBh, 1, 64, 40.1 devatāyatanānāṃ ca pūjāṃ prekṣya kṛtāṃ dvijaiḥ /
MBh, 1, 64, 41.2 nātṛpyat prekṣamāṇo vai tapodhanagaṇair yutam //
MBh, 1, 68, 48.2 hlādate janitā prekṣya svargaṃ prāpyeva puṇyakṛt /
MBh, 1, 68, 53.2 prekṣamāṇaṃ ca kākṣeṇa kimartham avamanyase //
MBh, 1, 68, 64.3 sarasīvāmale somaṃ prekṣātmānaṃ tvam ātmani //
MBh, 1, 73, 15.1 sa nāhuṣaḥ prekṣamāṇa udapānaṃ gatodakam /
MBh, 1, 92, 29.3 gaṅgā kāṅkṣeṇa rājānaṃ prekṣamāṇā vilāsinī /
MBh, 1, 99, 9.3 prekṣya tāṃstu mahābhāgān pare pāre ṛṣīn sthitān /
MBh, 1, 100, 16.1 tāṃ bhītāṃ pāṇḍusaṃkāśāṃ viṣaṇṇāṃ prekṣya pārthiva /
MBh, 1, 100, 17.1 yasmāt pāṇḍutvam āpannā virūpaṃ prekṣya mām api /
MBh, 1, 114, 61.12 devalokād ihāgamya praikṣanta bharatarṣabham /
MBh, 1, 118, 25.1 tāṃ prekṣya patitām ārtāṃ paurajānapado janaḥ /
MBh, 1, 123, 21.2 prekṣya taṃ vrīḍitāścāsan praśaśaṃsuśca sarvaśaḥ /
MBh, 1, 124, 8.3 prekṣyāgāraṃ suvipulaṃ śāstradṛṣṭyā yathāvidhi /
MBh, 1, 124, 25.2 gandharvanagarākāraṃ prekṣya te vismitābhavan //
MBh, 1, 140, 7.5 aham enaṃ haniṣyāmi prekṣantyāste sumadhyame //
MBh, 1, 144, 2.2 ramaṇīyān vanoddeśān prekṣamāṇāḥ sarāṃsi ca //
MBh, 1, 173, 18.2 prekṣantyā bhakṣito me 'dya prabhur bhartā mahāyaśāḥ //
MBh, 1, 178, 3.1 parasparaṃ spardhayā prekṣamāṇāḥ saṃkalpajenāpi pariplutāṅgāḥ /
MBh, 1, 178, 12.2 tāṃ draupadīṃ prekṣya tadā sma sarve kandarpabāṇābhihatā babhūvuḥ /
MBh, 1, 180, 16.16 tat prekṣya karmātimanuṣyabuddhir jiṣṇuḥ sa hi bhrātur acintyakarmā /
MBh, 1, 180, 17.1 tat prekṣya karmātimanuṣyabuddher jiṣṇoḥ sahabhrātur acintyakarmā /
MBh, 1, 189, 12.1 tad adbhutaṃ prekṣya vajrī tadānīm apṛcchat tāṃ yoṣitam antikād vai /
MBh, 1, 192, 7.139 arjunaḥ prekṣya nihatau sumitrapriyadarśanau /
MBh, 1, 207, 12.2 dharmyāṇi ramaṇīyāni prekṣamāṇo yayau prabhuḥ /
MBh, 1, 212, 1.391 subhadrāṃ prekṣya dharmeṇa hriyamāṇāṃ yaśasvinīm /
MBh, 1, 212, 1.404 prekṣan raivatakadvāraṃ niryayau bharatarṣabhaḥ /
MBh, 1, 212, 1.413 savidyutam ivāmbhodaṃ prekṣya bāṇadhanurdharam /
MBh, 1, 212, 1.438 kṛtvā pārthaḥ priyāṃ prītaḥ prekṣyatām ityadarśayat /
MBh, 1, 212, 25.3 kim avāg upaviṣṭo 'si prekṣamāṇo janārdana //
MBh, 1, 213, 12.37 prekṣyāvartaṃ tataḥ śailam arbudaṃ ca nagottamam /
MBh, 1, 213, 67.2 tutoṣa putraṃ saubhadraṃ prekṣamāṇo dhanaṃjayaḥ //
MBh, 2, 1, 11.1 yāṃ kṛtāṃ nānukuryuste mānavāḥ prekṣya vismitāḥ /
MBh, 2, 6, 7.2 brahmaṇā nirmitān pūrvaṃ prekṣamāṇo manojavaḥ //
MBh, 2, 42, 26.2 atītavākpathe kāle prekṣamāṇā janārdanam //
MBh, 2, 43, 12.2 prekṣya tām adbhutām ṛddhiṃ jagāma gajasāhvayam //
MBh, 2, 60, 33.2 yatrābhyatītāṃ kurudharmavelāṃ prekṣanti sarve kuravaḥ sabhāyām //
MBh, 2, 60, 47.2 vṛkodaraḥ prekṣya yudhiṣṭhiraṃ ca cakāra kopaṃ paramārtarūpaḥ //
MBh, 2, 63, 12.2 draupadyāḥ prekṣamāṇāyāḥ savyam ūrum adarśayat //
MBh, 2, 70, 3.1 kuntī ca bhṛśasaṃtaptā draupadīṃ prekṣya gacchatīm /
MBh, 3, 13, 58.2 ye kliśyamānāṃ prekṣante dharmapatnīṃ yaśasvinīm //
MBh, 3, 13, 108.2 pañcānām indrakalpānāṃ prekṣatāṃ madhusūdana //
MBh, 3, 26, 5.1 sa sarvavid draupadīṃ prekṣya kṛṣṇāṃ yudhiṣṭhiraṃ bhīmasenārjunau ca /
MBh, 3, 44, 26.1 smayann iva guḍākeśaṃ prekṣamāṇaḥ sahasradṛk /
MBh, 3, 56, 8.2 vaidarbhyāḥ prekṣamāṇāyāḥ paṇakālam amanyata //
MBh, 3, 59, 9.2 vane ca taṃ paridhvaṃsaṃ prekṣya cintām upeyivān //
MBh, 3, 88, 15.2 imaṃ ślokaṃ tadā vīra prekṣya vīryaṃ mahātmanaḥ //
MBh, 3, 94, 27.1 vaidarbhīṃ tu tathāyuktāṃ yuvatīṃ prekṣya vai pitā /
MBh, 3, 112, 11.2 taṃ prekṣya me putram ivāmarāṇāṃ prītiḥ parā tāta ratiśca jātā //
MBh, 3, 154, 43.2 śakto 'haṃ rākṣasasyeti prekṣadhvam iti cābravīt //
MBh, 3, 156, 26.2 prekṣante sarvabhūtāni bhānumantam ivoditam //
MBh, 3, 156, 29.2 prekṣante sarvabhūtāni bahuśaḥ parvasaṃdhiṣu //
MBh, 3, 157, 70.1 taṃ prekṣya nihataṃ bhūmau hataśeṣā niśācarāḥ /
MBh, 3, 161, 10.2 samāvṛtāḥ prekṣya tamonudasya gabhastijālaiḥ pradiśo diśaś ca //
MBh, 3, 161, 17.2 vidyutprabhaṃ prekṣya mahārathānāṃ harṣo 'rjunaṃ cintayatāṃ babhūva //
MBh, 3, 161, 22.2 sa cāpi tān prekṣya kirīṭamālī nananda rājānam abhipraśaṃsan //
MBh, 3, 163, 53.2 prekṣataścaiva me devas tatraivāntaradhīyata //
MBh, 3, 170, 5.1 tad ahaṃ prekṣya daityānāṃ puram adbhutadarśanam /
MBh, 3, 178, 50.1 pāṇḍavās tu bhayān muktaṃ prekṣya bhīmaṃ mahābalam /
MBh, 3, 180, 49.2 madhyaṃdine yathādityaṃ prekṣantas taṃ mahāmunim //
MBh, 3, 181, 4.2 dhārtarāṣṭrāṃś ca durvṛttān ṛdhyataḥ prekṣya sarvaśaḥ //
MBh, 3, 198, 93.2 prekṣanto lokavṛttāni vividhāni dvijottama /
MBh, 3, 217, 4.1 mātṝṇāṃ prekṣatīnāṃ ca bhadraśākhaś ca kauśalaḥ /
MBh, 3, 220, 27.2 prahṛṣṭaṃ prekṣate skandaṃ na ca glāyati darśanāt //
MBh, 3, 230, 20.2 uccukruśuś ca kauravyā gandharvān prekṣya pīḍitān //
MBh, 3, 248, 2.1 prekṣamāṇā bahuvidhān vanoddeśān samantataḥ /
MBh, 3, 275, 45.1 tatas te prekṣamāṇānāṃ teṣām akliṣṭakarmaṇām /
MBh, 3, 281, 61.1 sā bhūmau prekṣya bhartāram upasṛtyopagūhya ca /
MBh, 4, 2, 3.2 tat prekṣya vipulaṃ karma rājā prīto bhaviṣyati /
MBh, 4, 7, 3.1 taṃ prekṣya rājā varayann upāgataṃ tato 'bravījjānapadān samāgatān /
MBh, 4, 10, 3.1 taṃ prekṣya rājopagataṃ sabhātale sattrapraticchannam aripramāthinam /
MBh, 4, 12, 11.2 prekṣamāṇāstadā kṛṣṇām ūṣuśchannā narādhipa //
MBh, 4, 15, 30.2 evaṃ saṃpūjayaṃstatra kṛṣṇāṃ prekṣya sabhāsadaḥ /
MBh, 4, 18, 2.2 kaikeyyāḥ prekṣamāṇāyāstadā me kaśmalo bhavet //
MBh, 4, 18, 3.2 prekṣya mām anavadyāṅgī kaśmalopahatām iva //
MBh, 4, 19, 18.2 sā prekṣe mukham anyāsām avarāṇāṃ varā satī //
MBh, 4, 22, 2.1 sarve saṃhṛṣṭaromāṇaḥ saṃtrastāḥ prekṣya kīcakam /
MBh, 4, 22, 22.1 tam antakam ivāyāntaṃ gandharvaṃ prekṣya te tadā /
MBh, 4, 35, 10.1 dūrād eva tu taṃ prekṣya rājaputro 'bhyabhāṣata /
MBh, 4, 36, 36.3 channaṃ tathā taṃ satreṇa pāṇḍavaṃ prekṣya bhārata //
MBh, 4, 53, 30.1 sa rathena caran pārthaḥ prekṣaṇīyo dhanaṃjayaḥ /
MBh, 4, 59, 33.2 prekṣante smāntarikṣasthāḥ sarve devāḥ savāsavāḥ //
MBh, 4, 61, 3.1 taṃ prekṣya karṇaḥ parivartamānaṃ nivartya saṃstabhya ca viddhagātraḥ /
MBh, 4, 61, 25.1 tān prasthitān prītamanāḥ sa pārtho dhanaṃjayaḥ prekṣya kurupravīrān /
MBh, 4, 64, 17.1 raṇe yaṃ prekṣya sīdanti hṛtasvā vaṇijo yathā /
MBh, 5, 36, 68.1 purā hyukto nākarostvaṃ vaco me dyūte jitāṃ draupadīṃ prekṣya rājan /
MBh, 5, 57, 26.2 gatim agner iva prekṣya smartāsi vacanasya me //
MBh, 5, 79, 6.2 tavāpi manyur udbhūto duḥkhitān prekṣya pāṇḍavān //
MBh, 5, 80, 26.1 nirāmarṣeṣvaceṣṭeṣu prekṣamāṇeṣu pāṇḍuṣu /
MBh, 5, 81, 68.2 etanmahat prekṣaṇīyaṃ draṣṭuṃ gacchāma keśava //
MBh, 5, 88, 50.2 sarve praikṣanta kurava ekavastrāṃ sabhāgatām //
MBh, 5, 92, 26.2 yathārhaṃ pratisatkurvan prekṣamāṇaḥ śanair yayau //
MBh, 5, 92, 51.2 amṛtasyeva nātṛpyan prekṣamāṇā janārdanam //
MBh, 5, 93, 44.2 gurutvaṃ bhavati prekṣya bahūn kleśāṃs titikṣmahe //
MBh, 5, 93, 48.2 hanyate prekṣamāṇānāṃ hatāstatra sabhāsadaḥ //
MBh, 5, 93, 58.1 sa tām avasthāṃ samprāpya kṛṣṇāṃ prekṣya sabhāgatām /
MBh, 5, 119, 20.3 mādhavīṃ prekṣya rājānaste 'bhivādyedam abruvan //
MBh, 5, 122, 46.2 kruddhasya bhīmasenasya prekṣituṃ mukham āhave //
MBh, 5, 124, 3.1 yāvanna prekṣate kruddhaḥ senāṃ tava yudhiṣṭhiraḥ /
MBh, 5, 135, 15.1 yacca vaḥ prekṣamāṇānāṃ sarvadharmopacāyinī /
MBh, 6, 1, 33.2 vismayaṃ paramaṃ jagmuḥ prekṣamāṇāḥ parasparam //
MBh, 6, 7, 12.2 sa vai vicintayāmāsa sauvarṇān prekṣya vāyasān //
MBh, 6, 21, 2.1 vyūhaṃ bhīṣmeṇa cābhedyaṃ kalpitaṃ prekṣya pāṇḍavaḥ /
MBh, 6, 22, 12.2 taṃ prekṣya mattarṣabhasiṃhakhelaṃ loke mahendrapratimānakalpam //
MBh, 6, 41, 99.1 rathasthān puruṣavyāghrān pāṇḍavān prekṣya pārthivāḥ /
MBh, 6, 43, 81.2 praikṣanta tadraṇaṃ ghoraṃ devāsuraraṇopamam //
MBh, 6, 44, 41.2 bhrukuṭīkuṭilair vaktraiḥ prekṣante ca parasparam //
MBh, 6, 48, 51.1 tato 'rjuno bhṛśaṃ kruddho nirviddhaṃ prekṣya mādhavam /
MBh, 6, 50, 75.2 bibheda samare vīraḥ prekṣya bhīṣmaṃ mahāvratam //
MBh, 6, 54, 41.2 kariṣyāmi yathāśakti prekṣedānīṃ sabāndhavaḥ //
MBh, 6, 55, 103.2 viśuddhadaṃṣṭraṃ pragṛhītaśaṅkhaṃ vicukruśuḥ prekṣya kurupravīrāḥ //
MBh, 6, 56, 9.2 kapidhvajaṃ prekṣya viṣedur ājau sahaiva putraistava kauraveyāḥ //
MBh, 6, 59, 19.1 yato yataḥ prekṣate sma gadām udyamya pāṇḍavaḥ /
MBh, 6, 60, 14.1 bhīmastu prekṣya yantāraṃ viśokaṃ saṃyuge tadā /
MBh, 6, 60, 42.1 saṃjātarudhirotpīḍaḥ prekṣaṇīyo 'bhavad raṇe /
MBh, 6, 60, 48.1 tato ghaṭotkaco rājan prekṣya bhīmaṃ tathāgatam /
MBh, 6, 65, 20.2 abhinat pāṇḍavānīkaṃ prekṣamāṇasya sātyakeḥ //
MBh, 6, 75, 51.1 tān abhyāpatataḥ prekṣya tava putrā mahārathāḥ /
MBh, 6, 80, 20.2 prekṣatāṃ sarvasainyānāṃ chādayāmāsa sāyakaiḥ //
MBh, 6, 81, 17.1 chinnāyudhaṃ śāṃtanavena rājā śikhaṇḍinaṃ prekṣya ca jātakopaḥ /
MBh, 6, 81, 20.1 prekṣasva bhīṣmaṃ yudhi bhīmavegaṃ sarvāṃstapantaṃ mama sainyasaṃghān /
MBh, 6, 82, 56.2 hastyaśvabahule rājan prekṣaṇīye babhūvatuḥ //
MBh, 6, 88, 23.2 ātatāyinam āyāntaṃ prekṣya rākṣasasattamaḥ /
MBh, 6, 91, 44.1 vāritaṃ prekṣya nāgendraṃ daśārṇasya mahātmanaḥ /
MBh, 6, 104, 37.1 pārthā vimanaso bhūtvā praikṣanta pitaraṃ tava /
MBh, 6, 104, 40.1 sa tenātibhṛśaṃ viddhaḥ prekṣya bhīṣmaḥ śikhaṇḍinam /
MBh, 6, 116, 26.1 tat karma prekṣya bībhatsor atimānuṣam adbhutam /
MBh, 7, 13, 70.2 nanādārjunadāyādaḥ prekṣamāṇo jayadratham //
MBh, 7, 14, 4.2 sāditaṃ prekṣya yantāraṃ śalyaḥ sarvāyasīṃ gadām /
MBh, 7, 15, 1.2 tad balaṃ sumahad dīrṇaṃ tvadīyaṃ prekṣya vīryavān /
MBh, 7, 19, 21.1 tato yudhiṣṭhiraḥ prekṣya vyūhaṃ tam atimānuṣam /
MBh, 7, 36, 35.1 prekṣantastaṃ mahābāhuṃ rukmapuṅkhaiḥ samāvṛtam /
MBh, 7, 42, 15.2 sindhurājasya tat karma prekṣyāśraddheyam uttamam //
MBh, 7, 57, 22.2 prekṣamāṇo bahūn bhāvāñ jagāmādbhutadarśanān //
MBh, 7, 57, 30.1 tāṃśca śailān vrajan pārthaḥ prekṣate sahakeśavaḥ /
MBh, 7, 67, 56.2 vyasuścāpyapatad bhūmau prekṣatāṃ sarvadhanvinām //
MBh, 7, 68, 27.1 śrutāyuṣaṃ ca nihataṃ prekṣya caivācyutāyuṣam /
MBh, 7, 72, 33.1 sātyakiṃ prekṣya goptāraṃ pāñcālyasya mahāhave /
MBh, 7, 81, 32.1 tām āpatantīṃ sahasā prekṣya droṇo viśāṃ pate /
MBh, 7, 82, 13.1 tad yuddham āsīt tumulaṃ prekṣaṇīyaṃ viśāṃ pate /
MBh, 7, 86, 4.1 evaṃvidhe tathā kāle mādṛśaṃ prekṣya saṃmatam /
MBh, 7, 87, 27.2 prekṣase varmasaṃchannān kirātaiḥ samadhiṣṭhitān //
MBh, 7, 92, 43.1 prekṣatāṃ sarvasainyānāṃ madhyena śinipuṃgavaḥ /
MBh, 7, 95, 47.2 cāraṇāḥ prekṣya saṃhṛṣṭāstvadīyāścāpyapūjayan //
MBh, 7, 97, 40.2 nārācaiḥ prativivyādha prekṣamāṇo mahābalaḥ //
MBh, 7, 107, 28.1 saṃrabdhau krodhatāmrākṣau prekṣya karṇavṛkodarau /
MBh, 7, 107, 30.1 samājam iva taccitraṃ prekṣamāṇā mahārathāḥ /
MBh, 7, 107, 31.1 tayoḥ praikṣanta saṃmardaṃ saṃnikṛṣṭamahāstrayoḥ /
MBh, 7, 109, 18.1 durmukhaṃ prekṣya saṃgrāme sūtaputrapadānugam /
MBh, 7, 114, 18.1 hastyaśvanaradehāṃśca gatāsūn prekṣya sarvataḥ /
MBh, 7, 114, 19.2 bhīmaṃ praikṣata rādheyo rājan ghoreṇa cakṣuṣā //
MBh, 7, 114, 32.2 vyavasāyaṃ ca putrāste praikṣanta kurubhiḥ saha //
MBh, 7, 115, 13.2 praikṣanta evāhavaśobhinau tau yodhāstvadīyāśca pare ca sarve //
MBh, 7, 117, 46.2 keśavārjunayo rājan samare prekṣamāṇayoḥ //
MBh, 7, 120, 71.2 prekṣaṇīyau cābhavatāṃ sarvayodhasamāgame //
MBh, 7, 121, 1.2 sa raṇe vyacarat pārthaḥ prekṣaṇīyo dhanaṃjayaḥ /
MBh, 7, 121, 6.2 sa raṇe vyacarat tūrṇaṃ prekṣaṇīyo dhanaṃjayaḥ //
MBh, 7, 122, 19.1 śarārditena hi mayā prekṣaṇīyo mahādyutiḥ /
MBh, 7, 123, 16.1 hantāsmi vṛṣasenaṃ te prekṣamāṇasya saṃyuge /
MBh, 7, 126, 14.1 yacca naḥ prekṣamāṇānāṃ kṛṣṇām ānāyayaḥ sabhām /
MBh, 7, 144, 5.1 sujihmaṃ prekṣamāṇau ca rājan vivṛtalocanau /
MBh, 7, 148, 20.1 tato yudhiṣṭhiro rājā svasainyaṃ prekṣya vidrutam /
MBh, 7, 153, 18.1 tāṃ prekṣya vihitāṃ māyāṃ rākṣaso rākṣasena tu /
MBh, 7, 154, 12.2 tān prekṣya bhagnān vimukhīkṛtāṃśca ghaṭotkaco roṣam atīva cakre //
MBh, 7, 154, 43.1 nirmaryāde vidrave ghorarūpe sarvā diśaḥ prekṣamāṇāḥ sma śūnyāḥ /
MBh, 7, 161, 42.2 kaḥ kṣatriyo manyamānaḥ prekṣetārim avasthitam //
MBh, 7, 162, 34.1 tad ghoraṃ mahad āścaryaṃ sarve praikṣan samantataḥ /
MBh, 7, 164, 10.2 dharmayuddham ayudhyanta prekṣanto gatim uttamām //
MBh, 7, 164, 21.2 anyonyaṃ prekṣamāṇau ca hasamānau punaḥ punaḥ //
MBh, 7, 169, 7.1 arjunastu kaṭākṣeṇa jihmaṃ prekṣya ca pārṣatam /
MBh, 8, 2, 2.2 aprekṣamāṇāḥ śokārtā nābhyabhāṣan parasparam //
MBh, 8, 14, 57.2 bhrukuṭīkuṭilair vaktraiḥ prekṣamāṇān samantataḥ //
MBh, 8, 18, 15.2 apākrametāṃ yuddhārtau prekṣamāṇau parasparam //
MBh, 8, 19, 16.1 viṣvaksenaṃ tu nirbhinnaṃ prekṣya pārtho dhanaṃjayaḥ /
MBh, 8, 20, 15.2 anyonyaṃ prekṣamāṇau ca ceratus tau mahārathau //
MBh, 8, 22, 7.2 karaṃ kareṇābhipīḍya prekṣamāṇas tavātmajam //
MBh, 8, 32, 7.1 atha vyūḍheṣv anīkeṣu prekṣya saṃśaptakān raṇe /
MBh, 8, 34, 6.3 saṃśayān mahato muktaṃ kathaṃcit prekṣato mama //
MBh, 8, 35, 4.2 vibhrāntaṃ prekṣya rādheyaṃ sūtaputraṃ mahāhave /
MBh, 8, 40, 119.2 saṃmohaṃ paramaṃ gatvā praikṣata droṇajaṃ tataḥ //
MBh, 8, 42, 52.2 arjunaṃ samare kruddhaḥ prekṣamāṇo muhur muhuḥ /
MBh, 8, 43, 40.1 eṣa tvāṃ prekṣate karṇaḥ sakaṭākṣo viśāṃ pate /
MBh, 8, 45, 4.2 vismayaṃ paramaṃ gatvā praikṣanta kuravas tadā //
MBh, 8, 45, 48.1 sutīkṣṇaṃ codayann aśvān prekṣate māṃ muhur muhuḥ /
MBh, 8, 49, 8.1 evam uktas tu kṛṣṇena prekṣamāṇo yudhiṣṭhiram /
MBh, 8, 62, 62.1 taṃ prekṣya bāṇābhihataṃ patantaṃ rathāt sutaṃ sūtajaḥ kṣiprakārī /
MBh, 8, 63, 17.2 sametau puruṣavyāghrau prekṣya karṇadhanaṃjayau //
MBh, 8, 65, 27.1 sa karṇabāṇābhihataḥ kirīṭī bhīmaṃ tathā prekṣya janārdanaṃ ca /
MBh, 8, 65, 45.1 sa sarvataḥ prekṣya diśo viśūnyā bhayāvadīrṇaiḥ kurubhir vihīnaḥ /
MBh, 8, 66, 7.1 tam abravīn madrarājo mahātmā vaikartanaṃ prekṣya hi saṃhiteṣum /
MBh, 8, 67, 28.1 taṃ somakāḥ prekṣya hataṃ śayānaṃ prītā nādaṃ saha sainyair akurvan /
MBh, 9, 3, 5.1 abhijñānaṃ narendrāṇāṃ vikṛtaṃ prekṣya saṃyuge /
MBh, 9, 3, 31.1 bāṇagocarasamprāptaṃ prekṣya caiva jayadratham /
MBh, 9, 8, 43.1 vadhyamānā camūḥ sā tu putrāṇāṃ prekṣatāṃ tava /
MBh, 9, 11, 1.2 patitaṃ prekṣya yantāraṃ śalyaḥ sarvāyasīṃ gadām /
MBh, 9, 11, 5.1 prekṣantaḥ sarvatastau hi yodhā yodhamahādvipau /
MBh, 9, 11, 33.2 vyacaranta mahārāja prekṣaṇīyāḥ samantataḥ //
MBh, 9, 13, 11.2 pārthabhūtam amanyanta prekṣamāṇāstathāvidham //
MBh, 9, 13, 31.1 tam antakam iva kruddhaṃ parighaṃ prekṣya pāṇḍavaḥ /
MBh, 9, 14, 5.1 pīḍitaṃ prekṣya rājānaṃ sodaryā bharatarṣabha /
MBh, 9, 14, 31.1 sātyakiḥ prekṣya samare madrarājaṃ vyavasthitam /
MBh, 9, 16, 41.2 praikṣanta sarve kuravaḥ sametā yathā yugānte mahatīm ivolkām //
MBh, 9, 18, 30.1 tān prekṣya dravataḥ sarvān bhīmasenabhayārditān /
MBh, 9, 22, 32.1 tato yudhiṣṭhiraḥ prekṣya bhagnaṃ svabalam antikāt /
MBh, 9, 26, 7.2 chatreṇa dhriyamāṇena prekṣamāṇo muhur muhuḥ //
MBh, 9, 26, 28.1 tān prekṣya sahitān sarvāñ javenodyatakārmukān /
MBh, 9, 28, 58.2 taṃ hradaṃ vipulaṃ prekṣya karuṇaṃ paryadevayat //
MBh, 9, 28, 74.2 prekṣamāṇāstadānyonyam ādhāvannagaraṃ prati //
MBh, 9, 29, 63.1 te gatvā dūram adhvānaṃ nyagrodhaṃ prekṣya māriṣa /
MBh, 9, 41, 26.2 juhvānaṃ kauśikaṃ prekṣya sarasvatyabhyacintayat //
MBh, 9, 53, 36.1 tato muhur muhuḥ prītyā prekṣamāṇaḥ sarasvatīm /
MBh, 9, 54, 29.1 anyonyam abhisaṃrabdhau prekṣamāṇāvariṃdamau /
MBh, 9, 57, 18.2 prekṣato bhīmasenasya hastenorum atāḍayat //
MBh, 9, 57, 33.1 tam abhyāśagataṃ prājño raṇe prekṣya vṛkodaraḥ /
MBh, 10, 7, 49.2 tān prekṣamāṇo 'pi vyathāṃ na cakāra mahābalaḥ //
MBh, 10, 9, 56.2 punaḥ punaḥ prekṣamāṇāḥ svakān āruruhū rathān //
MBh, 10, 13, 12.1 sa teṣāṃ prekṣatām eva śrīmatāṃ dṛḍhadhanvinām /
MBh, 11, 8, 2.1 taṃ tathā patitaṃ bhūmau niḥsaṃjñaṃ prekṣya bāndhavāḥ /
MBh, 11, 16, 51.1 śiraḥ kāyena saṃdhāya prekṣamāṇā vicetasaḥ /
MBh, 11, 16, 54.2 prekṣya bhrātṝn pitṝn putrān patīṃśca nihatān paraiḥ //
MBh, 12, 27, 5.2 kampamānaṃ yathā vajraiḥ prekṣamāṇaṃ śikhaṇḍinam //
MBh, 12, 28, 11.2 sarvaprāṇabhṛtāṃ vṛttaṃ prekṣamāṇastatastataḥ //
MBh, 12, 149, 81.2 imaṃ prekṣya punarbhāvaṃ duḥkhaśokābhivardhanam //
MBh, 12, 158, 11.2 prekṣamāṇeṣu yo 'śnīyānnṛśaṃsa iti taṃ viduḥ //
MBh, 12, 162, 29.2 grāmaṃ prekṣya janākīrṇaṃ prāviśad bhaikṣakāṅkṣayā //
MBh, 12, 165, 30.1 tataḥ sa pathi bhoktavyaṃ prekṣamāṇo na kiṃcana /
MBh, 12, 166, 5.2 na prekṣe rājadharmāṇam adya putra khagottamam //
MBh, 12, 220, 12.1 tam airāvatamūrdhasthaṃ prekṣya devagaṇair vṛtam /
MBh, 12, 221, 61.1 bālānāṃ prekṣamāṇānāṃ svayaṃ bhakṣān abhakṣayan /
MBh, 12, 253, 4.2 cacāra lokān viprarṣiḥ prekṣamāṇo manojavaḥ //
MBh, 12, 257, 2.2 gograhe yajñavāṭasya prekṣamāṇaḥ sa pārthivaḥ //
MBh, 12, 272, 9.1 tat prekṣya tādṛśaṃ rūpaṃ trailokyenāpi durjayam /
MBh, 12, 322, 22.2 etad bhagavate sarvam iti tat prekṣitaṃ sadā //
MBh, 13, 20, 52.2 duḥkhitā prekṣya saṃjalpam akārṣīd ṛṣiṇā saha //
MBh, 13, 51, 41.1 tataḥ sa rājā nahuṣo vismitaḥ prekṣya dhīvarān /
MBh, 13, 52, 38.1 tayostu prekṣator eva bhārgavāṇāṃ kulodvahaḥ /
MBh, 13, 102, 27.2 dharaṇyāṃ pātayiṣyāmi prekṣataste mahāmune //
MBh, 13, 107, 82.2 tathā noddhṛtasārāṇi prekṣatāṃ nāpradāya ca //
MBh, 13, 154, 4.1 kṣaṇena prekṣatāṃ teṣāṃ viśalyaḥ so 'bhavat tadā /
MBh, 14, 51, 37.1 tataḥ sa rājā medhāvī vivakṣū prekṣya tāvubhau /
MBh, 14, 57, 37.1 nāgalokam uttaṅkastu prekṣya dīno 'bhavat tadā /
MBh, 14, 58, 8.3 atīva prekṣaṇīyo 'bhūnmerur munigaṇair iva //
MBh, 14, 72, 11.2 babhūva prekṣatāṃ nṝṇāṃ kuntīputraṃ dhanaṃjayam //
MBh, 14, 79, 17.2 ihaiva prāyam āsiṣye prekṣantyāste na saṃśayaḥ //
MBh, 14, 80, 4.2 mayā vinihataṃ saṃkhye prekṣate durmaraṃ bata //
MBh, 14, 80, 5.2 vyūḍhoraskaṃ mahābāhuṃ prekṣantyā nihataṃ patim //
MBh, 14, 93, 17.1 sa uñchavṛttiḥ taṃ prekṣya kṣudhāparigataṃ dvijam /
MBh, 15, 23, 10.1 prekṣantyā me tadā hīmāṃ vepantīṃ kadalīm iva /
MBh, 15, 41, 12.2 kṣaṇenāntarhitāścaiva prekṣatām eva te 'bhavan //
MBh, 16, 5, 12.2 śvetaṃ yayau sa tataḥ prekṣyamāṇo mahārṇavo yena mahānubhāvaḥ //
MBh, 16, 8, 61.1 prekṣatastveva pārthasya vṛṣṇyandhakavarastriyaḥ /
Manusmṛti
ManuS, 8, 14.2 hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ //
ManuS, 8, 147.1 yat kiṃcid daśavarṣāṇi saṃnidhau prekṣate dhanī /
Rāmāyaṇa
Rām, Bā, 60, 1.1 viśvāmitro mahātmātha prasthitān prekṣya tān ṛṣīn /
Rām, Ay, 30, 23.2 vyatiṣṭhata prekṣya tadā sumantraṃ pitur mahātmā pratihāraṇārtham //
Rām, Ay, 30, 24.2 sa rāghavaḥ prekṣya sumantram abravīn nivedayasvāgamanaṃ nṛpāya me //
Rām, Ay, 35, 27.2 narāṇāṃ prekṣya rājānaṃ sīdantaṃ bhṛśaduḥkhitam //
Rām, Ay, 35, 32.3 asakṛt praikṣata tadā nṛtyantīm iva mātaram //
Rām, Ay, 38, 11.1 kadā prekṣya naravyāghrāv araṇyāt punarāgatau /
Rām, Ay, 49, 2.1 prasthitāṃś caiva tān prekṣya pitā putrān ivānvagāt /
Rām, Ay, 58, 9.2 hīnavyañjanayā prekṣya bhīto bhīta ivābruvam //
Rām, Ay, 60, 1.2 hataprabham ivādityaṃ svargasthaṃ prekṣya bhūmipam //
Rām, Ay, 62, 13.3 viṣṇoḥ padaṃ prekṣamāṇā vipāśāṃ cāpi śālmalīm //
Rām, Ay, 65, 3.1 satyasaṃdhaḥ śuciḥ śrīmān prekṣamāṇaḥ śilāvahām /
Rām, Ay, 65, 26.2 tāny aniṣṭāny ayodhyāyāṃ prekṣya rājagṛhaṃ yayau /
Rām, Ay, 66, 3.2 bharataḥ prekṣya jagrāha jananyāś caraṇau śubhau //
Rām, Ay, 69, 5.1 tataḥ śatrughnabharatau kausalyāṃ prekṣya duḥkhitau /
Rām, Ay, 72, 20.1 tāṃ prekṣya bharataḥ kruddhaṃ śatrughnam idam abravīt /
Rām, Ay, 75, 7.1 ity evaṃ bharataṃ prekṣya vilapantaṃ vicetanam /
Rām, Ay, 76, 3.1 rājñas tu prakṛtīḥ sarvāḥ samagrāḥ prekṣya dharmavit /
Rām, Ay, 86, 2.1 tam ṛṣiḥ puruṣavyāghraṃ prekṣya prāñjalim āgatam /
Rām, Ay, 90, 7.2 prekṣamāṇo diśaḥ sarvāḥ pūrvāṃ diśam avaikṣata //
Rām, Ay, 90, 8.1 udaṅmukhaḥ prekṣamāṇo dadarśa mahatīṃ camūm /
Rām, Ay, 93, 38.1 bāṣpāpihitakaṇṭhaś ca prekṣya rāmaṃ yaśasvinam /
Rām, Ay, 95, 17.1 purā prekṣya suvṛttaṃ māṃ pitā yāny āha sāntvayan /
Rām, Ay, 96, 23.1 mukhaṃ te prekṣya māṃ śoko dahaty agnir ivāśrayam /
Rām, Ay, 98, 14.1 tam evaṃ duḥkhitaṃ prekṣya vilapantaṃ yaśasvinam /
Rām, Ay, 103, 15.1 sa tu rāmam avekṣantaṃ sumantraṃ prekṣya durmanāḥ /
Rām, Ay, 103, 19.2 uvāca sarvataḥ prekṣya kim āryaṃ nānuśāsatha //
Rām, Ay, 104, 1.2 vismitāḥ saṃgamaṃ prekṣya samavetā maharṣayaḥ //
Rām, Ār, 4, 17.1 tataḥ samabhigacchantaṃ prekṣya rāmaṃ śacīpatiḥ /
Rām, Ār, 19, 25.1 nipātitān prekṣya raṇe tu rākṣasān pradhāvitā śūrpaṇakhā punas tataḥ /
Rām, Ār, 26, 9.1 āgacchantaṃ triśirasaṃ rākṣasaṃ prekṣya rāghavaḥ /
Rām, Ār, 27, 3.1 tad balaṃ hatabhūyiṣṭhaṃ vimanāḥ prekṣya rākṣasaḥ /
Rām, Ār, 44, 10.2 atiṣṭhat prekṣya vaidehīṃ rāmapatnīṃ yaśasvinīm //
Rām, Ār, 47, 9.2 raktāmbaradharas tasthau strīratnaṃ prekṣya maithilīm //
Rām, Ār, 64, 1.1 rāmaḥ prekṣya tu taṃ gṛdhraṃ bhuvi raudreṇa pātitam /
Rām, Ār, 64, 19.1 taṃ gṛdhraṃ prekṣya tāmrākṣaṃ gatāsum acalopamam /
Rām, Ār, 67, 4.1 tenāham uktaḥ prekṣyaivaṃ ghoraśāpābhidhāyinā /
Rām, Ki, 47, 9.2 prekṣaṇīyāḥ sugandhāś ca bhramaraiś cāpi varjitāḥ //
Rām, Ki, 63, 8.1 ākāśam iva duṣpāraṃ sāgaraṃ prekṣya vānarāḥ /
Rām, Su, 1, 74.2 prekṣyākāśe kapivaraṃ sahasā vigataklamam //
Rām, Su, 8, 11.2 suptaṃ rākṣasaśārdūlaṃ prekṣate sma mahākapiḥ //
Rām, Su, 11, 8.2 manye patitam āryāyā hṛdayaṃ prekṣya sāgaram //
Rām, Su, 15, 31.1 praharṣam atulaṃ lebhe mārutiḥ prekṣya maithilīm /
Rām, Su, 34, 3.1 gṛhītvā prekṣamāṇā sā bhartuḥ karavibhūṣaṇam /
Rām, Yu, 17, 25.2 nibhṛtaḥ prekṣate laṅkāṃ didhakṣann iva cakṣuṣā //
Rām, Yu, 18, 1.1 tāṃstu te 'haṃ pravakṣyāmi prekṣamāṇasya yūthapān /
Rām, Yu, 18, 16.2 prekṣante vānarāḥ sarve sthitaṃ yūthapayūthapam //
Rām, Yu, 23, 20.1 kiṃ māṃ na prekṣase rājan kiṃ māṃ na pratibhāṣase /
Rām, Yu, 32, 6.1 prekṣato rākṣasendrasya tānyanīkāni bhāgaśaḥ /
Rām, Yu, 41, 9.2 samutthitau mahābhāgau viṣeduḥ prekṣya rākṣasāḥ //
Rām, Yu, 42, 1.1 dhūmrākṣaṃ prekṣya niryāntaṃ rākṣasaṃ bhīmanisvanam /
Rām, Yu, 44, 33.2 pṛṣṭhataste susaṃmūḍhāḥ prekṣamāṇā muhur muhuḥ //
Rām, Yu, 45, 23.2 rāvaṇaṃ prekṣya rājānaṃ prahastaṃ paryavārayan //
Rām, Yu, 47, 39.2 taṃ prekṣya bhūmau patitaṃ visaṃjñaṃ neduḥ prahṛṣṭā yudhi yātudhānāḥ //
Rām, Yu, 47, 95.1 tān prekṣamāṇaḥ sahasā nikṛttān nikṛttabhogān iva pannagendrān /
Rām, Yu, 48, 87.2 vanaukasaḥ prekṣya vivṛddham adbhutaṃ bhayārditā dudruvire tatastataḥ //
Rām, Yu, 54, 2.2 prekṣya bhīmākṣam āyāntaṃ vānarā vipradudruvuḥ //
Rām, Yu, 55, 49.2 taṃ prekṣya bhūmau patitaṃ visaṃjñaṃ neduḥ prahṛṣṭā yudhi yātudhānāḥ //
Rām, Yu, 58, 43.2 hatau prekṣya durādharṣau devāntakanarāntakau //
Rām, Yu, 59, 102.1 taṃ prekṣamāṇaḥ sahasātikāyo jaghāna bāṇair niśitair anekaiḥ /
Rām, Yu, 59, 103.1 tam āgataṃ prekṣya tadātikāyo bāṇaṃ pradīptāntakakālakalpam /
Rām, Yu, 61, 65.1 taṃ vānarāḥ prekṣya tadā vineduḥ sa tān api prekṣya mudā nanāda /
Rām, Yu, 61, 65.1 taṃ vānarāḥ prekṣya tadā vineduḥ sa tān api prekṣya mudā nanāda /
Rām, Yu, 69, 23.1 sa tu prekṣya hanūmantaṃ vrajantaṃ yatra rāghavaḥ /
Rām, Yu, 70, 8.1 samare yudhyamānānām asmākaṃ prekṣatāṃ ca saḥ /
Rām, Yu, 80, 35.1 vrajantaṃ rākṣasaṃ prekṣya siṃhanādaṃ pracukruśuḥ /
Rām, Yu, 80, 35.2 ūcuścānyonyam āśliṣya saṃkruddhaṃ prekṣya rākṣasāḥ //
Rām, Yu, 82, 13.1 vaidehīṃ prārthayānaṃ taṃ virādhaṃ prekṣya rākṣasaṃ /
Rām, Yu, 84, 33.1 vināśitaṃ prekṣya virūpanetraṃ mahābalaṃ taṃ haripārthivena /
Rām, Yu, 85, 3.2 babhūvāsya vyathā yuddhe prekṣya daivaviparyayam //
Rām, Yu, 88, 36.1 tadavasthaṃ samīpastho lakṣmaṇaṃ prekṣya rāghavaḥ /
Rām, Yu, 89, 25.1 samutthitaṃ te harayo bhūtalāt prekṣya lakṣmaṇam /
Rām, Yu, 91, 7.2 prekṣamāṇā mahāyuddhaṃ vākyaṃ bhaktyā prahṛṣṭavat //
Rām, Yu, 95, 4.2 tasthuḥ prekṣya ca saṃgrāmaṃ nābhijaghnuḥ parasparam //
Rām, Yu, 103, 12.1 sa baddhvā bhrukuṭiṃ vaktre tiryakprekṣitalocanaḥ /
Rām, Utt, 14, 17.2 prekṣatām ṛṣisaṃghānāṃ na babhūvāntaraṃ divi //
Rām, Utt, 23, 33.2 mumocāśu mahānādaṃ virathān prekṣya tān sthitān //
Rām, Utt, 25, 37.2 rāvaṇaṃ prekṣya gacchantam anvagacchanta pṛṣṭhataḥ //
Saundarānanda
SaundĀ, 2, 64.1 sa prekṣyaiva hi jīrṇamāturaṃ ca mṛtaṃ ca vimṛśan jagadanabhijñamārtacittaḥ /
SaundĀ, 3, 2.2 prekṣya sa viṣayatṛṣākṛpaṇānanavasthitaṃ tapa iti nyavartata //
SaundĀ, 6, 9.1 tāmaṅganāṃ prekṣya ca vipralabdhā niśvasya bhūyaḥ śayanaṃ prapede /
SaundĀ, 10, 39.1 tāḥ niḥsṛtāḥ prekṣya vanāntarebhyastaḍitpatākā iva toyadebhyaḥ /
SaundĀ, 14, 35.1 athāsanagatasthānaprekṣitavyāhṛtādiṣu /
SaundĀ, 17, 32.2 tasyopadeṣṭāramathāryavaryaṃ sa prekṣate buddhamavāptacakṣuḥ //
SaundĀ, 17, 49.2 prītāvataḥ prekṣya sa tatra doṣān prītikṣaye yogamupāruroha //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 13, 40.2 andhastasya purīṣeṇa prekṣate dhruvam añjanāt //
AHS, Utt., 14, 11.1 svāṃ nāsāṃ prekṣamāṇasya niṣkampaṃ mūrdhni dhārite /
Bodhicaryāvatāra
BoCA, 10, 11.2 ityūrdhvaṃ prekṣamāṇā gaganatalagataṃ vajrapāṇiṃ jvalantaṃ dṛṣṭvā prāmodyavegād vyapagataduritā yāṃtu tenaiva sārdham //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 23.1 mātaṅgīvandanāpūtam ātmānaṃ prekṣya pārthivaḥ /
BKŚS, 3, 30.2 vyāpāro 'yam adivyasya prekṣitaḥ kena kasyacit //
BKŚS, 7, 37.2 gatvā tapantakas tasya vikārān prekṣatām iti //
BKŚS, 11, 11.2 aśaktaḥ prekṣituṃ tena raṅgān nirgamyatām iti //
BKŚS, 12, 51.1 ākṛṣṭakaṇṭhapāśā ca puraḥ praikṣata devatām /
BKŚS, 14, 71.1 prekṣaṇīyaṃ ca tad draṣṭum adṛṣṭaṃ vanavāsibhiḥ /
BKŚS, 15, 19.1 tapantakas tu māgadhyā preṣitaḥ prekṣituṃ vadhūm /
BKŚS, 19, 58.1 na tathā sāryaputreṇa prekṣitā jīrṇakanyakā /
BKŚS, 19, 113.1 yakṣastrīpuṃsavṛndaiś ca prekṣyamāṇaḥ sasaṃmadaiḥ /
BKŚS, 19, 153.1 tvatsaṅgasubhagā yā dik tām api prekṣya jīvyate /
BKŚS, 22, 3.2 aparaḥ prekṣitaḥ potas taraladhvajalakṣaṇaḥ //
BKŚS, 26, 24.2 saśiṣyaparivāreṇa tarantī prekṣitā śilā //
BKŚS, 26, 32.1 saśiṣyaiḥ kila yuṣmābhis tarantī prekṣitā śilā /
BKŚS, 28, 14.1 idam ākarṇya tāḥ prekṣya vismitāḥ sasmitāś ca mām /
Daśakumāracarita
DKCar, 1, 4, 13.2 anyadā bandhupālaḥ śakunairbhavadgatiṃ prekṣiṣyamāṇaḥ puropāntavihāravanaṃ mayā sahopetya kasmiṃścinmahīruhe śakuntavacanāni śṛṇvannatiṣṭhat //
Divyāvadāna
Divyāv, 17, 464.1 yaḥ prekṣati duḥkhamitonidānaṃ kāmeṣu jātu sa kathaṃ ramate /
Divyāv, 20, 89.1 atha rājā kanakavarṇaḥ prāñjalirbhūtvā tāvadanimiṣaṃ prekṣamāṇo 'sthāt yāvaccakṣuṣpathādatikrānta iti //
Kumārasaṃbhava
KumSaṃ, 1, 50.1 tāṃ nāradaḥ kāmacaraḥ kadācit kanyāṃ kila prekṣya pituḥ samīpe /
KumSaṃ, 6, 47.1 atha te munayo divyāḥ prekṣya haimavataṃ puram /
KumSaṃ, 6, 94.1 te himālayam āmantrya punaḥ prekṣya ca śūlinam /
KumSaṃ, 8, 11.2 prekṣya bimbam anu bimbam ātmanaḥ kāni kāni na cakāra lajjayā //
KumSaṃ, 8, 88.2 ākulālakam araṃsta rāgavān prekṣya bhinnatilakaṃ priyāmukham //
Kāmasūtra
KāSū, 3, 2, 16.7 nāyakaṃ ca vihasantī kadācit kaṭākṣaiḥ prekṣeta /
KāSū, 5, 1, 16.7 prekṣitā pārśvavilokinī /
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
Kātyāyanasmṛti
KātySmṛ, 1, 73.2 hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ //
Kūrmapurāṇa
KūPur, 1, 22, 31.1 sa mālayā tadā devīṃ bhūṣitāṃ prekṣya mohitaḥ /
KūPur, 1, 25, 47.1 jajāpa jāpyaṃ vidhivat prekṣamāṇo divākaram /
KūPur, 1, 25, 94.2 ūcatuḥ prekṣya tadvaktraṃ nārāyaṇapitāmahau //
KūPur, 1, 28, 20.1 na prekṣante 'rcitāṃścāpi śūdrā dvijavarān nṛpa /
KūPur, 2, 13, 12.1 na jalpan na hasan prekṣan śayānaḥ prahva eva ca /
KūPur, 2, 19, 17.1 nāśnīyāt prekṣamāṇānāmapradāyaiva durmatiḥ /
KūPur, 2, 31, 78.2 sasmitaṃ prekṣya vadanaṃ cakrurbhrūbhaṅgameva ca //
KūPur, 2, 34, 55.1 sasmitaṃ prekṣya viśveśaṃ tiṣṭhantīmamitadyutim /
KūPur, 2, 35, 26.1 prekṣyāyāntaṃ śailaputrīmatheśaḥ so 'nvīkṣyānte viśvamāyāvidhijñaḥ /
Liṅgapurāṇa
LiPur, 1, 10, 42.1 cirakālasthitiṃ prekṣya girau devyā mahātmanaḥ /
LiPur, 1, 29, 19.1 anyonyaṃ sasmitaṃ prekṣya cāliliṅguḥ samantataḥ /
LiPur, 1, 35, 31.2 ārādhayāmāsa hariṃ mukundamindrānujaṃ prekṣya tadāṃbujākṣam //
LiPur, 1, 36, 74.2 evaṃ śaptvā kṣupaṃ prekṣya punarāha dvijottamaḥ //
LiPur, 1, 37, 35.2 sṛṣṭastena hariḥ prekṣya sthitastasyātha saṃnidhau //
LiPur, 1, 38, 4.1 māmāhur ṛṣayaḥ prekṣya pradhānaṃ prakṛtiṃ tathā /
LiPur, 1, 40, 16.2 na prekṣante garvitāś ca śūdrā dvijavarān dvija //
LiPur, 1, 42, 13.1 evamuktvā muniṃ prekṣya praṇipatya sthitaṃ ghṛṇī /
LiPur, 1, 64, 25.2 lalāpārundhatī prekṣya tadāsau rudatīṃ dvijāḥ //
LiPur, 1, 71, 136.1 kiṃtu kiṃtviti cānyonyaṃ prekṣya caitatsamākulāḥ /
LiPur, 1, 87, 3.3 prāha tām aṃbikāṃ prekṣya praṇipatya sthitān dvijān //
LiPur, 1, 87, 12.2 te māyāmalanirmuktā munayaḥ prekṣya pārvatīm //
LiPur, 1, 93, 21.2 provāca dānavaṃ prekṣya ghṛṇayā nīlalohitaḥ //
LiPur, 1, 95, 16.1 jaghāna ca sutaṃ prekṣya pitaraṃ dānavādhamam /
LiPur, 1, 107, 53.2 girijām avalokya sasmitāṃ saghṛṇaṃ prekṣyatu taṃ tadā ghṛṇī //
LiPur, 2, 5, 55.2 prāha tāṃ prekṣya bhagavān nāradaḥ sasmitas tadā //
LiPur, 2, 5, 155.2 māyā na kāryā vidvadbhirityāhuḥ prekṣya taṃ harim //
LiPur, 2, 6, 42.1 bālānāṃ prekṣamāṇānāṃ yatrādattvā tvabhakṣayan /
Matsyapurāṇa
MPur, 27, 15.1 nāhuṣiḥ prekṣamāṇo hi sa nipāne gatodake /
MPur, 47, 190.2 prekṣantas tāv ubhau tatra sthitāsīnau suvismitāḥ //
MPur, 72, 15.2 prekṣiṣyante janāḥ pūjāṃ kariṣyanti varānmama //
MPur, 134, 9.1 āsīnaṃ nāradaṃ prekṣya mayastvatha mahāsuraḥ /
MPur, 135, 57.2 cukruśurdānavāḥ prekṣya dudruvuśca gaṇādhipāḥ //
MPur, 140, 51.1 sa mayaṃ prekṣya gaṇapaḥ prāha kāñcanasaṃnibhaḥ /
MPur, 141, 39.1 yadānyonyavatīṃ pāte pūrṇimāṃ prekṣate divā /
MPur, 153, 36.1 atha vidravamāṇaṃ tadbalaṃ prekṣya samantataḥ /
MPur, 153, 151.1 athāsuraḥ prekṣya mahāstramāhitaṃ vihāya māyāmavanau vyatiṣṭhata /
MPur, 154, 231.1 prekṣamāṇamṛjusthānaṃ nāsikāgraṃ sulocanaiḥ /
MPur, 154, 321.1 munīñśāntakathālāpānprekṣya provāca vāgyamam /
MPur, 154, 530.1 gavākṣāntaramāsādya prekṣate vismitānanā /
MPur, 154, 566.0 dakṣiṇātpaścimaṃ paścimāduttaramuttarātpūrvamabhyetya sakhyā yutā prekṣatī taṃ gavākṣāntarādvīrakaṃ śailaputrī bahiḥ krīḍanaṃ yajjaganmāturapyeṣa cittabhramaḥ //
Meghadūta
Megh, Pūrvameghaḥ, 2.2 āṣāḍhasya prathamadivase meghamāśliṣṭasānuṃ vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ dadarśa //
Megh, Pūrvameghaḥ, 8.1 tvām ārūḍhaṃ pavanapadavīm udgṛhītālakāntāḥ prekṣiṣyante pathikavanitāḥ pratyayādāśvasantyaḥ /
Megh, Pūrvameghaḥ, 15.1 ratnacchāyāvyatikara iva prekṣyametatpurastād valmīkāgrāt prabhavati dhanuḥkhaṇḍam ākhaṇḍalasya /
Megh, Pūrvameghaḥ, 18.2 nūnaṃ yāsyaty amaramithunaprekṣaṇīyām avasthāṃ madhye śyāmaḥ stana iva bhuvaḥ śeṣavistārapāṇḍuḥ //
Megh, Pūrvameghaḥ, 50.2 prekṣiṣyante gaganagatayo nūnam āvarjya dṛṣṭir ekaṃ muktāguṇam iva bhuvaḥ sthūlamadhyendranīlam //
Megh, Pūrvameghaḥ, 63.2 śobhām adreḥ stimitanayanaprekṣaṇīyāṃ bhavitrīm aṃsanyaste sati halabhṛto mecake vāsasīva //
Megh, Uttarameghaḥ, 16.2 yasyās toye kṛtavasatayo mānasaṃ saṃnikṛṣṭaṃ nādhyāsyanti vyapagataśucas tvām api prekṣya haṃsāḥ //
Megh, Uttarameghaḥ, 17.1 tasyās tīre racitaśikharaḥ peśalair indranīlaiḥ krīḍāśailaḥ kanakakadalīveṣṭanaprekṣaṇīyaḥ /
Megh, Uttarameghaḥ, 17.2 madgehinyāḥ priya iti sakhe cetasā kātareṇa prekṣyopāntasphuritataḍitaṃ tvāṃ tam eva smarāmi //
Nāradasmṛti
NāSmṛ, 1, 3, 7.2 hanyate prekṣamāṇānāṃ hatās tatra sabhāsadaḥ //
NāSmṛ, 2, 1, 70.1 yatkiṃcid daśa varṣāṇi saṃnidhau prekṣate dhanī /
Suśrutasaṃhitā
Su, Sū., 35, 11.3 prekṣate yaś ca vibhrāntaṃ sa jīvetpañcaviṃśatim //
Su, Ka., 4, 38.1 puruṣābhidaṣṭa ūrdhvaṃ prekṣate adhastāt striyā sirāścottiṣṭhanti lalāṭe napuṃsakābhidaṣṭas tiryakprekṣī bhavati garbhiṇyā pāṇḍumukho dhmātaśca sūtikayā kukṣiśūlārtaḥ sarudhiraṃ mehatyupajihvikā cāsya bhavati grāsārthinānnaṃ kāṅkṣati vṛddhena cirānmandāśca vegāḥ bālenāśu mṛdavaśca nirviṣeṇāviṣaliṅgam andhāhikenāndhatvamityeke grasanāt ajagaraḥ śarīraprāṇaharo na viṣāt /
Su, Utt., 15, 5.1 apāṅgaṃ prekṣamāṇasya baḍiśena samāhitaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 7.5 vairiñcaḥ prātar yāṃ diśaṃ prekṣate tāṃ diśaṃ gatvā tatra priyaṅguyavaśyāmākanīvārādibhir labdhaiḥ svakīyān atithīṃś ca poṣayitvāgnihotraśrāmaṇakavaiśvadevahomī nārāyaṇaparāyaṇas tapaḥśīlo bhavati /
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
Viṣṇupurāṇa
ViPur, 5, 27, 31.1 ciranaṣṭena putreṇa saṃgatāṃ prekṣya rukmiṇīm /
ViPur, 5, 38, 28.1 prekṣataścaiva pārthasya vṛṣṇyandhakavarastriyaḥ /
Viṣṇusmṛti
ViSmṛ, 68, 46.2 bahūnāṃ prekṣamāṇānāṃ naikasmin bahavas tathā //
Bhairavastava
Bhairavastava, 1, 6.1 proditasatyavibodhamarīciprekṣitaviśvapadārthasatattvaḥ /
Bhāgavatapurāṇa
BhāgPur, 8, 8, 43.1 prekṣaṇīyotpalaśyāmaṃ sarvāvayavasundaram /
Bhāratamañjarī
BhāMañj, 1, 648.2 itastataḥ prekṣamāṇā na lebhe karmaniścayam //
BhāMañj, 7, 646.1 prekṣya cāyatsahasrāraṃ tejaḥpiñjaritāmbaram /
Garuḍapurāṇa
GarPur, 1, 50, 44.2 prekṣya oṅkāramādityaṃ trirnimajjejjalāśaye //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 8.1 icchāmātrāj jagad aparathā saṃvidhātuṃ kṣamāṇām ikṣvākūṇāṃ prakṛtimahatām īdṛśīṃ prekṣya velām /
Kathāsaritsāgara
KSS, 1, 4, 3.1 indrotsavaṃ kadācicca prekṣituṃ nirgatā vayam /
KSS, 2, 5, 189.2 lalāṭaṃ prekṣyatāmeṣāṃ śunaḥ pādāṅkitaṃ mayā //
KSS, 5, 2, 163.1 varasyāmī guṇāḥ prekṣyā na lakṣmīḥ kṣaṇabhaṅginī /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 8.2, 7.0 tathā cātyuttuṅgaraṅgotsaṅgavartinī nartakī vidūradeśavartibhir bhūyobhiḥ prekṣakaiḥ prekṣyamāṇā naikaikaṃ prati prākāmyaśaktyā sāṃnidhyaṃ bhajate //
Tantrāloka
TĀ, 1, 331.2 yattu prekṣyaṃ dṛśi parigataṃ taimirīṃ doṣamudrāṃ dūraṃ rundhet prabhavatu kathaṃ tatra mālinyaśaṅkā //
Śukasaptati
Śusa, 21, 13.2 prekṣasva tilānāmapi khalasaṅge pīḍanaṃ yataḥ //
Gorakṣaśataka
GorŚ, 1, 51.1 kṛtvā saṃpuṭitau karau dṛḍhataraṃ baddhvā tu padmāsanaṃ gāḍhaṃ vakṣasi saṃnidhāya cibukaṃ dhyātvā ca tat prekṣitam /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 124.0 yad vā idam manuṣyāṇāṃ cakṣuṣā prekṣeta pradahec cakṣur andhāḥ prajā jāyeran //
Kokilasaṃdeśa
KokSam, 1, 35.2 meghaśyāmo bhujagaśayano medinīhārayaṣṭer madhye yasyā marataka iva prekṣyate raṅganāthaḥ //
KokSam, 1, 83.1 pūrvo bhāgaḥ stanabharanataḥ prekṣyate ceccalākṣaḥ paścādbhāgo lalitacikuro dṛśyate no nitambī /
KokSam, 1, 89.1 sā ca prekṣyā saridanupadaṃ yatra kalmāṣitāyāṃ majjanmāhodayapuravadhūkaṇṭhakastūrikābhiḥ /
KokSam, 2, 35.1 sthitvā cūte prathamakathite mugdhakāntādharābhaṃ daṣṭvā svairaṃ kisalayamatha prekṣaṇīyā tvayā sā /
KokSam, 2, 62.2 snānānte te mukhamupasakhi prekṣamāṇe mayi drāgvakṣodaghne payasi punarapyāvayormajjanaṃ tat //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 211.2 na caitān prekṣate nāpi kiṃciddharmaṃ vipaśyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 78.2 imāṃ ca prekṣase vipra narmadāṃ saritāṃ varām //
SkPur (Rkh), Revākhaṇḍa, 84, 10.2 uvāca dvārāntaradattadṛṣṭiḥ puraḥsthitaṃ prekṣya kapīśvaraṃ punaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 47.2 yāvanna prekṣate jantustattīrthaṃ devasevitam //
SkPur (Rkh), Revākhaṇḍa, 136, 15.2 prekṣya māṃ ramase śakraṃ tasmād aśmamayī bhava //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 11.0 namo dyāvāpṛthivībhyāṃ hotṛbhyāṃ pūrvasūbhyāṃ viśvakarmāṇau tanūpau me sthas tanvaṃ me pātaṃ mā mā hiṃsiṣṭaṃ mā mā saṃtāptam ity āhavanīyaṃ prekṣya gārhapatyaṃ ca //