Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Ṛgveda
Mahābhārata
Vaiśeṣikasūtravṛtti
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 1, 3, 3, 6.0 yat prairata nāmadheyaṃ dadhānā iti vācā hi nāmadheyāni dhīyante //
AĀ, 2, 1, 2, 17.0 yaddha kiñcedaṃ prertā3i tad asau sarvam atti yad u kiñcātaḥ praitī3ṃ tad iyaṃ sarvam atti seyam ity ādyāttrī //
Atharvaveda (Śaunaka)
AVŚ, 4, 25, 3.1 tava vrate ni viśante janāsas tvayy udite prerate citrabhāno /
Jaiminīyabrāhmaṇa
JB, 1, 106, 17.0 tasmād grāmyāḥ paśavaḥ parāñcaḥ prātaḥ prerate te sāyaṃ samāvartante //
JB, 1, 276, 20.0 parāñcaḥ prātaḥ prerate te sāyaṃ samāvartante //
Kāṭhakasaṃhitā
KS, 10, 5, 33.0 amāvasyāṃ vai rātrīṃ niśi rakṣāṃsi prerate //
KS, 10, 5, 34.0 prerṇāny evaināny apavapati //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 11, 10.0 naktaṃ vai rakṣāṃsi prerate //
MS, 2, 1, 11, 11.0 yarhy eva prerate tarhy enāny apahate //
Pañcaviṃśabrāhmaṇa
PB, 4, 1, 2.0 tāsāṃ tv evābruvann āsāmahā evemau dvādaśau māsau saṃsaṃvatsaram āpayāmeti tāsāṃ dvādaśasu māḥsu śṛṅgāṇi prāvartanta tāḥ sarvam annādyam āpnuvaṃs tā etās tūparās tasmāt tāḥ sarvān dvādaśa māsaḥ prerate sarvaṃ hi tā annādyam āpnuvan //
Taittirīyasaṃhitā
TS, 2, 2, 2, 3.1 niśitāyāṃ hi rakṣāṃsi prerate /
Ṛgveda
ṚV, 10, 71, 1.1 bṛhaspate prathamaṃ vāco agraṃ yat prairata nāmadheyaṃ dadhānāḥ /
ṚV, 10, 168, 2.1 sam prerate anu vātasya viṣṭhā ainaṃ gacchanti samanaṃ na yoṣāḥ /
Mahābhārata
MBh, 1, 57, 38.16 vāyunā preryamāṇaṃ tam āghrāya mudam anvagāt /
MBh, 1, 64, 31.1 ṛco bahvṛcamukhyaiśca preryamāṇāḥ padakramaiḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 12.1, 2.0 viruddhadikkriyābhyāṃ vāyubhyām apāṃ preryamāṇānāṃ taraṅgabhūtānāṃ parasparābhighātākhyāt saṃyogācchabdaḥ //
Garuḍapurāṇa
GarPur, 1, 113, 53.2 tatra tatra svayaṃ yāti preryamāṇaḥ svakarmabhiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 22.1 kiṃ karoti naraḥ prājñaḥ preryamāṇaḥ svakarmabhiḥ /