Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Vaikhānasaśrautasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śira'upaniṣad
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasārṇava
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Āyurvedadīpikā
Gorakṣaśataka
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 7, 97, 3.1 yān āvaha uśato deva devāṃs tān preraya sve agne sadhasthe /
AVŚ, 10, 2, 26.2 mastiṣkād ūrdhvaḥ prairayat pavamāno 'dhi śīrṣataḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 13.0 athaiṣāṃ mātṝḥ prerayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe āpyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā mā va stena īśata māghaśaṃso rudrasya hetiḥ pari vo vṛṇaktu iti //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 38, 5.1 yān āvaha uśato deva devāṃs tān preraya sve agne sadhasthe /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 3, 5.0 devā va iti tryavarā vatsamātṛgocaram abhi prerayati //
VaikhŚS, 3, 3, 6.0 śuddhā apa iti preritā anumantrayate //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 19.1 yāṃ āvaha uśato deva devāṃs tān preraya sve agne sadhasthe /
Ṛgveda
ṚV, 2, 19, 3.1 sa māhina indro arṇo apām prairayad ahihācchā samudram /
ṚV, 8, 96, 10.1 maha ugrāya tavase suvṛktim preraya śivatamāya paśvaḥ /
ṚV, 10, 29, 5.1 preraya sūro arthaṃ na pāraṃ ye asya kāmaṃ janidhā iva gman /
ṚV, 10, 89, 4.1 indrāya giro aniśitasargā apaḥ prerayaṃ sagarasya budhnāt /
ṚV, 10, 116, 9.1 prendrāgnibhyāṃ suvacasyām iyarmi sindhāv iva prerayaṃ nāvam arkaiḥ /
Carakasaṃhitā
Ca, Cik., 3, 274.2 na pacatyodanaṃ samyaganilaprerito bahiḥ //
Mahābhārata
MBh, 1, 206, 26.6 tvayā kāmapracārāya preritaṃ na hi yan manaḥ /
MBh, 3, 31, 27.2 īśvaraprerito gacchet svargaṃ narakam eva ca //
MBh, 3, 33, 21.2 sa yathā prerayaty enaṃ tathāyaṃ kurute 'vaśaḥ //
MBh, 4, 2, 21.5 tacchāpaṃ prerayan rājan vihariṣyāmi bhārata /
MBh, 6, 50, 27.1 tam āpatantaṃ vegena preritaṃ niśitaṃ śaram /
MBh, 7, 19, 45.2 unmathya punar ājahruḥ preritāḥ paramāṅkuśaiḥ //
MBh, 7, 28, 7.2 prerayat savyasācī tāṃstridhaikaikam athāchinat //
MBh, 7, 102, 32.2 prerito vāsudevena saṃrabdhena yaśasvinā /
MBh, 7, 164, 121.2 tejasā preryamāṇaśca yuyudhe so 'timānuṣam //
MBh, 8, 40, 86.1 tatas tava mahat sainyaṃ govindapreritā hayāḥ /
MBh, 10, 8, 88.1 sa śabdaḥ prerito rājan bhūtasaṃghair mudā yutaiḥ /
MBh, 12, 215, 22.1 svabhāvapreritāḥ sarve niviśante guṇā yadā /
MBh, 12, 272, 19.2 aśmavarṣam apohanta vṛtrapreritam āhave //
MBh, 12, 315, 36.1 prerayatyabhrasaṃghātān dhūmajāṃścoṣmajāṃśca yaḥ /
MBh, 14, 21, 14.2 preryamāṇā mahābhāge vinā prāṇam apānatī /
Rāmāyaṇa
Rām, Ki, 21, 9.1 tāv imau śokasaṃtaptau śanaiḥ preraya bhāmini /
Saundarānanda
SaundĀ, 8, 61.1 yatholkā hastasthā dahati pavanapreritaśikhā yathā pādākrānto daśati bhujagaḥ krodharabhasaḥ /
SaundĀ, 15, 69.2 manaḥśuddho bhikṣurvaśagatamabhijñāsvapi tathā yathecchaṃ yatrecchaṃ śamayati manaḥ prerayati ca //
Saṅghabhedavastu
SBhedaV, 1, 206.2 yathaiva megho vipulaḥ susaṃbhṛto bahūdako mārutavegapreritaḥ /
Śira'upaniṣad
ŚiraUpan, 1, 40.8 mastiṣkād ūrdhvaṃ prerayaty avamāno 'dhiśīrṣataḥ //
Agnipurāṇa
AgniPur, 7, 16.1 sītayā prerito rāmaḥ śareṇāthāvadhīcca taṃ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 4, 5.2 preritaḥ prerayet kṣudraṃ svayaṃ saṃśamanaṃ marut //
AHS, Nidānasthāna, 4, 5.2 preritaḥ prerayet kṣudraṃ svayaṃ saṃśamanaṃ marut //
Bodhicaryāvatāra
BoCA, 6, 41.2 dveṣeṇa preritaḥ so 'pi dveṣe dveṣo'stu me varam //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 112.2 gomukhaḥ kathayāmāsa preritaś cakravartinā //
BKŚS, 5, 155.2 muhūrtaṃ preritavatī gaganāgamanaśramam //
BKŚS, 10, 75.2 rathaḥ kiṃ pṛṣṭhato yātu kiṃ puraḥ preryatām iti //
BKŚS, 10, 76.2 prairayat tatra cāpaśyaṃ mandiraṃ mandaronnatam //
BKŚS, 11, 58.1 preritaḥ tvām ahaṃ draṣṭuṃ yena lakṣmīm ivālasaḥ /
BKŚS, 11, 95.2 preryamāṇaṃ galāṣṭrābhiḥ śīghram ānaya taṃ śaṭham //
BKŚS, 12, 23.2 preritaḥ pavaneneva prabalena balāhakaḥ //
BKŚS, 17, 52.1 prāsādeṣu ca jalpantīr gavākṣapreritekṣaṇāḥ /
BKŚS, 17, 81.2 nirgataḥ kañcukī prerya tiraskariṇikāmbaram //
BKŚS, 17, 99.1 tato javanikāṃ prerya kanyā kañcukibhir vṛtā /
BKŚS, 18, 332.2 preritaṃ yānapātraṃ ca tad vipannaṃ ca pūrvavat //
BKŚS, 19, 109.1 anukūlamahāvegasamīrapreritena saḥ /
BKŚS, 19, 144.2 preritaḥ paṭunānyena samīreṇeva toyadaḥ //
BKŚS, 22, 4.1 aṅgāpotam amuṃ yena potaṃ prerayateti saḥ /
BKŚS, 28, 97.2 prāptyupāyavicāreṇa tṛtīyaḥ prerito mayā //
Daśakumāracarita
DKCar, 2, 2, 28.1 kathaya vāsu kenāṃśenārthakāmātiśāyī dharmastavābhipretaḥ iti preritā marīcinā lajjāmantharam ārabhatābhidhātum itaḥ kila janādbhagavatastrivargabalābalajñānam //
DKCar, 2, 3, 67.1 mayā ca vām anyonyānurūpair anyadurlabhair ākārādibhir guṇātiśayaiśca preryamāṇayā tadracitaireva kusumaśekharasraganulepanādibhiś ciramupāsitāsi //
DKCar, 2, 6, 55.1 candrasenādibhiśca priyasakhībhiḥ saha vihṛtya vihṛtānte cābhivandya devīṃ manasā me sānurāgeṇeva parijanenānugamyamānā kuvalayaśaramiva kusumaśarasya mayyapāṅgaṃ samarpayantī sāpadeśam asakṛdāvartyamānavadanacandramaṇḍalatayā svahṛdayamiva matsamīpe preritaṃ pratinivṛttaṃ na vetyālokayantī saha sakhībhiḥ kumārīpuramagamat //
DKCar, 2, 6, 301.1 muktā ca nauḥ prativātapreritā tāmeva dāmaliptāṃ pratyupātiṣṭhat //
DKCar, 2, 8, 96.0 athaiṣu dineṣu bhūyobhūyaḥ prastute 'rthe preryamāṇo mantrivṛddhena vacasābhyupetya manasaivācittajña ityavajñātavān //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 272.0 ato yāvatā bhinnacittena madavabodhakaṃ prakaṭayatā madbalena saha mithovacanaṃ na saṃjātaṃ tāvataiva tena sākaṃ vigrahaṃ racayāmi ityevaṃ vihite so 'vaśyaṃ madagre na kṣaṇamavasthāsyate iti niścityānyāyena pararājyakramaṇapāpapreritaḥ sasainyo mṛtyumukhamivāsmatsainyamabhyayāt //
Divyāvadāna
Divyāv, 2, 184.0 anyatamaśca puruṣaḥ samudravelāpreritānāṃ kāṣṭhānāṃ bhāramādāya śītenābhidruto vepamāna āgacchati //
Harṣacarita
Harṣacarita, 1, 112.1 kevalamiyamālokanakṛtārthāya cakṣuṣe spṛhayantī prerayatyudantaśravaṇakutūhalinī śrotravṛttiḥ //
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Kirātārjunīya
Kir, 9, 28.1 preritaḥ śaśadhareṇa karaughaḥ saṃhatāny api nunoda tamāṃsi /
Kūrmapurāṇa
KūPur, 1, 2, 19.1 evaṃ mayā mahāmāyā preritā harivallabhā /
KūPur, 1, 15, 52.2 vadhāya prerayāmāsa narasiṃhasya so 'suraḥ //
KūPur, 2, 2, 51.2 prerayāmi tathāpīdaṃ kāraṇaṃ sūrayo viduḥ //
KūPur, 2, 4, 28.2 prerayāmi jagatkṛtsnametadyo veda so 'mṛtaḥ //
KūPur, 2, 5, 4.1 yasya māyāmayaṃ sarvaṃ yenedaṃ preryate jagat /
KūPur, 2, 6, 5.2 prerayāmi jagat kṛtsnaṃ kriyāśaktir iyaṃ mama //
KūPur, 2, 6, 6.2 so 'haṃ kālo jagat kṛtsnaṃ prerayāmi kalātmakam //
KūPur, 2, 6, 50.2 mayaiva preryate kṛtsnaṃ mayyeva pralayaṃ vrajet //
KūPur, 2, 31, 10.2 matpreritena bhavatā sṛṣṭaṃ bhuvanamaṇḍalam //
KūPur, 2, 34, 63.1 mayaiva preryate kṛtsnaṃ cetanācetanātmakam /
Laṅkāvatārasūtra
LAS, 1, 1.6 aśrauṣīdrāvaṇo rākṣasādhipatistathāgatādhiṣṭhānāt bhagavān kila sāgaranāgarājabhavanāduttīrya anekaśakrabrahmanāgakanyākoṭibhiḥ parivṛtaḥ puraskṛtaḥ samudrataraṃgānavalokya ālayavijñānodadhipravṛttivijñānapavanaviṣaye preritāstebhyaḥ saṃnipatitebhyaścittānyavalokya tasminneva sthitaḥ udānamudānayati sma yannvahaṃ gatvā bhagavantamadhyeṣya laṅkāṃ praveśayeyam /
Liṅgapurāṇa
LiPur, 1, 96, 46.1 kulālacakravacchaktyā prerito'si pinākinā /
LiPur, 1, 100, 32.2 vāyunā preritaṃ caiva prāṇajena pinākinā //
LiPur, 2, 3, 22.1 ityahaṃ preritastena tvatsamīpam ihāgataḥ /
LiPur, 2, 20, 38.2 paśubhiḥ preritā ye tu sarve te paśavaḥ smṛtāḥ //
LiPur, 2, 26, 10.1 vāyunā prerya tadbhasma viśodhya ca śubhāṃbhasā /
Matsyapurāṇa
MPur, 140, 15.1 giriśṛṅgopalānāṃ ca preritānāṃ pramanyubhiḥ /
MPur, 154, 359.1 tatpreritaḥ prakurute janma nānāprakārakam /
MPur, 154, 449.1 mātaraḥ prerayan kāmavadhūṃ vaidhavyacihnitām /
Nāradasmṛti
NāSmṛ, 2, 20, 25.2 nātikrūreṇa dhanuṣā prerayet sāyakatrayam //
Suśrutasaṃhitā
Su, Nid., 4, 6.1 pittaṃ tu prakupitamanilenādhaḥ preritaṃ pūrvavadavasthitaṃ raktāṃ tanvīmucchritāmuṣṭragrīvākārāṃ piḍakāṃ janayati sāsya coṣādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaścāgnikṣārābhyām iva dahyate durgandhamuṣṇamāsrāvaṃ sravati upekṣitaśca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaramuṣṭragrīvamityācakṣate //
Su, Nid., 4, 7.1 śleṣmā tu prakupitaḥ samīraṇenādhaḥ preritaḥ pūrvavadavasthitaḥ śuklāvabhāsāṃ sthirāṃ kaṇḍūmatīṃ piḍakāṃ janayati sāsya kaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaśca kaṭhinaḥ saṃrambhī kaṇḍūprāyaḥ picchilamajasramāsrāvaṃ sravati upekṣitaś ca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaraṃ parisrāviṇamityācakṣate //
Su, Nid., 4, 9.1 mūḍhena māṃsalubdhena yadasthiśalyamannena sahābhyavahṛtaṃ yadāvagāḍhapurīṣonmiśram apānenādhaḥpreritam asamyagāgataṃ gudam apakṣiṇoti tadā kṣatanimittaḥ kotha upajāyate tasmiṃś ca kṣate pūyarudhirāvakīrṇamāṃsakothe bhūmāv iva jalapraklinnāyāṃ krimayaḥ saṃjāyante te bhakṣayanto gudamanekadhā pārśvato dārayanti tasya tair mārgaiḥ kṛmikṛtair vātamūtrapurīṣaretāṃsyabhiniḥsaranti taṃ bhagandaramunmārgiṇamityācakṣate //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 61.2, 1.8 īśvaraprerito gacchet svargaṃ narakam eva vā //
Tantrākhyāyikā
TAkhy, 1, 15.1 kim ayaṃ śabdo 'syāḥ svābhāvikaḥ uta paraprerita iti //
TAkhy, 1, 16.1 atha sā yadā vāyupreritair vṛkṣāgraiḥ spṛśyate tadā śabdaṃ karoti anyadā na iti tūṣṇīm āste //
TAkhy, 1, 214.1 atha tasmiṃṣ ṭiṇṭibho nāma matkuṇo vāyunā preritaḥ saṃnipatitaḥ //
Viṣṇupurāṇa
ViPur, 2, 8, 56.1 tena tatpreritaṃ jyotiroṃkāreṇātha dīptimat /
ViPur, 4, 13, 75.2 tad alam amunāsmatpurataḥ śokapreritavākyaparikareṇety uktvā dvārakām abhyetyaikānte baladevaṃ vāsudevaḥ prāha //
ViPur, 4, 15, 7.1 rajodrekapreritaikāgramatis tadbhāvanāyogāt tato 'vāptavadhahaitukīṃ niratiśayām evākhilatrailokyādhikyakāriṇīṃ daśānanatve bhogasaṃpadam avāpa //
ViPur, 5, 1, 79.2 macchaktipreritamatirvasudevo nayiṣyati //
ViPur, 5, 18, 30.1 akrūraḥ krūrahṛdayaḥ śīghraṃ prerayate hayān /
ViPur, 5, 30, 61.2 śārṅgeṇa preritairastā vyomni śālmalitūlavat //
Śatakatraya
ŚTr, 3, 49.2 ālolāyatalocanāḥ priyatamāḥ svapne 'pi nāliṅgitāḥ kālo 'yaṃ parapiṇḍalolupatayā kākair iva preryate //
Bhāgavatapurāṇa
BhāgPur, 3, 6, 4.2 prerito 'janayat svābhir mātrābhir adhipūruṣam //
Bhāratamañjarī
BhāMañj, 1, 242.1 śacīpatiprerito 'tha vāyustasyā varāṃśukam /
BhāMañj, 1, 423.1 tatheti prerito dhenuṃ so 'haratsmaramohitaḥ /
BhāMañj, 1, 648.1 tanmocanāya tenāśu preritā śiṣyamaṇḍalī /
BhāMañj, 1, 746.1 atrāntare samabhyetya viduraprerito rahaḥ /
BhāMañj, 1, 799.1 preritastadgirā mātrā bhīmo dharmasutena ca /
BhāMañj, 1, 828.1 vetrakīyagrahastasmai prerayatyaniśaṃ nṛpaḥ /
BhāMañj, 1, 1343.1 vahninā preritaḥ so 'tha gāṇḍīvaṃ pāṇḍusūnave /
BhāMañj, 5, 218.1 naranārāyaṇāvetau viriñcipreritaiḥ suraiḥ /
BhāMañj, 5, 478.2 dārukapreritairaśvairjagāma garuḍadhvajaḥ //
BhāMañj, 6, 66.1 śrutvaitadarjuno 'vādītpreritaḥ kena pātakam /
BhāMañj, 6, 227.1 duryodhanaprerito 'tha svayaṃ śantanunandanaḥ /
BhāMañj, 6, 240.1 ākhaṇḍalabhuvā caṇḍagāṇḍīvapreritaiḥ śaraiḥ /
BhāMañj, 6, 250.1 duryodhanapreritānāṃ śarāṇāṃ dīptatejasām /
BhāMañj, 6, 385.1 śaktiṃ ghaṭotkacenātha preritāṃ kurubhūbhuje /
BhāMañj, 6, 410.1 duryodhanaprerito 'tha rakṣaḥpatiralambusaḥ /
BhāMañj, 6, 420.1 tadbhujapreritāḥ kṣipraṃ sāyakā viviśurnṛpān /
BhāMañj, 6, 464.1 svayaṃ duryodhanenātha preritāṃ vīkṣya vāhinīm /
BhāMañj, 7, 78.1 prerito bhagadattena saṃvartakaghanaprabhaḥ /
BhāMañj, 7, 96.2 prerito bhagadattena kruddho 'dhāvaddvipādhipaḥ //
BhāMañj, 7, 324.2 krośadvayaṃ yayāvagre sa kṛṣṇaprerito rathaḥ //
BhāMañj, 7, 341.1 preritā kururājena śubhrapakṣā kirīṭinam /
BhāMañj, 7, 389.2 sāvegaṃ preritagajaḥ so 'tha sātyakimādravat //
BhāMañj, 7, 691.3 karṇaḥ pratiniśaṃ pāpaiḥ preryamāṇo 'pi kauravaiḥ //
BhāMañj, 7, 740.2 tatpreritaḥ pitṛvadhaṃ gautamo 'smai nyavedayat //
BhāMañj, 13, 126.1 athārjunena praṇayātpreritaḥ puṣkarekṣaṇaḥ /
BhāMañj, 13, 349.2 kāko nipatito daivānmadarthaṃ preritaḥ śaraḥ /
BhāMañj, 13, 968.1 sa kadācitsvayaṃ pitrā prerito jananīvadhe /
BhāMañj, 13, 1232.1 hato 'yaṃ mṛtyunā bālo yo māṃ preritavānsvayam /
BhāMañj, 13, 1402.2 manmathapreritā nārī vimarṣaṃ bhajate katham //
BhāMañj, 14, 36.2 preritaḥ pāvako 'vādītsaṃvartabhayakampitaḥ //
BhāMañj, 14, 90.2 dārukapreritarathaḥ pratasthe garuḍadhvajaḥ //
Garuḍapurāṇa
GarPur, 1, 143, 17.1 tatpreritaḥ kharaścāgāddūṣaṇastriśirāstathā /
GarPur, 1, 143, 18.2 rākṣasyā prerito 'bhyāgādrāvaṇo haraṇāya hi //
GarPur, 1, 143, 19.2 sītayā prerito rāmo mārīcaṃ nijaghāna ha //
GarPur, 1, 150, 6.1 preritaḥ prerayankṣudraṃ svayaṃ sa samalaṃ marut /
GarPur, 1, 150, 6.1 preritaḥ prerayankṣudraṃ svayaṃ sa samalaṃ marut /
GarPur, 1, 164, 2.1 pāpmabhiḥ karmabhiḥ sadyaḥ prāktanaiḥ preritā malāḥ /
Hitopadeśa
Hitop, 2, 31.6 eko vānaraḥ kālaprerita iva taṃ kīlakaṃ hastābhyāṃ dhṛtvopaviṣṭaḥ /
Kathāsaritsāgara
KSS, 2, 2, 212.2 yauvarājye mahārājaḥ preryamāṇaḥ sa tadguṇaiḥ //
KSS, 2, 5, 74.1 athāstaṃ pitari prāpte prerito 'bhūtsa bandhubhiḥ /
KSS, 2, 5, 76.1 tataḥ patnyām anicchantyāṃ prerayatsu ca bandhuṣu /
KSS, 3, 3, 78.1 rājānaṃ prerayāmyatra sa hi me pūrvasevitaḥ /
KSS, 3, 4, 218.1 adya vidyāprayogāś ca saṃmohya preritā mayā /
KSS, 4, 1, 27.1 tatrastho 'pi sa śāpena preritas tena caikadā /
KSS, 4, 1, 69.1 iti sa prerito mātrā salajjo 'pi nṛpātmajaḥ /
KSS, 4, 2, 94.1 uvāca taṃ ca śabaraṃ preryamāṇā manobhuvā /
KSS, 5, 3, 280.1 sa ca caraṇanatābhistābhirāveditārtho duhitṛbhirakhilābhir divyavākpreritaśca /
KSS, 6, 1, 87.1 iti sā preritā tena bhartrā rājñī jagāda tam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 15.0 atha sakalalokasiddhā prasiddhir anapahnavanīyā vidyate yat sarvo hy ayam āvidvadaṅganābālo janaḥ parameśvarasyecchāvidhipreritaḥ pravartate daivam evātra kāraṇam iti bruvāṇo dṛśyate ca upākhyānāni ca dakṣamakhamathanakāladamanakāmadāhāndhakavadhatrailokyākramaṇādyuparacitāni bahuśaḥ paṭhantaḥ kathayantaḥ śṛṇvantaś copalabhyante taduddeśena cārthaviniyoganiyamajapatapaḥprabhṛtikleśakāriṇīm api karmapaddhatim anutiṣṭhanto 'smān avagamayanti yad uta santi devatāviśeṣā ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 10.2, 1.1 ity anenoktena krameṇa īśvaranirākaraṇavacanāny eva nimnamārgānusaraṇād vārīṇi teṣāṃ velā samullāso jalavṛddhir iti yāvat tayā nunnaḥ prerito 'py eṣāṃ bharadvājādīnāṃ sambandhī matiparvataḥ sāravattvāt gurutvāc ca hetoḥ na cacāla na cakampe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 15.0 kīdṛśasyāṇor ity āha pūrvavyatyāsitasyeti pūrvair anādikālīnair malakarmamāyāparameśvaranirodhaśaktyākhyair yathāsaṃbhavaṃ hetutayā sthitair vyatyāsitasya parameśvarād vaisādṛśyaṃ prāpitasya tatpreryasya bandhāntarayoginaś ca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 39.0 īśvaraprerito gacchetsvargaṃ vā śvabhrameva vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 4.2, 1.0 adhikāramalāṃśāvaśeṣāt kiṃcidanavāptaparameśvarasāmyā ityasyaite preryāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.1, 2.0 tatastu nunnaṃ preritamavadhānena niyojitam akṣeśaṃ mano yeṣāṃ tāni tathāvidhāni yānyakṣāṇīndriyāṇi tadgocarāṃs tadviṣayān svīkṛtya puṃsprayuktasyeti puṃsā prakarṣeṇa yuktasya sākṣātsvātmanyevopakārakatvena sthitasyāsyaiva vidyākhyasya karaṇasya buddhiryataḥ karmatāmeti grāhyatvam āgacchati tenetarā vidyā ato dūraṃ bhinnā //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 32.2, 2.0 tā tejoguṇaḥ ukte ājasrikaṃ ta preritaṃ 'pyatyantakledajñāpanāya uktaṃ avataraṇamiti dvādaśarātraṃ prāpayatītyarthaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 5.0 pañcoṣmāṇaḥ samyakpreritaṃ vyādherāgantuprabhṛtibhiḥ kuṣṭhārśaḥprabhṛtaya saṃnipātāntānāṃ tapojñānabāhulyād yathaiva rasādayo evārthe svaprabhāvotkarṣād ityarthaḥ //
Rasārṇava
RArṇ, 12, 202.2 sudarśanaṃ mahācakraṃ preritaṃ muravairiṇā //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 28.1, 7.0 vicitrāśca te pratyayāśca vicitrapratyayāḥ nānākārasaṃniveśaviśeṣayuktāni mahābhūtāni pratisattvaṃ prāktanaśubhāśubhakarmaprerito vicitro mahābhūtapariṇāma ityarthaḥ //
Skandapurāṇa
SkPur, 4, 14.2 preritaṃ devadevena nipapāta havirbhuji //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 15.0 atha kathamuktaṃ tatas tattvāc cetanatām ivāsādyendriyāṇi svayaṃ pravṛttyādi labhanta iti yāvatāyam eva grāhaka icchayā dātrādīnīva karaṇāni prerayati //
SpandaKārNir zu SpandaKār, 1, 8.2, 2.0 tatas tat tattvaṃ na kevalaṃ karaṇāni yāvat tatprerakatvena śaṅkitaṃ kalpitamapi pramātāraṃ cetanīkṛtya svayaṃ pravṛttyādipātraṃ karoti yenāsyāyam abhimāno 'haṃ karaṇāni prerayāmīti //
SpandaKārNir zu SpandaKār, 1, 8.2, 4.0 yadi punar icchākhyena pratodarūpeṇa karaṇāntareṇa karaṇāni prerayet tad apīcchākhyaṃ karaṇaṃ preryatvāt karaṇāntaraṃ svapreraṇāyāpekṣeta tadapy anyad ity anavasthā syāt //
SpandaKārNir zu SpandaKār, 1, 8.2, 4.0 yadi punar icchākhyena pratodarūpeṇa karaṇāntareṇa karaṇāni prerayet tad apīcchākhyaṃ karaṇaṃ preryatvāt karaṇāntaraṃ svapreraṇāyāpekṣeta tadapy anyad ity anavasthā syāt //
Tantrasāra
TantraS, 6, 30.0 caturyugānām ekasaptatyā manvantaram manvantaraiḥ caturdaśabhiḥ brāhmaṃ dinaṃ brahmadinānte kālāgnidagdhe lokatraye anyatra ca lokatraye dhūmaprasvāpite sarve janā vegavad agnipreritā janaloke pralayākalībhūya tiṣṭhanti //
TantraS, 7, 28.0 kramācca ūrdhvordhvaṃ prerayanti dīkṣākrameṇa //
TantraS, 9, 31.0 dharātattvasiddhipradān prerayati sa dharāmantramaheśvaraḥ preryo dharāmantreśaḥ tasyaivābhimānikavigrahatātmako vācako mantraḥ sāṃkhyādipāśavavidyottīrṇaśivavidyākrameṇa abhyastapārthivayogo 'prāptadhruvapadaḥ dharāvijñānākalaḥ //
TantraS, 9, 31.0 dharātattvasiddhipradān prerayati sa dharāmantramaheśvaraḥ preryo dharāmantreśaḥ tasyaivābhimānikavigrahatātmako vācako mantraḥ sāṃkhyādipāśavavidyottīrṇaśivavidyākrameṇa abhyastapārthivayogo 'prāptadhruvapadaḥ dharāvijñānākalaḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
Tantrāloka
TĀ, 4, 16.2 prerya tena nayettāvad yāvat padam anāmayam //
TĀ, 8, 404.1 sa vyāpinaṃ prerayati svaśaktyā karaṇena tu /
Āryāsaptaśatī
Āsapt, 2, 319.1 niśi viṣamakusumaviśikhapreritayor maunalabdharatirasayoḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 77.2, 3.0 prāṇaistantrayate prāṇairyojayati ātmanaivāyaṃ dharmādharmasahāyenātmānaṃ sarvayoniṣu nayati na paraprerito yāti yato nānyaḥ puruṣo'sya prerako'sti īśvarābhāvāt kiṃvā satyapi īśvare tasyāpi karmaparādhīnatvāt //
ĀVDīp zu Ca, Śār., 1, 78.2, 8.0 iha svatantraḥ parātmanā īśvarādinā preritapravṛttir ucyate vaśī tu svayamapi pravartamāna icchāvaśāt pravartate na preritapravṛttirūpatvenepsite'nīpsite ca vartate iti svātantryavaśitvayorbhedaḥ //
ĀVDīp zu Ca, Śār., 1, 78.2, 8.0 iha svatantraḥ parātmanā īśvarādinā preritapravṛttir ucyate vaśī tu svayamapi pravartamāna icchāvaśāt pravartate na preritapravṛttirūpatvenepsite'nīpsite ca vartate iti svātantryavaśitvayorbhedaḥ //
Gorakṣaśataka
GorŚ, 1, 74.1 vāyunā śakticāreṇa preritaṃ tu mahārajaḥ /
Haribhaktivilāsa
HBhVil, 3, 89.2 yadutsavādikaṃ karma tat tvayā prerito hare /
HBhVil, 3, 110.1 ātmano vadanāmbhojapreritākṣimadhuvratāḥ /
HBhVil, 4, 280.1 yathāgnir dahate kāṣṭhaṃ vāyunā prerito bhṛśam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 36.1 prerayan kūpavāpīṣu vṛkṣacchedeṣu pātayan /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 57, 8.1 nṛtyagītaistathā stotraiḥ preritā sā niśā tadā /
SkPur (Rkh), Revākhaṇḍa, 67, 10.2 pārvatyā prerito devo gato 'sau dānavaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 67, 79.2 vātena prerito gandho dānavo ghrāṇapīḍitaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 20.1 guruṃ netrasahasreṇa prerayāmāsa vṛtrahā /
SkPur (Rkh), Revākhaṇḍa, 226, 11.1 śarvāṇyā preritaḥ śarvaḥ purā dāruvane nṛpa /